________________
श्रूयते हि दिल्या श्राद्धः कश्चिद् द्विसन्ध्यप्रतिक्रमणाभिग्रही किश्चिन्नृपव्यापारनिमित्तं सुरत्राणेन सर्वाङ्गं निगडितः कारागृहे क्षिप्तः । लङ्घने जातेऽपि सायं प्रतिक्रमणार्थ रक्षकेभ्यः स्वर्णटङ्ककं मानयित्वा' घटीद्वयावधि हस्तनिगडकर्षणपूर्व प्रतिक्रमणं चक्रे । एवं मासेन षष्टिं सौवर्णटङ्ककान् प्रतिक्रमणार्थमेव पददे । तन्नियमदा_स्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः परिधापितः' माग्वद्विशिष्य सन्मानितश्च । एवं प्रतिक्रमणविषये यतनीयं । तच्च पञ्चभेद-दैवसिकं, रात्रिक, पाक्षिक, चातुर्मासिक, सांवत्सरिकं चेति । एषां कालस्तूत्सर्गेणैवमुक्तः। “ अद्धनिबुड़े विधे, सुत्तं कट्ठति गीयत्था । इअवयणपमाणेणं, देवसियावस्सए कालो ॥१॥" रात्रिकस्य चैवं-" आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ । तह तं' कुणति जह दस, पडिलेहाणंतरं सरो॥१॥" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादैन्वर्द्धरात्रं यावत् । योगशास्त्रहत्तौ तु मध्याह्नादारभ्याईरानं यावदित्युक्तं । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि-" उग्घाडपोरिसिं जा, राइअमावस्सयम्स चुन्नीए । ववहाराभिप्पाया, भणंति पुण जाव'पुरिमढें ॥१॥" पाक्षिक-चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह–पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा ? चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-" अट्टम छठ चउत्थं, संवच्छरचाउमासपरकेसु" इत्याद्योगमविरोधः । यत्र च चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहि-" अट्ठमि चउद्दसीसु उववासकरणं" इति पाक्षिकचौँ । “ सो अ अट्ठमि चउद्दसीसु उववासं करेइ " इत्यावश्यकचूर्णौ । चउत्थछट्टमकरणे अट्ठमिपरकचउमासबरिसे अति" व्यवहारभाष्यपीठे । “अमिचउद्दसीनाणपंचमीचाउमास इत्यादि " महानिशीथे । व्यवहारषष्ठोद्देशके च"पस्कस्स अट्टमी खलुमासस्स य परिकअं मुणेयवं" इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशद्धेन चतुर्दश्येव व्याख्याता। तदेवं निश्चिनुमः , पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचा
र्याचरणातश्चतुर्दशीचतुर्योः क्रियते । प्रामाणिकं चैतत्सर्वसंमतत्वात् । उक्तं च कल्पभाष्यादौ-" असढेण समाइन्नं, जं कत्यइ केणई असावजं । न निवारिअमन्नेहिं, बहुमणुमयमेअमायरिअं ॥१॥" तीर्थोद्गारादावपि-" सालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चउदसीए ॥ १॥ चउमासपडिक्कमणं, परिकअदिवसंमि चरविहो संघो । नवसयतेणउहि, आयरणं तं पमाणंति ॥ २ ॥" अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमंडनमरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यन्तर्गताभ्यश्चिरन्तनाचार्यप्रणीताभ्य एताभ्यो गाथाभ्योऽवसेयः । "पंचविहायारविसुद्धिहेमिह साहु सावगोवावि । पडिकमणं सह गुरुणा, गुरुविरहे कुणइ एकोवि ॥१॥ वंदित्तु चेइआई, दाउं'चउराइए कमासमणे । भूनिहिअ सिरो 'सयलाइआरमिच्छोकडं देइ ॥ २॥ सामइअपुव्वमिच्छामिठाइअं (उं) काउसग्गमिच्चाइ । मुत्तं भणि पलंबिअ, भुअकुप्परधरिअपहिरणओ ॥३॥ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहि अहो जाणु₹, चउरंगुलठइअकडिपट्टो॥४॥ तत्थ य धरेइ हिअए, जहक्कम दिणकए अईआरे । पारेत्तु णमोकारेण पढइ'चउवीसथयदंड ॥ ५॥ संडासगे पमज्जिअ, उवविसिअ अलग्गबिअयबाहुजुओ। मुहणंतगं च कायं च पेहए पंचवीसइहा ॥ ६ ॥ उठिअडिओ सविणयं, विहिणा'गुरुणो करेइ' किइकम्मं । बत्तीसदोसरहिरं, पणवीसावस्सगविसुद्धं ॥ ७॥ अहसंममवणयंगो करजुअविहिधरिअचिरयहरणो । परिचिंतइ अइआरे, जहक्कम गुरुपुरो विअडे ॥८॥ अह उवविसित्तु मुत्तं सामाइअमाइ पढिअपयओ। अन्नाही इच्चाइ, पढइ दुहओ ठिओ विहिणा ॥९॥ दाऊण वंदणं तो, पणगाइसु जइसु खामए तिमि । किइकम्म करिआयरिअमाइगाहातिगं पढए ॥१०॥ इअ सामाइअउस्सग्गसुत्तमुच्चरिअ काउस्सग्गठिओ । चिंतइ उज्जोअदुर्ग, चरित्त अइआरसुद्धिकए ॥ ११ ॥ विहिणा पारिअ'सम्मत्तसुद्धिहेउं च' पढइ' उज्जोअं । तह' सव्वलोअरहंतचेइआराहणुस्सग्गं ॥१२॥ काउं उज्जोअगरं, चितिय पारेइ सुद्धसम्मत्तो । पुरकरवरदीवर्ल्ड हुणनिमित्तं ॥ १३ ॥ पुण पणवीसोस्सासं, उस्सग्गं: कुणइ पारए विहिणा। तो सयलकुसलकिरिआफलाण सिद्धाण । पढइथयं ॥ १४ ॥ अह सुअसमिदिउं, सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं, सुणइ व देई व तीइथुइं ॥ १५ ॥ एवं खेत्तमुरीए, उस्सग्गं कुणइ सुणइ देइ थुई । पढिऊण पंचमंगलमुवविसइ पमज्ज संडासे ॥ १६ ॥ पुव्वविहिणेव पहिअ, पुत्ति दाऊण वंदणं गुरुणो । इच्छामो अणुसडिंति' भाणअ जाहिं तो ठाइ ।। १७॥ गुरुथुइगहणेथुइतिनिवद्धमाणकरस्सरा पढइ । सक्कत्थव थवं पढिअ, कुणइ पच्छित्त उस्सगं ॥१८॥ एवं ता'देवसि, राइअमवि एवमेव नवरि तहिं । पढमं दाउं। मिच्छामिदुक्कडं पढइ सक्कत्थयं ॥१९॥ उहिअ करेइ विहिणा, उस्सग्गं चिंत्तए अउज्जो। बीअं दंसणसुद्धीइ, चिंतए तत्थ इममेव ॥२०॥ तइए निसाइआरं, जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज्जसंडासमुवविसइ ॥२१॥ पुव्वंव पुत्तिपेहणवंदणमालोअ' सुचपढणं च । वंदण 'खामण वंदण गाहातिगपढणमुस्सगो ॥ २२ ॥ तत्थय चिंतइ । संजम जोगाण न होइ जेण मे' हाणी । तं पडिवज्जामि तवं छम्मासंता न काउमलं ॥२३॥ एगाइइगुणतीसूणयपि न सहो न पंचमासमवि। एवं चउतिदुमासं, न समत्थो एगमासंपि ॥ २४ ॥ जातंपि तेरसूणं, चउतीसइमाइओदुहाणीए । जा चउयंतो' आयंबिश्रीश्राद्धविधिप्रकरणम
105