SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कार्य 'कारयितुं परैः । दृष्टान्तान्योक्तिभिर्वाच्यं तदने 'पूर्वमेव तत् ॥ ८ ॥ यदि चान्येन केनापि । ततुल्यं जल्पितं' भवेत् । प्रमाणमेव तस्कार्य स्वप्रयोजनसिद्धये ॥ ९॥ यस्य 'कार्यमशक्यं स्यात्तस्य मागेव कथ्यते । नैहिरेयाहिरी कार्यो वचोभिर्वितथैः परः ॥ १० ॥ वैभाष्यं नैव कस्यापि । वक्तव्यं द्विषतां तु चेत् । उच्यते तदपि प्राज्ञैरन्योक्तिच्छम्मभङ्गिभिः ॥ ११ ॥ मातृपित्रातुराचार्यातिथिभ्रातृतपोधनैः । वृद्धबालाबलावैापत्यदायादकिङ्करैः ॥ १२ ॥ स्वसृसंश्रितसंबन्धिवयस्यैः सामन्वहम् । वागविग्रहमकुर्वाणो विजयेत् जगत्त्रयीम् ॥१३ ।। युग्मम् ॥ न पश्येत्सर्वदादित्यं ग्रहणं चार्कसोमयोः। नेक्षेताभो महाकूपे'सन्ध्यायां गगनं तथा ॥ १४ ।। मैथुनं मृगया नग्न स्त्रियं प्रकटयौवनाम् । पशुक्रीडां च कन्याया योनिं चालोकयेमहि ॥ १५॥ न तैले न जले नाख्ने न मृत्रे रुधिरे न च । वीक्षेत वदनं विद्वानित्थमीयुस्तुटिर्यतः ।। १६ ।। प्रतिपन्नस्य न त्यागः शोकश्च गतवस्तुनः। निद्राच्छेदश्च कस्यापिन विधेयः कदाचन ॥ १७ ॥ अकुर्वन् बहुभिर्वैरं दद्याद्वहुमते मतम् ।गतास्वादानि कृत्यानि कुर्याच्च बहुभिः समम् ॥ १८ ॥ शुभक्रियासु सर्वासु मुख्यैर्भाव्यं मनीषिभिः । नराणां कपटेनापि निस्पृहत्वं 'फलप्रदम् ॥ १९ ॥ द्रोहमयोजने नैव भाव्यमत्युत्सुफैर्नरैः । कदाचिदपि कर्त्तव्यः 'सुपात्रेषु न 'मत्सरः ॥ २० ॥ स्वजातिकष्टं नोपेक्ष्यं तदैक्यं कार्यमांदरात् । मानिना मानहानिः स्यात्तदोषादयशोऽपि च ॥ २१ ॥ स्वजातिं ये परित्यज्य परजातिषु ये रताः। ते नरा निधनं यान्ति यथा राजा कुकर्दमः ॥ २२॥ नश्यन्ति 'ज्ञातयः मायः' कलहादितरेतरम् । मिलिता एव वर्द्धन्ते कमलिन्य इवांभसि ॥२३॥ दारिद्योपद्रुतं मित्रं नरं साधर्मिकं सुधीः । ज्येष्ठं ज्ञातिगुणैर्जामिर्मनपत्यांच'यापयेत् ॥२४॥ सारथ्यायान्यवस्तूनां विक्रयाय क्रयाय च । कुलानुचितकार्याय नोद्यच्छेद् गौरवप्रियः ॥२५॥" महाभारतादावप्येवमुक्तं "ब्राह्म मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् । नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥१॥ उदङ्मुखो दिवा रात्रावुत्सर्ग दक्षिणामुखः । आवाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ॥२॥ देवार्चनादिकार्याणि' तथा गुभिवादनम् । कुींत च'समाचम्य तद्वदेवभुजिक्रियाम् ।। ३॥ अर्थस्योपार्जने यत्नः कार्य एव विपश्चिता । तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ! ॥४॥ पादेन कार्य पारव्यं पादं कुर्याच्च सञ्चये । अर्दैन चात्मभरणं । नित्यनैमितिकान्वितम् ॥ ५॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ॥ ६ ॥ दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । उच्छिटोत्सर्जनं दरात्सदा कार्य हितैषिणा ।। ७॥ लोष्ठमर्दी तृणच्छेदी' नखखादी च यो नरः। नित्योच्छिष्टः शकुन्मत्रैर्नेहायुर्विन्दते महत् ॥ ८॥ न चासीतासने भिन्ने भिन्नकाश्यं च वर्जयेत् । न मुक्तकेशर्मोक्तव्यमनग्नः स्नानमाचरेत ॥९॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टश्च संवसेत् । उच्छिष्टो न स्पृशेच्छीर्ष सर्वमाणास्तदाश्रयाः ॥ १० ॥ केशग्रहान् प्रहारांश्च शिरस्येतानि वर्जयेत् । नान्यत्र पुत्रशिष्याभ्यां शिक्षार्थ ताडनं स्मृतम् ॥ ११॥ न' पाणिभ्यांमुभाभ्यां तु कण्डूयेज्जातु वै शिरः । न चाभीक्षणं शिरःस्नानं ' कार्य निष्कारणं नरैः ॥ १२ ॥ न प्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् । न भुक्तोत्तरकालं च । न गंभीरजलाशये ॥ १३ ॥ दुष्कृतं न गुरोद्र्यात् क्रुद्ध चैतं प्रसादयेत् । परिवादं न शृणुयादन्येषामपि जल्पताम् ॥ १४ ॥ गुरोः पतिव्रतानां च तथा धर्मतपस्विनाम् । परिवादं न कुर्वीत परिहासेऽपि भारत !॥१५॥ किञ्चित्परस्वं न' हरेनाल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ १६॥ पतितैश्च का नेच्छेदासनं च विवर्जयेत् । पतिर्तान्नं न रोचेत पतितैर्न' सहाचरेत् ॥ १७॥ विद्विष्टपतितोन्मत्तबहुवैरिशठैः सह । बुधो मैत्रीं न कुर्वीत 'नैकः पन्थानमाश्रयेत् ॥१८॥ न दुष्टयानमारोहेव कूलच्छायां न संश्रयेत् । नविगाहेजलौधस्य वेगमंग्रेसरो नरः ॥१९॥ प्रदीप्तं वेश्म न विशेनारोहच्छिखरं गिरेः। नासंवृतमुखो जम्भेत् 'श्वासकासौ च वर्जयेत् ।।२०।। नोर्व तिर्यग् न दूरं वा निरीक्षेत्पर्यटन् बुधः। युगमात्रं महीपृष्टं नरो गच्छेद्विलोकयन् ।। २१॥ नोच्चैईसेत्सशब्दं च'न'मुञ्चत्पवनं बुधः । नखान ' रदनैश्छिन्द्यात्पादं पादेन नाक्रमेत् ॥ २२ ॥ न श्मश्रु' भक्षयेच्चो(चौ,ष्टान्न' गृह्णीयाद्विचक्षणः । नोच्छिष्टो भक्षयत्किञ्चिन्नाद्वारेण' विशेत्कचित् ॥ २३ ।। ग्रीष्मे वर्षासु च च्छत्री दण्डी रात्रौ वनेषु च । उपानद्वस्त्रमाल्यं च'धृतर्मन्यैर्न धारयेत् ॥ २४ ॥ न चेा स्त्रीषु कर्त्तव्या दारा रक्ष्याः प्रयत्नतः । अनायुष्या' भवेदीया तस्मात्ता परिवर्जयेत् ॥ २५॥ पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः । वर्जनीया 'महाराज! निशीथे भोजनक्रिया ॥२६॥ नोर्ध्वजानुश्चिरं तिष्ठेन्न' भवेदुत्कटासनः । तन्नोपविशेत्माज्ञः पादेनाकृष्य चासनम् ।। २७ । नातिकल्यं नातिसायं न च मध्यंदिने तथा । नाज्ञातैः सह गन्तव्यं नैको न बहुभिः सह ।।२८॥ अवलोक्यो न चादर्शो मलिनो बुद्धिमन्नरैः । न च रात्रौ महाराज! दीर्घमायुरंभीप्सता ॥२९॥ वर्जयित्वा ' तु कमलं तथा कुवलयं नृप। रक्तमाल्यं न धार्य स्यात् शुक्लं धार्य तु पण्डितैः ॥ ३० ।। अन्यदेव भवेद्वांसः शयनीये नरोत्तम!। अन्यदर्चासु देवानामन्यदार्य सभामु च ॥ ३१ ।। वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् । शय्यादीपाधमस्तंभच्छायां ' दूरेण संत्यजेत् ॥ ३२ ॥न नासिकां विकुष्णीयात्स्वयं नोपानहौ हरेत् । शिरसा न हरेद्भारं न प्रधावत्पवर्षति ॥ ३३ ॥ भिन्नभाण्डे करिः प्रायः खवायां वाहनक्षयः । नाश्नन्ति पितरस्तत्र । यत्र ' कुक्कुरकुर्कुटौ ॥३४ ।। सुवासिनीं गुर्विणीच वृद्धं बालातुरौ तथा । भोजयेत्संस्कृर्ताअन प्रथमं चरमं गृही।॥ ३५॥ अघं स केवलं मुझे 'बद्धे गोवहनादिके। यो भुङ्के पाण्डवश्रेष्ठ ! प्रेक्षतामप्रदाय 84 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy