________________
दुलध्य
सुरेन्द्रश्वांसुरेन्द्रयुग। हत्तु हे हंसि नो शक्तस्त्वां मदुत्सङ्गसङ्गताम् ।।३२५॥ शेषनिर्मुक्तनिर्मोकनिर्मलं पक्षयामलम् । प्रकंपयसि कंप्राङ्गी मदस्थापि इंसि किम् ? ॥३२६॥ सरस्यास्तोयमानीय सरसानि बिसानि च। सोऽपिषीणत्कृपालुस्तां व्याकुलां वरेला ततः ॥ ३२७॥ केयमागात्कुतः? कस्माद् 'भीतास्याश्च कथं नृवाग्? । यावदेवं कुमाराधास्तदा संशेरते हृदि ॥३२८।। तावत्कृतान्तं त्रैलोक्यकृतान्तं कः प्रकोपयेत् । को वा स्वजीवितोद्विग्नः शेषशीर्षमणि स्पृशेत ? ॥ ३२९॥ को वा कल्पान्तकालाग्निज्वालामु सहसा विशेत् ? । उक्तिभिटकोटीनां उत्कटांकर्णितरिति ॥ ३३०॥ युग्मम् ।। साशचेताः'कीरोऽथ सचेताः श्राक् समागतः । यावदहगृहद्वारे तत्स्वरूपं न्यरूपयत् ॥ ३३१॥ तावद्विद्याधरेन्द्रस्याद्राक्षीत्सैन्यं सुदुर्द्धरम् । गङ्गापूरमिवातुच्छमागच्छद्गगनाङ्गणे ॥३३२॥प्रभावादिव तीर्थांनुभावादिव दैवतात् । भाग्यसारकुमारस्यांद्भुतभाग्योदयादिव ॥३३३॥ किं वा कुमारसंसर्गादिव वीरव्रताद्धरः। धीरगीः कीर इत्युच्चैईक्कयामास सैनिकान् ।। ३३४ ॥ युग्मम् ।। रे रे विद्याधरा वीराः क न धावत दुर्धियः । पुरः कुमारं देवैरप्यजय्यं किं न पश्यथ? ॥३३५॥ इतः प्रोत्सर्पिदर्पाणां सर्पाणामिव' सर्पताम् । क्षिप्रं दोपहर्ता वः स्वर्णकायः कुमारराट् ॥ ३३६॥ रे रेऽस्मिन् यमवत्क्रुद्ध 'युद्धं तिष्ठतु दूरतः । पलायनेऽपि युष्माकं
भूभविष्यति ॥ ३३७ ।। कीरहकामिति श्रुत्वा वीरहकामिवाशु ते । विषण्णा विस्मिता भीताश्चेतस्येवं व्यचिन्तयन् ॥३३८॥ कीररूपेण कोऽप्येष देवो वा दानवोऽथवा। नो चेदित्यं कथं हन्त हक्कयेखेचरानपि ॥३३९॥ विद्याभृता सिंहनादानप्यहो! सोढपूर्विणः । कथं नु सोदुमप्रौढा हक्कामप्यस्य' हा! वयम् ॥३४॥ यस्य कीरोऽपि वीरोऽयं क्षोभयेत्खेचरानपि ।
१ "विसानि ' कमलानि । २ हंसीम्, ३ श्राक्' शीघ्र । को वेद कीदृगप्यास्ते 'कुमारः स पुरःस्थितः ॥ ३४१ ॥ कश्चाज्ञातस्वरूपेण योदधुर्योऽपि युध्यताम् । पारावारं अपारं किं तरेत्तारकमान्यपि ॥३४२॥ पश्चभिर्यतः कुलकम् ।। ततस्वस्ताः' समस्तास्ते विहस्ता व्यस्तविक्रमाः। अक्रमादेव हक्कातः प्रत्यावृत्ताः शृगालवत् ।। ३४३ ॥ गत्वा विद्याधरेन्द्रस्य सवितुबोलका इव । यथास्थितमवोचस्ते। गोप्यं स्वस्वामिने नु' किम् ? ॥३४४ ॥ अथ प्रथमजीमृत' इव 'गर्जितमादधन् । कोपारुणेक्षणोत्क्षेपैस्तडिद्दण्डान्विडम्बयन् ॥ ३४५॥ ललाटपट्टघटितभ्रकुटीभीषणाननः । पश्चानन इवौजस्वी यशस्वी 'सैवमृचिवान् ॥ ३४६ ॥ युग्मम् ॥ मुधा भयातुरान् धिग्वः कातरान् वीरमानिनः । कः कीरश्च? कुमारश्च को वान्योऽप्यमुरः सुरः ॥ ३४७॥ सांपतं मत्कृतं रे रे रङ्काः। पश्यत पश्यत । इत्युचैंर्विब्रुवन्नेष रूपं दशमुखं व्यधात् ॥ ३४८ ॥ लीलाग्रस्तरिपुमाणं पाणं'पाणिना वहन् । एकेन सोऽपसव्येन 'सव्येन फलकं पुनः ॥३४९॥ एवमन्येन काण्डॉना काण्डं समणिसर्पवत् । यमदोर्दण्डचण्डश्रिकोदण्डमैपरेण च ॥३५०॥ इतरेण स्फुरद्घोषं शङ्ख श्लोकमिव' स्वकम् । नागपाशं रिपुयशोनागपाशं' परेण च ।। ३५१ ॥ कुन्तमन्तकदन्तीन्द्रदन्तमन्तकरं द्विषाम् । पशु प्रत्यर्थिदुर्दर्श गिरीन्द्रगुरुमुद्गरम् ॥ ३५२ ॥ करालं पैत्रपालं च भिन्दिपालं ज्वलद्युतिम् । तैक्ष्ण्यादतुल्यं शल्यं चोडामरं तोमरं महत् ॥३५३ ॥ शत्रुशूलं त्रिशूलं च' प्रचण्डं दण्डमायसम् । शक्तिं स्वशक्तिं मूर्ती नु पटिष्ठमपि पट्टिसम् ॥ ३५४ । दुःस्फोटमथ दुःस्फोटं शतघ्नीं वैरिविनदाम् । चक्रं च द्वेषिचक्रस्य कालचक्रमिवोच्चक्रैः ॥३५५ ॥ शेषैश्च चतुर्दशभिः क्रमेण कलयन् ' करैः । भयङ्करः करैरेवं' विंशत्या जगतामपि ॥ ३५६ ॥ वक्त्रेणैकेन हुङ्कारांस्वाट्कारानिव शण्डराद् । कुर्वनन्येन कल्पान्तशुन्धान्धिरिव गर्जितम् ॥ ३५७ ।। शेषैर्मुखैः क्रमात् क्ष्वेडो हदानेडां मृगेन्द्रवत् । अट्टहासीवाट्टहासकृतत्रासं भृशं द्विषाम् ॥३५८ ॥ महाशई महानादैवादयन् 'वासुदेववत् । दिव्यमन्त्रांन्विचित्रांश्च मन्त्रसाधकवज्जपन् ॥ ३५९ ॥ कुर्वन् । हक्कारवान् बुक्कारवानिव कपिप्रभुः। रौद्रं किलिकिलिध्वानं तन्वन्नुच्चैः पिशाचवत् ।। ३६० ॥ तर्जयनिजसैन्यानि कुशिष्यानिव' सद्गुरुः। निर्भत्सेयन् कुमारं च 'वादीव प्रतिवादिनम् ॥ ३६१ ॥ एवं स्फुरनवनवव्यापारैदेशभिमुखैः। दिशो दशापि'युगपद् ग्रसितुंनु कृतत्वरः ॥ ३६२ ।। सावर्ड्स'सतिरस्कारं द्वाभ्यां दृग्भ्यां स्वसैनिकान् । साहङ्कारं च सोत्साहं ' द्वाभ्यां पश्यन्निजान् भुजान् ॥ ३६३ ॥ उभाभ्यामथ सोत्कर्ष'सहर्ष च निजांयुधान् । उभाभ्यामपि 'साक्षेपं ( सापेक्षं) सकृपं शुकपुङ्गवम् ॥ ३६४ ॥ सप्रणयं सोपनयं दृग्द्वयेन मरालिकाम् । साभिलाषं च सौत्सुक्यं गयेन च कन्यकाम् ॥ ३६५॥ केकिनं द्वितयाणा सस्पृहं च सकौतुकम् । द्वितीयेन जिनेन्द्राची सोल्लासं च सभक्ति च ॥ ३६६ ।। सामर्ष च सरोषं च, कुमारमुभयेन च । उभयेन च तत्तेजः सभयं च सविस्मयम् ॥ ३६७॥ एवं निजभुजस्पर्धादिव'व्यापारवत्तरैः। विंशत्योद्भावयन् 'भावान् भिन्नान् भिन्नान् स्वलोचनैः॥ ३६८॥ कृतान्त इव दुर्दान्तः कल्पान्त इव'दुःसहः। विश्वक्षोभकृदुत्पात इवोत्तस्थे वियत्पथे ॥३६९॥ एकविंशत्या कुलकम् ॥ दशास्यमिव'तं साक्षाद' भीषणेभ्योऽपि भीषणम् । दम्प्रेक्ष्यं प्रेक्ष्य ' कपिवत। कीरः साकत्रासमासदत ॥ ३७० ॥ तादृक्षस्य मुखे'को वाऽभिमुखीभावमावहे ? । को 'वा। दावानलज्वाला ज्वलन्तीः पातुमुत्सहेत् ? ॥ ३७१ ॥ त्रस्तः कुमार श्रीराम शरणीचकृवांश्च सः। तादृग् भये ततः कः स्यादितरः शरणोचितः ॥ ३७२ ।। हक्कयांश्चकृवांश्चैवं कुमारं खेचरेश्वरः। रे रे दूरं पलायस्वा नान्यथाद्य भविष्यसि ॥ ३७३॥ रे मज्जीवितसर्वस्वं हंसी स्वोत्सङ्गसङ्गताम् । कुर्वचनार्य ! निर्लज्ज ! निर्मर्याद ! निरङ्कश ! ॥ ३७४ ॥ अरे ! निर्भय ! निःशङ्क ! मत्पुरोऽद्यापि तिष्ठसि । नित्यदुःखीव वा
श्रीश्राद्धविधिप्रकरणम
93