________________
नूनं क्षिप्रं मूर्ख ! मुमूर्षसि ॥ ३७५ ॥ युग्मम् । शुके पश्यति साशवं कलापिनि सकौतुकम् । सत्रासं पद्मनेत्रायां हंस्यामपि ससंशयं(य:) ॥ ३७६ ।। हसनाह कुमारोऽपि किं रे भापयसे ? मुधा । विभीषिकोन्मिषेदेषा बालं प्रति परं न तु ॥ ३७७॥ त्रस्यन्ति तालिकाघाताद् द्रुतमन्ये पतत्त्रिणः । न पुनः पटहध्वानधृष्टा मठकपोतकाः ।। ३७८ ॥ नैव मुश्चामि कल्पान्तेऽप्यता रे शरणागताम् । जिघृक्षसे तथाप्येनां धिक् फणीशमणीमिव ॥ ३७९ ॥ स्पृहामस्या विहायांशु रेऽपसर रेन चेत् । करिप्ये दशशीर्ध्या ते दशदिस्वामिना बलिम् ॥ ३८० ।। अत्रान्तरे' कुमारेन्द्रसहायकचिकीः स्वयम् । रूपं कलापिनस्त्यक्त्वा कृत्वा रूपं सुपर्वणः ।। ३८१ ।। चन्द्रचूडसुरः सजविविधायुधधोरणिः । कुमारान्तिकमाहूत इवांगात्सुकृतान्यहो ! ।। ३८२ ॥ अवादीच कमारेन्द्र ! युद्धं कुरु यथारुचि । शस्त्राणि पूरयिष्यामि चूरयिष्यामि ते द्विषम् ॥ ३८३ ॥ ततो द्विगुणमुत्साहमुवा१ स सुदुःसहम् । प्राप्तप्रक्षरहर्यक्षपक्षयुक्तक्षकादिवत् ॥३८४ ॥ ततस्तिलकमञ्जर्या हंसी न्यस्य 'करांबुजे । सजीभूयारुरोहावं स सुपर्णमुपे द्रवत् ॥ ३८५ ॥ चन्द्रचूडश्च कोदण्डं गाण्डीवश्रीविडंबिनम् । तस्मै तूणे सतूणीरं नियुक्त इव दत्तवान् ।। ३८६ ।। स तदोपण्डदोर्दण्डे चण्डकोदण्डमण्डलम् । उच्चैरास्फालयमाप स्फालकाल इवांमुना ॥ ३८७॥ धनुगुणटणत्कारमुखरीकृतादिग्मुखम् । योधधुर्यो शरैयुद्ध पारेभाते उभावथ ।। ३८८ ॥ बाणकर्षणसन्धानमोचनादिक्रियाक्रमः । तदा नालक्षि दक्षरप्युभयोलघुहस्तयोः ॥ ३८९ ॥ किन्तु वर्षणमेवैक्षि विशिखानां शुकादिभिः । सद्यस्कांबुधरासारे' क्रमस्याधिगमः' कवा? ॥ ३९० ॥ अविहस्तयोस्तयोश्च प्रकृत्या कृतहस्तयोः। शरव्यतां शरा एव शराणामैयमिथः ।। ३९१ ।। एवं च सेल्लवावल्लतीरीतोमरतलैः । अर्द्धचन्द्रार्द्धनाराचनाराचभमुखैरपि ॥३९२॥ विशेषविशिखैस्तीक्ष्णशिखः सङ्ख्यमसङ्ख्यशः । महाक्रोधौ महायोधौ विदधाते चिरेण तौ ॥३९शायुग्मम्॥अदीनयोस्तदानीमप्युभयोः सांयुगीनयोः । तयोर्महाकिंतवयोरिवाभूज्जयसंशयः ॥३९४॥ क्रमाद्विद्याबलाद दिव्यबलात्मदलयोस्तयोः । वालिपौलस्त्यवत क्षिप्रं कथं वा जयनिर्णयः ॥ ३९५ ॥ न्यायधर्मबलाधिक्यात् क्रमादथ कुमारराट् । चटत्मकर्षतां भेजे सन्न्यायोपात्तवित्तवत् ॥ ३९६ ॥ विलक्षः खेचरेन्द्रोऽय वहन हारितमानिताम् । समयुद्धस्थितिं त्यक्त्वा डुढोके सर्वशक्तितः ।। ३९७॥ विंशत्यापि हि बाहाभिर्विविधैरायुधैश्च सः । प्रहरन् सहस्रबाहुरिवांभूदतिदुस्सहः ।। ३९८ ॥ नूनमैन्याययुद्धेन न कश्चिद्विजयी' कचित् । इत्युच्चकैस्तदोत्सेहे कुमारः सुविचारधीः ॥ ३९९ ॥ प्रहारान् खेचरेन्द्रस्य तुरगेन्द्रप्रयोगतः । वश्चयंश्चाखिलान् । शिमं ' क्षुरमं बाणमाददे ॥ ४०॥ क्षुरप्रेण क्षुरेणेव तस्य प्रहरणानि सः । चिच्छेद च्छेदमर्मज्ञोऽखिलान्यकललीलया ॥४०१॥ अथैकेनार्द्धचन्द्रेण निस्तन्द्रेण रणेऽमुना। तस्य कोदण्डदण्डोऽपि द्राग द्विखण्डो व्यधीयत ॥४०२॥ अपरेण च दुर्वेधोऽप्यविध्यत स वक्षसि । अहो वणिक्कुमारस्याप्यसमः कोऽपि विक्रमः ॥४०॥ निरस्तः खेचरेन्द्रोऽभून्निष्पत्र इव पिष्पलः। विद्धोरस्कोऽद्रवर्दसृग् द्रवल्लाक्षाद्रवः किल ।। ४०४॥ तादृग्विधोऽपि क्रोधान्धः स दुर्द्धरतया रयात् । विद्यया । बहुरूपिण्या रूपाणि बहुधा व्यधात् ॥ ४०५॥ लक्षसङ्घयानि रूपाणि तथारूपाणि तस्य खे । जगतोऽपीतिरूपाणीवात्याहितकृतेऽभवन् ॥४०६॥ कल्पान्तनिल्पभीष्मांभ्रपटलैरिव तैस्तदा । अयन्तरीक्षं दुर्लक्षं विष्वग् व्याप्ततयाभवत् ॥ ४०७ ॥ व्यापारयन् कुमारश्च स्वनेत्राणि यतो यतः । एक दोर्जालदुर्दर्श तं ददर्श ततस्ततः ॥ ४०८ ।। च्यसेप्मयीत्तथाप्येष नाभैषीदीषदप्यहो!। किं वा कल्पान्तपातेऽपि धीराः स्युः कातराः कचित ॥ ४०९॥ पाहापद्विष्वगायंप लक्ष्यकक्षा विना ततः । विशिष्य व्यवसायो हि विधुरे धीरचेतसाम् ॥ ४१० ॥ दृष्ट्वा कुमारं विकटस्फुटसण्टसिंकटम । गरिटमुदगरकरः सुरस्तं हन्तुमुत्थितः ॥ ४११ ॥ तं । भीमरूपमायान्तं गदापाणिमिवोचितम् । दुःशासनः खेचरेन्द्रवक्षोभ रभसेन सः ॥ ४१२ ॥ धृतधैर्यप्रकर्षश्च तं सुरं माहरत्तराम् । रूपैः सर्वैर्भुजैः सर्वैः सर्वशक्त्या स सर्वतः ॥ ४१३ ।। तस्मिनचिन्त्यशक्तित्वात्कुमारांदभुतभाग्यतः। आसन् वन्ध्या द्विसहारा उपकाराः खले यथा ॥४१४॥ रूपं मुख्यमामुष्य मूर्धि क्रोधोद्धरः सुरः। शैलं वज्रेण वर्जाव मुद्रेण निजनिवान् ॥ ४१५॥ सुपवर्णा सर्वशक्त्या प्रदत्ताद् घाततस्ततः । निर्यातः कातरमाणापहारी कोऽप्यभून्महान् ॥ ४१६ ॥ विद्योन्मदिष्णोत्रैलोक्यजिष्णोर्विष्णोरिवस्यि च । तेन मूर्द्धा दृढो व प्रचन्न यद्यप्यभिद्यत ॥ ४१७ ॥ तदप्यस्य महाविद्या भीतेव बहुरूपिणी । काकनाशं ननाश द्राक् सुरस्याहो ! सहायता ।। ४१८ ॥ प्रकृत्यापि कुमारोऽयं रक्षोवद् भीषणो द्विषाम् । दुनिरास्यः सखा चांस्य सुपर्वाग्नेरिवानिलः ॥ ४१९ ॥ इत्थं निर्धार्य निधैर्यधुर्यवत् खेचराधिपः । पलायते स्म प्रोक्तं च यः प्रयाति स जीवति ॥ ४२० ॥ इष्टां प्रनष्टा स्वां विद्या द्रष्टुं पाटिति पृष्टतः । स सावेगं दधावे च द्विधापि पदिकाग्रणीः ॥ ४२१ ॥ एकापाये परापायः सन्नियोगैकशिष्टयोः । इतीव विधालुग्भाव सोऽपि लुगरूपतां गतः॥४२२॥सह तेनैव नेशुश्व खेचरास्तस्य किङ्कराः। यद्वा प्रदीपे विध्याते तिष्ठन्ति किमु तत्विषः। ॥ ४२३ ।। सुकुमारः कुमारः क ? क कठोरश्च खेचरः। तमजैषीत्तदप्येष यतो धर्मस्ततो जयः॥ ४२४ ॥ दुर्जेयारिजयात्मासोत्कर्षेणानिमिपेण सः। नृदेवः सेवकेनेव सह प्रासादमीसदम् ॥ ४२५॥ कुमारस्येति चरितं चमत्कृतिकरं परम्। व्यालोक्योप्लासिपुलकाध्यासीत्तिल्लकमञ्जरी ॥ ४२६ ॥ त्रैलोक्यैकशिरोरत्नं नृरत्नं कोऽप्ययं युवा । भर्तेहग लभ्यते भाग्यैर्भगिन्याः सअतियेदि ॥ ४२७॥ इत्यौत्सुक्यत्रपाचिन्ताभृतस्तस्याः सकाशतः । मरालिका बालिकावत् कुमारेण समाददे ॥ ४२८ ।।
94
श्रीश्राद्धविधिप्रकरणम