SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ हंसी स्माह' कुमारेन्द्र ! धीर ! धीरधुरन्धर ! । वीरमवीरकोटीर ! चिरं जीव चिरं जय ॥ ४२९ ।। वराक्या रकयात्यातक्यानार्यया मया । स्वकृते यत् खेदितोऽसि। विश्वक्षम ! क्षमस्व तत् ॥ ४३० ।। तत्ववृत्योपकारी मेन 'परः खेचरेन्द्रतः । अनन्तसुकृतप्राप्यं प्राप्तांकं तव यद्भयात् ॥ ४३१ ॥ अस्माशोऽपि विवशा'दुःखिताः सुखिताश्विरम् । सन्तु हन्त ! प्रसादात्ते सधनस्येव निर्धनाः ॥ ४३२ ॥ कुमारः स्माह कासि त्वं कथय पियवादिनि! । कथं त्वां खेचरोऽहाषीदेषा भाषा च ते कथम् ? ॥ ४३३ ॥ हंसीवतंसीभूता 'सा' हंसी माहथि। तद्यथा । उच्चैश्चैत्यान्यवैतादयतुङ्गशृङ्गविभूषणम् ॥ ४३४ ॥ नगरं रथनूपुरचक्रवालं 'प्रपालयन् । खेचरेन्द्रोऽस्ति | तरुणीमृगाङ्कस्तरुणीरतिः ॥ ४३५ ॥ युग्मम् ॥ सोऽन्यदा कनकपुर्या'पुर्या धुर्याङ्गविभ्रमाम् । अशोकमञ्जरी राजकन्या खे यानुदैवत ॥ ४३६ ॥ लीलायमानां दोलायो बालामालोक्य तां च सः । साक्षादप्सरसमिवाक्षुभ्यद्विधुमिवाम्बुधिः ॥ ४३७ ।। वात्यां विकृत्य तेनाथ बाला दोलायुता हृता । स्वेष्टसिबै प्रवर्तन्ते यथाशक्त्याऽथवा'न'के ॥ ४३८ ॥ हृत्वा शबरसेनाहमहाटव्याममोचि च । सा 'मृगीव भयत्रस्ता क्रन्दन्ती कुरंरीव च ॥ ४३९॥ स तामृचे चरम्भोरु ! भीरु किं कंपसे भिया । दिक्षु क्षिपसि किं नेत्रे? किं वा क्रन्दसि सुन्दरि! ॥ ४४० ॥ न बन्दकृन्न चौरश्च न चाहं पारदारिकः । किन्त्वस्मि खेचरेन्द्रस्तेऽनन्तभाग्यैर्वशंवदः ॥४४१।। पार्थये किङ्करीभूय कुरु पाणिग्रहं मम । खेचराणामशेषाणां कामिनि ! स्वामिनी भव ॥ ४४२॥ धिकाममन्धा येनैवं दुष्टानिष्टैकचेष्टया । परोपतापिनोऽप्यनिवदिच्छन्ति करग्रहम् ॥ ४४३ ॥ इत्यादि चिन्तयन्ती सान किश्चित्पत्यवोचत । स्पष्टितानिष्टचेष्टं कः प्रत्याचष्टेऽपि शिष्टधीः ॥ ४४४ ॥ जननीजनकायैः स्वजनैर्विरहितांधुना । एपादुःखापि सुखान्मा क्रमाकामयिष्यते ॥ ४४५॥ इत्याशया कामकरी सर्वकामकरी मुदा । हृया विद्यां स सस्मार स्वं शास्त्रमिव शास्त्रिकः ॥ ४४६॥ तत्मभावाच 'तवूपगोपनार्थ स निर्ममे । तापसकुमाररूपां कन्यां नट इव' स्फुटः ॥ ४४७ ॥ नानाप्रकारैः । सत्कारैन्य॑त्कारैरिव तां प्रति । अपारैरुपचारैश्च प्रचारैर्विपदामिव ॥ ४४८ ॥ तां तद्रूपा तथा प्रेमालापर्वापैरिवाहसाम् । निःसत्वः सान्त्वयामास कियत्कालं 'स' बालधीः ॥ ४४९ ॥ यामलम् ।। तत्सर्व भस्मनि हुतं प्रवाहे । मूत्रितप्रभम् । तस्यामासीदूपरोयामिव' वापोक्षणादिकम् ॥ ४५० ॥ निष्फलायाः प्रक्रियाया'न'व्यरंसीत्तथापि सः। जातचित्तभ्रमस्येव कामिन : कोऽप्यहो! ग्रहः॥४५१॥ तस्मिनार्ये कार्येण प्राप्ते स्वपुरमन्यदा । स तापसकुमारस्त्वां ददशान्दोलनोधतः॥४५२ ॥ स विश्वस्तः स्ववृत्तं । ते यावता वक्ति तावता । खेटस्तत्रोप्तस्तं 'जहे 'सोऽर्कतूलमिवानिलः ॥ ४५३ ॥ नीत्वा निजपुरे दिव्यमन्दिरे' मणिभासुरे । क्रुद्धोऽभ्यधतरे मुग्धे! विदग्धेव विदग्धवाक ॥ ४५४ ॥ कुमारेण समं प्रेम्णा ब्रूषेऽन्येनापि केनचित । मम 'तु' त्वदशस्यापि दत्से पतिवचोऽपिन ॥ ४५५ ॥ युग्मम् ॥ मार्मद्यापि प्रपद्यस्व' मुश्चस्व 'स्वकदाग्रहम् । अन्यथा ते व्यथाहेतुः ' कृतान्तः कुपितोऽस्म्यहम् ॥ ४५६ ॥ सहि साहसमालम्ब्य भोछलेन ' बलेन च । छलिभिलिभिश्चापि राजांधेव साध्यते ॥ ४५७ ॥ न पुनः प्रेम कुत्रापि छलादुत बलाद्भवेत् । चित्तयोरेव' सारस्ये प्रेमाङ्करस्य रोहणम् ॥ ४५८ ॥ विना स्नेहं च सम्बन्धः । कः । स्यान्मोदकबन्धवत् । द्रव्यात्संबन्धकादेव' संबन्धः । काष्ठयोरपि ॥ ४५९ ॥ तत्मार्थयेत निःस्नेहं को मूर्खार्दपरः परम् ? । यो स्थिानेऽपि निर्बन्धी धिग् धिक् तं । मन्दमेधसम् ॥ ४६०॥ ततः। क्रुद्धः सनिस्त्रिंशः कृष्ट्वा निस्त्रिंशमञ्जसा । पाह संपति हन्तास्मिारेरे ! मामपि गर्हसे ॥ ४६१ ।। सोचष्ट दु न्मरणं वरम् । मां'न'मोक्ष्यसि चेत्तद्राग् 'मां' विचारय मारय ॥ ४६२ ॥ ततस्तस्याः शुभैजातचिन्तश्चिन्तितवानसौ। हा धिग्मया किमारब्धमीग् दुर्बुदिचेष्टितम् ॥ ४६३ ॥ जीवितं स्याघदायत्तं जीवितेशाच येप्स्यते । इन्त तस्यां कथं कुर्यात् ? पुरुषः परुषं रुषा ॥ ४६४ ॥ सामवृत्त्यैव सर्वत्र प्रेमप्रभवसंभवः । विशिष्य नार्या यत्पोचे पाश्चालः स्त्रीषु मार्दवम् ॥ ४६५ ॥ ध्यात्वेति । न्यस्तवानन्तःकोशमुल्लासिमानसः । सद्यः कृपाणं ' कृपांग्रणीरिव निजं धनम् ॥४६६॥ कामकर्या विद्याथ तां चकार मरालिकाम् । नृभाषाभाषिणीमेष 'सृष्टिकर्तेव नूतनः ॥ ४६७ ॥ ततः प्रक्षिप्य माणिक्यपञ्जरे। तामंजर्जरे। माग्वत्मसादयामास सादरं स निरन्तरम् ॥ ४६८ ।। कुर्वन् पनि । चाटूनि स्पष्टं दृष्टोऽन्यदा'च' सः । शङ्कितस्वान्तया । तस्य कान्तया । कमलाहया ॥ ४६९ ॥ क्षणादीादुर्निरीक्षा(क्ष्या) मूर्छन्मत्सरदुर्द्धरा। ततः सांभूद्भामिनीनामियं प्रकृतिरेव हि ॥४७० ॥ सख्या इव स्वविद्यायाः सा तद्वृत्तान्तमादितः । ज्ञात्वा स्वशल्यमिव तां पञ्जराग्निरकासयत् ॥ ४७१ ।। सपत्नीभावमाशेङ्कय तया निष्कास्यते स्म सा । तस्यास्तु' योगाद्भाग्यानामिष्टमेजिनिष्ट तत् ॥ ४७२॥ खेचरेन्द्रग्रहात्तस्मानरकादिव निर्गता । उद्दिश्य शबरसेनामटवीमंटति स्म'सा ॥ ४७३ ॥ खेटपृष्टांगाशकांतङ्कायोकुलमानसा । धनुर्मुक्तेषुवद् वेगाधान्ती श्रान्तीवभूव च ।। ४७४ || सा च भाग्यैरिवीकृष्टा विश्रामार्थमिहाययौ । त्वा चालोक्य तवैवालपङ्कजन्तिय॑लीयत ॥४७५।। साहं हंसी। कुमारेन्द्र ! खेचरेन्द्रः स एव च । ध्रुवं मत्पृष्टमायातस्तत्क्षणाच्च जितस्त्वया ॥४७६ ॥ ज्ञात्वेति स्वस्वसुर्वृत्तं ततस्तिलकमञ्जरी । तदुःखाद्विललापैवं प्रोच्चैः स्त्रीणामियं स्थितिः ॥ ४७७ ॥ कथमस्थास्तापसत्वे स्वामिन्येकाकिनी हहा ।। अरण्यान्यां राजधान्यां'भयानां धिग् विपर्विधिम् ॥४७८॥ हा! कयं पञ्जरे दाखवासिना'मुखवासिनि । विषे श्रीश्राद्धविधिप्रकरणम 95
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy