SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विशिष्य च समृदेन । यतः-"कुक्षिभरिनै कस्कोऽत्र बहाधारः पुमान् पुमान् । ततस्तत्कालमायातान् भोजयेद्वान्धवादिकान् ॥१॥अतिथीनर्थिनो दुःस्थान् भक्तिशत्यनुकम्पनैः। कृत्वा कृतार्थानौचित्याद'भोक्तुं युक्तं महात्मनाम् ॥२॥" आगमेऽप्युक्तं"नेव दारं पिहावेइ, भुंजमाणो सुसावओ। अणुकंपा जिणिंदेहि, सड्डाणं न निवारिआ ॥१॥ दट्टण पाणिनिवहं, भीमे भवसायरंमि दुकत्तं । अविसेसओणुकंपं, दुहावि सामत्यओ कुणइ ॥२॥" 'दुहावि त्ति'-द्विधा द्रव्यभावाभ्यां । द्रव्यतो यथार्थमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादौ तु श्राद्धवर्णके ' अवंगुअदुवारा ' इति विशेषणेन भिक्षुकादिप्रवेशार्थ सर्वदार्यपाहतद्वारा इत्युक्तं । दीनोद्धारश्च सांवत्सरिकदानेन जिनैरप्याचीर्णो, विक्रमादित्यनृपेणापि भुवोऽनृणीकारिणा, ततस्तत्संवत्सरः प्रववृते । दुर्भिक्षादौ तु दीनोदारो विशेषफलः । यतः-"विणए सिस्सपरिका, सुहडपरिस्का य होइ संगामे । वसणे मित्तपरिका, दाणपरिका य दुन्भिर ॥ ॥" विक्रमात् त्रयोदशशतेभ्याऽनु पञ्चदशेऽद्वे महादुर्भिक्षे भद्रेश्वरपुरवासिश्रीमालसाधुजगञदशोत्तरशतसत्रागारैर्दानं ददौ तथा-"हम्मीरस्य द्वादश, वीसलदेवस्य चाष्ट दुभिक्षे । त्रिःसप्त सुरत्राणे, मुड(ट)सहस्रानंदाजगहः ॥१" तथा अणहिल्लपत्तने । सौवर्णिकासिताकः सौधे गजेन्द्रमहर्द्धिर्विक्रमाचतुर्दशशतेभ्योऽन्कोनत्रिंशेऽ ऽष्टभिर्देवालयैर्महायात्राकुल्लग्नवितो ज्ञातांगामिदुर्भिक्षो लक्षद्वयान्नमणसङ्ग्रहादर्जितश्रीर्धान्यमणचतुर्विशतिसहस्री प्रादत्त । बन्दीसहस्रमोचनषद्पश्चाशन्नृपमोचनचैत्योद्घाटनपूज्यश्रीजयानन्दमूरिश्रीदवसुन्दरमरिपदद्वयस्थापनादीनि तस्य धर्मकृत्यानि । ततो दयादानं भोजनसमये विशिष्य कार्यम् । गृहिणा हि निःस्वेनापि तथौचित्येनानपानादि कार्य, ययार्थिदीनादिसत्यापनमपि कियत्स्यात् । न चैवं तस्य कोऽप्यधिकव्ययः ते च स्तोकेनापि तुष्यन्ति । तदाह"ग्रासाद्गलितसिक्येन किं न्यूनं करिणो भवेत् । जीवत्येव पुनस्तेन कीटिकानां कुटुंबकम् ॥१॥" एवं निष्पन्न निरवद्याहारे मुपात्रदानमपि शुद्ध । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुपाभृत्यादीनां ग्लानबद्धगवादीनां च भोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्व सात्म्यांविरोधेन भुञ्जीत । यतः-"पितुमातुः शिशूनां च ' गर्भिणीद्धरोगिणाम् । प्रथमं भोजनं दत्वा स्वयं भोक्तव्यमुत्तमैः॥ १ ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः स्वयं भुञ्जीत नान्यथा ॥२॥" सात्म्यं चैवं लक्षयन्ति-"पानाहारादयो यस्माद्विरुद्धाः। प्रकृतेरपि । सुखित्वायांवकल्पन्ते। तत्सात्म्यमिति गीयते ॥१॥" आजन्म सात्म्येन च भुक्तं विषमप्यमृतं स्यादसात्म्येन त्वंमृतमपि विषम् । परमसात्म्यमपि पथ्यं सदेन, न पुनः सात्म्यप्राप्तमप्यपथ्यं । न हि सर्व बलवतः पथ्यमिति मन्वानः कालकूटं खादेव । सुशिक्षितोऽपि विषतन्त्रको म्रियत एव कदाचिद्विषास्वादात् । तथा-"कण्ठनाडीमतिक्रान्तं सर्व तदशनं समम् । क्षणमात्रसुखस्यार्थे लौल्यं कुर्वन्ति नो बुधाः ॥ १॥" इत्युक्तेलौल्यपरिहारेणाभक्ष्यांनन्तकायादिबहुसावधं वस्तु वर्ण्यम् । यथामिबलं मात्रया मितं च भुञ्जीत । यो हि मितं भुंक्त स बहु भुक्ते अतिरिक्तभोजने वजीर्णवमनविरेचनमरणाद्यपि न दुर्लभम् । भणितमपि"जीहे जाणपमाणं, जिमिअव्वे तह य जंपिअव्वे अ। अइजिमिअजंपिआणं. परिणामो दारुणो होइ ॥१॥" अन्नान्यदोपाणि मितानि भुक्त्वा वासि चेत्त्वं वदसीत्यमेव । जन्तोर्युयुत्सोः सह कर्मवीरैस्तत्पबंधो रसने! तवैव ॥२॥ हितमितविपकमोजी वामशयी नित्यचमणशीलः । उज्झितमूत्रपुरीषः स्त्रीषु जितात्मा जयति रोगान् ॥३॥" भोजनविधिश्व व्यवहारशाखाधनुसारेणायम् " अतिपातश्च सन्ध्यायां रात्रौ कुत्समय वजन् । सव्यांध्रौ दत्तपाणिश्च नांद्यात्पाणिस्थितं तथा॥१॥ साकाने सातपे सान्धकारे द्रुमतलेऽपि च । कदाचिदपि नाश्नीया:कृत्य च तर्जनीम् २॥ अधौतमुखवस्त्राधिनग्नश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न कचित् ।।३।। एकवस्त्रान्वितश्चावासा वेष्टितमस्तकः । अपवित्रोऽतिगायश्च न भुञ्जीत विचक्षणः ॥ ४॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यवस्थो विदिग्याम्योननो नाचात् कुशासनः।।५।आसनस्थपदोनाद्यात् श्वचण्डालनिरीक्षितः।पतितैश्च तथा भिन्ने भाजने मलिनेऽपि च ।। ६॥ अमेध्यसंभवं नांद्याद दृष्टं भ्रूणादिघातकैः रजस्वलापरिस्पृष्टमाघ्रातं गोश्वपक्षिभिः ॥७॥ अज्ञातांगमर्मज्ञातं पुनरुष्णीकृतं तथा। युक्तं चबचवाशब्दै द्याद्वक्त्रविकारवान् ॥८॥ आहानोत्पादितप्रीतिः कृतदेवाभिधास्मृतिः । समे 'पृथानत्युच्चे निविष्टो विष्टरे स्थिरे ॥९॥ मातृप्वटंबिकाजामिभार्यायैः पकादरात् । शुचिभिर्भुक्तवद्भिश्च दत्तं चाद्याजनेऽसति ॥ १०॥ कृतमौनमंवक्राझं वहद्दक्षिणनासिकम् । प्रतिभक्ष्यसमाघ्राणहतदृग्दोपविक्रियम् ॥ ११ ॥ नातिक्षारं न चात्यम्लं नात्युष्णं नातिशीतलम् । नातिशाकं नातिगौल्यं मुखरोचकमुच्चकैः ।। १२॥ कलापकम् ।। अक्षुण्हं हणइ रस, अइअंबं इंदियाइं उवहणइ । अइलोणिअंच चरकुं, अइणिदं भंजए गहणि ॥ १३ ॥ तित्तकडएहिं सिंभं पित्तं कसायमहरेहिं । निद्धण्हेहि अवायं. सेसावाही अणसणाए ॥१४॥ अशाकभोजी पृतमत्ति योऽन्धसा, पयोरसान् सेवति नातिपोंऽभसाम् । अभुग विमुग्मूत्रकृतां विदाहिना, चलत्पमु(भुग जीर्णभुगल्पदेहरुम् ।। १५ ' जीभगमपटेडग॥ १५॥ आदौ तावन्मधरं मध्ये तीक्ष्णं ततस्ततः कटुकम् । दुर्जनमैत्रीसदृशं भोजन मिच्छन्ति नीतिज्ञाः ॥ १६ ॥ सुस्निग्धमधुरैः पूर्वमश्नीयादन्वितं रसैः । द्रवाम्ळलवणैर्मध्ये पर्यन्ते कटुतिक्तकैः ॥ १७ ॥ प्राग् द्रवं पुरुषोऽश्नाति मध्ये च कटुकं रसम् । अन्ते पुनर्रवाशी च 102 श्रीपादांबधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy