SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भवता स्थापयामाहे ' हास्याद्वंदगृहीतवत् ॥ ८५६ । उक्तश्च ' सुखमत्रैव तिष्ठ किं ग्रामचिंतया। सति ज्येष्ठे · कनिष्ठस्य का चिंता क्लेशकन्मुधा ॥८५७।। वैमात्रैयतया भीरुतया चांन्यस्त्वैतर्फयत् । हा 'ध्रुवं मे गतं राज्यमहहा किमिहागमम् ।।८५८॥ अथ हा किं करिष्यामीत्येषोऽतिव्याकुलस्त्वया । मुक्तः कियन्मुहुर्ताते स्वं जीवितममानयत् ॥ ८५९ ॥ तदा तु दारुणं कर्म बद्धं हास्यादपि त्वया । तस्योदयात्तवाप्यासीद्राज्यभ्रंशः सुदुःसहः ॥८६० ।। गर्विता इव कुर्वति जीवाः । सांसारिकी क्रियाम् । तद्विपाके तु दीनाः स्युः 'फालभ्रष्टप्लवंगवत् ॥ ८६१॥ यतिचंद्रश्च तच्चंद्रशेखरस्य विचेष्टितम् । विद प्यवदत्रैव व्यत्यामाक्षीन ' यन्नृपः ॥८६२॥ किंचिदीक्षमाख्याति न च प्रश्नं विना जिनाः । औदासीन्यं केवलं हि फलं केवलसंविदः ॥ ८६३ ।। शुकराजोऽथ शिशुवंद्विलग्य स्वपितुः पदोः । प्रोचे राज्यं कथं यातु'तात! त्वय्यपि वीक्षिते । ८६४॥ धन्वंतरावपि प्राप्ते कोऽयमीमयविप्लवः । प्रत्यक्षे कल्पवृक्षेपि केयं दौस्थ्यकथाप्रथा ॥८६५॥ कैषा तमोऽतिरुदितेऽप्योदित्ये कंचिदीश! तत् । तत्याध्युपायमचिराचिरपायमुपादिश ।। ८६६ ॥ इत्यायुक्त्यात्यर्थमेवाभ्यर्थितः' प्रभुरभ्यधात् । भो! भवेदपि दुःसाधं सुसाधं धर्मकर्मणा ॥ ८६७॥ आसनमेव विमलाचलोऽयं तीर्थमोदिमम् । अत्रादिमं तीर्थनाथं नत्वा स्तुत्वा च भक्तितः ।। ८६८।। इदमीयदरीमध्ये षण्मासान् स्मर्यते यदि । परमेष्ठिमहामंत्रः स्वतंत्रः सर्वसिदिषु ॥ ८६९ ॥ युग्मम् ।। स्वयमेव तदापैति शत्रुवित्रस्तफेरुवत् । नंष्वा 'जवाज्जीवनाशं विफलीभूतकैतवः ॥ ८७०॥ गुहामध्ये महातेजः'पोस्रीति यदा तदा । तत्कार्यसिदिर्जातेति ज्ञेयं धेयं च चेतसि ।। ८७१।। स्वशत्रोदुर्जयस्यापि जयस्यौपयिकं शुकः। श्रुत्वेति तात्विक मनोरमनुरिव हृष्ट रोगोपः । २ दौरस्य दारिद्रयम् । ३ इदीया अस्थ तार्थस्य इयं इदमीया दरी गुहा तःमध्ये । ४ अतिशपेन रफुति । ५ असूनुः पुत्रहितः सूनाः पुत्रस्य वार्ता । वान् ॥ ८७२॥ ततो विमानारूढोऽसौ 'गत्वा'श्रीविमलाचलम् । जजाप पापहन्मंत्रं योगींद्र'इव निश्चलः ॥८७३॥ यथोक्तरीत्या पण्मासातिक्रमे 'वक्रमेण 'सः। तेजो विध्वधगद्राक्षीत्स्वप्रतापमिवोदितम् ॥ ८७४ ॥ तस्मिन्नवसरे गोत्रमुरीसाचाद्रशेखरी । बभूवुषी निष्पभावा मोचुषी'चंद्रशेखरम् ।। ८७५ ॥ भो! याहि याहि स्वस्थानं गता ते शुकरूपता । इत्युदित्वा गता'सापि सोऽपि स्वंरूपमाप च ।। ८७६ ॥ भ्रष्टश्रीक इवोदिनश्चिंतामग्नः स भग्नमुत् । चौरवामिरगाद्यावच्छुकस्तावत्समाययौ ॥ ८७७॥माच्यं च शुकरूपं तमपश्यतः 'शुकं च तम् । पश्यंतः सचिवाधास्ते 'सर्वेऽपि बहु मेनिरे ॥ ८७८ ॥ दुष्टः कोऽपि प्रविष्टोऽभूमष्टवान् 'किंतु सांपतम् । इत्येव सर्वैर्विज्ञातमधिकं तु'न केनचित् ।। ८७९ ।। स्पष्टदृष्टफलः सोऽथ शुकराजः। सुरेंद्रवत् । दिव्यनव्यस्फुरमानाविमानापुरुडंबरः ।।८८०॥ सर्वसामंतसंबंधिखेचरैः। परिवारितः । प्राचालीद्विमलगिरि प्रति निष्पतिमोत्सवम् ॥८८१॥ युग्मम् ॥ केनाप्यज्ञातदुर्वृत्तः सत्तद्वदशंकितः। चंद्रशेखरभूपोऽपि सहैवांगच्छदुत्सुकः ॥८८२॥ शुकराजस्तत्र 'गत्वार्चित्वा । स्तुत्वा च । तं जिनम् । कृत्वा महोत्सवं । सर्वसमक्षमिदमूचिवान् ।। ८८३ ॥ मंत्रस्य साधनादत्र' जातः 'शत्रुजयो मम । ततः। शत्रुजयेत्याख्या ' प्रख्याप्यस्यि विचक्षणैः ॥ ८८४ ॥ तेनैवं तस्य तीर्यस्य सार्थ'नाम प्रतिष्ठितम् । पृथिव्यां पप्रथे पोच्चैनैव्यं प्रायः प्रसिद्धिभृत् ॥ ८८५ ॥ जिनेंद्रचंद्रं दृष्ट्वा च विनिद्रश्चंद्रशेखरः। स्वकृतं दुष्कृतं निंदन पश्चात्तापमैवापिवान् ॥ ८८६ ॥ ततो महोदयं वांछन्। महोदयमहामुनिम् । सोऽपृच्छत् । स्वच्छधीः । शुदिः स्यान्ममापि कथंचन ।। ८८७ ।। वाचं वाचंयमः'प्रोचे सम्यगालोच्य' यद्यघम् । तीवं । तपस्तप्यसेऽस्मिस्तीर्थे । शुद्धिस्तवापि ममतात् व्यापक त:-"जन्मकोटिकतमेकडेलया कर्म तीव्रतपसा विलीयते । किन दायमति बहपिक्षणादसिखेन शिखिनात्र दयते ।। ८८९ ॥" भुत्वेत्यालोच्यमालोच्यास तत्पाः 'व्रतं श्रितः । मासिकादि तपस्तप्त्वा तत्रैव शिवमीयिवान् ॥ ८९० ॥ अथ निष्कंटकं राज्यं भुंजानः शुकराजराद् । परमाईतभूपानामभूदेकनिदर्शनम् ॥ ८९१ ॥ देधा शत्रुजयनेधा यात्राः 'श्रीसंघभक्तयः । चतुर्धा बहुधा चैत्यर्चािदि तेन वितेनिरे ।। ८९२ ॥ पद्मावत्यग्रमहिषी' वायुवेगापरांस्य च । बहोऽप्यन्याः प्रियाश्चासन् नृपखेचरपुत्रिकाः।। ८९३ ।। पद्यावत्याः सुतः'पद्माकरः'पद्माकरः श्रियाम् । सत्याहो वायुवेगाया बायुसारश्च विश्रुतः ॥ ८९४ ॥ जन्यो जनकसंकाश इति याभ्यां निजैर्गुणैः । निदर्श्यतेऽच्युतसुतपंचमधुम्नवत्पुरा ॥ ८९५ ॥ पदायांधाय पुत्राय शुकराजनृपः'क्रमात् । खं राज्यं यौवराज्यं च द्वितीयायांद्वितीयमुत् ।। ८९६ ।। प्रव्रज्य समियः प्राज्योसवैः'शत्रुजयार्थ्यसौ । युक्तं शझुंजय तीर्थ प्रतिपास्थित सुस्थितः ।। ७९७ ॥ यमलम् ॥ तत्रांध्यारोहतस्तस्य शुक्लध्यानाधिरोइतः। प्राग् 'जझे केवलज्ञानमहो कब्धिर्महात्मनाम् ॥ ८९८ ।। चिरं धरित्र्यां विहरन्।हरन्मोहतमो नृणाम् । भार्या युक्तोऽसौ' मुक्तावक्रामत 'क्रमात् ।। ८९९ ।। प्राग्भद्रकत्वादिगुणैः सुदर्शनार्धवाप्ति तमिर्वहणादिकं फळम् । श्रुत्वेत्यपूर्व एकराजभूमजस्तदर्जेनाया प्रयतध्वमारताः ॥ ९००॥ ॥ इति भद्रकत्वादिगुणेषु शुकराजनृप कथा ॥ १ मामाभ्यंतर प्रकाराभ्यां शत्रुजयः। २ पाकरनियामिश्यपि प.ठः श्रीश्राद्धविधिप्रकरणम् 29
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy