________________
८ वाणिज्यविधि.
D वाणिज्ये द्रव्यक्षेत्रकालभावभेदतः चतुर्विधा
० व्यवहारशुद्धिः
D उद्धारके कस्मैचिदपि न देयम्
D पुत्रशिक्षायां मुग्धकदृष्टान्तः
D ऋणच्छेदे कालक्षेपो न कार्यः
D ऋणसम्बंधे श्रेष्ठभावडस्य ज्ञातम्
उद्यमाल्लक्ष्मीप्राप्ति:
→ गतधनावाप्तावाभडश्रेष्ठज्ञांतम्
D भाग्यवतो दायादस्य भाग्येनापि लाभ:
भूरिधनागमेऽपि गर्वो न कार्यः
D कलहो न कार्यः
D दन्तकलहोऽपि त्याज्यः
न्यायकरणे श्रेष्ठपुत्रीदृष्टान्तः
मत्सरत्यागः
मनोमालिन्ये मित्रव्यवहारिणोर्ज्ञातम्.
० कूटमाने दोष:
→ व्यवहारशुद्धया लाभे हेलाकश्रेष्ठिज्ञातम्
D विश्वस्तवंचने विसेमिराज्ञातम् D पापभेदा:
पुण्यानुबन्धिपुण्यादिकर्मचतुर्भङ्गी
D सत्ये महणसिंहदृष्टान्तः सत्ये भीमसौवर्णिकदृष्टान्तः मित्रकरणम्
D प्रीतिस्थाने लानदाने त्याज्ये
० साक्षिणं विना स्थापनिका न स्थाप्या
→ असाक्षिन्यासकर्तृधनेश्वरश्रेष्ठिदृष्टान्तः यादृशि तादृशि साक्षिण्यपि लाभ एव देवगुर्वादिविषयं सपथं न कार्यम्
D परदेशे व्यापारसम्बन्धः
भाग्यवता सह विघ्नाभावे दृष्टान्तः
D परदेशगमनादिनीतयः
ऋद्धिभेदा:
पापद्धदृष्टांत
D अतिलोभो न कार्यः
D यथाऽवसरं त्रिवर्गसंसाधनम्
→ लोभिविवेकिनो: परीक्षायां नववधूदृष्टान्तः
श्रीश्राद्धविधिप्रकरणम्
68
68
68
68
68
69
69
69
69
70
70
70
70
70
70
70
71
71
71
71
72
72
72
72
72
72
73
73
73
73
73
73
74
74
74
75
75
धर्मकरणे बहुधनागमे विद्यापति श्रेष्ठिज्ञातम् D न्यायान्यायधने देवयशोमित्रद्वयदृष्टान्तः → न्यायोपात्तवित्ते लौकिकदृष्टान्तः
→ न्यायार्जितवित्तसुपात्रविनियोगाभ्यां चतुर्भङ्गी D अन्यायोपार्जितवित्ते रङ्कश्रेष्ठज्ञातम्
D व्यवहारशुद्धिर्धर्मस्य मूलम्
→ देशकालनृपलोकधर्मादिविरूद्धत्यागः
पितर्यौचित्यम्
मातर्यौचित्यम्
D सहोदराणामौचित्यम्
स्त्रिय औचित्यम्.
पुत्रौचित्यम्
D स्वनौचित्यम्
गुरोरौचित्यम्
D पौराणामौचित्यम्
D परतीर्थिकौचित्यम्
D समयोचितवचनेऽम्बडमन्त्रिज्ञातम्
मूर्खशतकम्.
D अपलक्षणानि
नीतिवाक्यानि
→ व्यवहारशुद्धयादिना द्रव्योपार्जनेधनमित्रज्ञातम्
सुपात्रदानस्वरूपम्.
D सुपात्रदाने परिग्रहपरिमाणे च
रत्नसारकुमारकथा.
D भोजनसमये दयानुकम्पादाने. दादाने श्रीमालजगडुदृष्टान्तः
० भोजनविधिः
D रजनीभोजनव्रताख्याने एडकाक्षवृत्तम्.
( द्वितीय: प्रकाश:) .
श्रद्धानां प्रतिक्रमणसिद्धि:
D पंचानां प्रतिक्रमणानां काल नैयत्यम्
D प्रतिक्रमणविधिः
साधूनां विश्रामणा. उपदेशमालाकर्मग्रन्थादिपरावर्त्तन
स्वरूपस्वाध्यायः
→ शीलाङ्गादिरथस्वरूपम्.
75
75
76
76
76
77
77
78
79
79
80
81
81
82
82
82
83
83
83
84
85
85
86
1'01
102
102
103
、 ៖ ៖ ៖ ៖ ៖ ៖
105
106
106