SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ - पूजाया: पंचोपचारादिभेदा: - एकविंशतिभेदपूजादिविधि: 0 पुष्पस्वरूपम्. - स्नात्रविधि: - आरात्रिकमङ्गलप्रदीपादिपूजा. 0 गुरूकारितादिप्रतिमानिर्णय: - निश्राकृतादिचैत्ये स्तुतिनिर्णयः - जिनालयसम्मार्जनविधि: - अनृद्धिमता श्राद्धेन सामायिक मुक्त्वा पुष्पग्रथनादिकर्त्तव्यम्. 0 विध्यविध्योश्चित्रकारदृष्टान्त: - अविधेरल्पफले दृष्टान्तः - अङ्गादिपूजात्रिकफलम्. 0 परकृतजिनार्चाद्वेषे कुन्तलाराज्ञीज्ञातम्. - जिनाज्ञापालनरूपभावस्तवस्वरूपम् - द्रव्यस्तवभावस्तवयो: फलम्. - द्रव्यस्तवे कूपखननदृष्टान्त: - जिनगृहगमनमनोरथादिफलम्. - पूजायां विधिबहुमानयोश्चतुर्भङ्गी - प्रीतिभक्तिवचनासङ्गानुष्ठानचतुष्कस्वरूपम्. D पूजायां विधिबहुमानयोधर्मदत्तनृपकथा. - चैत्योचिताचिन्ता. D ज्ञानस्य जघन्यमध्यमोत्कृष्टाशातनाः - जिनस्य जघन्य दशाशातना: Dजिनस्य चत्वारिंशत् मध्यमाशातनाः - जिनस्योत्कृष्टाश्चतुरशीतिराशातना: - बृहद्भाष्योक्ता: पंचाशातना: - गुरोस्त्रयस्त्रिंशदाशातनाः - गुरोराशातनाया जघन्यादिभेदा: - स्थापनाचार्याशातना. - उत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादिर्महत्याशातना देवज्ञानसाधारणादिद्रव्याणां विनाशे उपेक्षायां च महत्याशातना. D देवद्रव्यरक्षणे साधोरधिकार: D देवद्रव्यरक्षणे वृद्धेस्तीर्थकरत्वफलम् - देवद्रव्यवृद्धि: कर्मादानादिरहितसद्व्यवहारविधिनैव कार्या - देवद्रव्यरक्षणभक्षणादौ सागरश्रेष्ठिज्ञातम् - ज्ञानसाधारणद्रव्ययोः कर्मसारपुण्यसारज्ञातम्. - देवदेयविलंबकरणे ऋषभदत्तदृष्टान्त: D देवज्ञानसाधारणसम्बन्धिगृहाट्टक्षेत्रपाषा णेष्टिका काष्टवंशकवेल्लुकमृत्सुधादिकंस्वकार्ये न व्यापार्यम्. - देवदीपेन गृहकार्यारम्भे क्रमेलकीदृष्टान्तः । - देवज्ञानसत्कं गृहाट्टादिकं भाटकेनापि श्राद्धेन न व्यापार्यम् D देवसत्कोपकरणं निजकार्ये विना निष्क्रयं___ न व्यापार्यम्. - उद्यापनादौ स्तोकनिष्क्रये लक्ष्मीवतीज्ञातम्. - गृहचैत्येऽर्पिततण्डुलादीनां व्यवस्था. परद्रव्यस्य साधारणद्रव्यस्य च यात्रादौ___ व्यये नियम: D अन्त्यावस्थायां पित्रादीनां मानितद्रव्यस्यव्यवस्था सस्वेभ्यो नि:स्वसाधर्मिकाणां दर्शनमोदक लम्भनादौ विशिष्टमेवार्पयितुं युक्तम्. - यात्रादौ मानितद्रव्यस्य व्यवस्था. - गुरोर्द्वादशावर्त्तवन्दनादिविधि: - गुरोर्देशनाश्रवणविधिः - धर्मोपदेशश्रवणे प्रदेशिनृपदृष्टान्त: धर्मोपदेशश्रवणे थावच्चापुत्रदृष्टान्त: - क्रियाज्ञानयोर्विवेकः D साधूनां सुखप्रश्नादि दाननिमन्त्रणंच. D दाननिमन्त्रणे जीर्णश्रेष्ठिज्ञातम्. D ग्लानयतिपरिचर्यायां महत्फलम्. - यतीनामुपाश्रयदाने फलम्. D जैनधर्मस्य साधूनांच निन्दकानां शिक्षादानम्. - साध्वीनां सुखप्रश्नादि. - गुरोः पाश्वेऽध्ययनम् न्याये यशोवर्मनृपज्ञातम् आजीविकाया वाणिज्यं विद्या कृषि:पाशुपाल्यं शिल्पं सेवा भिक्षा चेति सप्तोपाया: 66 D सेवाया भेदास्तेषां स्वरूपंच. भिक्षाया भेदास्तेषां स्वरूपंच. 67 55 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy