________________
पत्राङ्क:
9
37
श्रीश्राद्धविधिप्रकरणस्य
विषयानुक्रमणिका विषयाः
पत्राङ्क: विषयाः - मङ्गलाचरणम्
- चतुर्दश नियमाः - दिनकृत्यादिद्वारनामानि
- प्रत्याख्यानस्य ग्रहणवेला फलं च - श्राद्धत्वयोग्यगुणाः
- अशनादिचतुर्विधाहारस्वरूपम्. - शुकराजकथा.
- अनाहारवस्तुनामानि. - श्राद्धस्य नामादिभेदाः
- प्रत्याख्यानस्य पंचस्थानानि. 9 भावश्राद्धस्य भेदा:
- लघुनीतिवडीनीत्यादीनामुत्सर्गविधि: - व्रतश्राद्धे सुरसुंदरकुमारभार्याज्ञातम्
- दन्तधावनविधि: श्रीस्थानाङ्गोक्ते श्राद्धानां चतुर्भङ्गिके.
- स्नानविधि: 0 श्राद्धशब्दस्यार्थः
क्षौरकर्मणि विधिनिषेधौ. - निद्रात्यागसमय:
- अशौचे भूपतितपुष्पैश्च पूजायां- निद्रात्यागे द्रव्याधुपयोगविधि:
मातङ्गकथा - रात्रौ उच्चैःस्वरं शब्दकासितकारहुङ्कारादि
- पूजायां वस्त्रधारणविधिः न कार्यम्.
- पूजायां नूतनवस्त्रपरिधाने- चन्द्रसूर्यनाड्योः पृथिव्यादितत्वानां च स्वरूपं __ श्रीकुमारपालनृपज्ञातम्. - शुभाशुभत्वं च.
- पूजायै द्रव्यभावशुद्धिः - नमस्कारमन्त्रादिजापस्य विधि: फलंच
- जिनालयम्प्रतिगमनविधि: - नमस्कारमन्त्रस्यैहिकफले शिवकुमारज्ञातम् 32 - दशार्णभद्रनृपदृष्टान्त: D नमस्कारस्यामुष्मिकफले शबलिकादृष्टान्त:
- द्वात्रिंशद्बद्धनाटकनामानि. - धर्मजागर्या..
- पंचविधाभिगमस्वरूपम्. - कुस्वप्नदुःस्वप्नकायोत्सर्गः
- प्रदक्षिणाविधि: - स्वप्नविचार:
चैत्यबहिर्भागे दिकत्रये बिम्बविधि: 0 नियमस्वरूपम्
- जलाभिषेकवालककूचिकाव्यापाराङ्गरूक्षणसचित्ताचित्तमिश्रवस्तुस्वरूपम्.
__पूर्वकाङ्गपूजाविधि: - शाल्यादिधान्यानां सचित्तकाल:
- निर्माल्यलक्षणम् - पिष्टस्य मिश्रकाल:
- अङ्गपूजाविधिः D सक्तुयतना.
- पूजायांसंज्ञाकरणे पापंतत्र जिनहाकदृष्टान्त: - पक्वान्नकालनियम.
- सर्वेभ्य: प्रथमं मूलनायकस्य पूजा कार्या. - द्विदलस्वरूपम्.
- व्यक्त्याख्याक्षेत्राख्यादिप्रतिमास्वरूपम् - अभक्ष्यानन्तकायस्य वय॑त्वम्
- अग्रपूजा. 0 प्रासुकजलस्वरूपम्.
- भावपूजा. - सचित्तस्य नियमग्रहणम्.
त्रिविधचैत्यवन्दनम्. सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशत
- प्रत्यहं सप्त चैत्यवन्दना. शिष्यज्ञातम्
- जिनस्यावस्थात्रिकभावना.
37
श्रीश्राद्धविधिप्रकरणम्