________________
पहविराजितभीमद्विजयकमलसूरी परसदुपदशामतासक्तेन 'गोपा'निवासिना मेष्ठिवरेण-जयचन्द्र-तनजन्मना भीमज्जीवनचन्द्रन ल्पसाहाय्यं दवम् ।
शुद्धिविषये चास्य सुझातसमयसारैर्वाचकवर्यश्रीमदीरविजयचरणसरोरुहसेवाहेवाकिभिरस्मनुवाश्वर्य-अनुयोगाचार्यश्रीमदानविजयगणिभिः कृतेऽपि यथाशक्ति प्रयासे "मनुष्यसारको प्रान्तयो दुनिराः" इति नियमेन या कावन च्युतयः स्थिताः भवेयुः शीशकाक्षरयोजकदोषेण यन्त्रेशदौलक्ष्येण च पम्पो जाता वा कपालता विषाव स्वभावसुन्दराः सहद: संशोषयन्तु।
लिखिता चेयं सध्वी प्रस्तावना मेसाणामामसस्थिवेन भीमहिनयकमनसूरी परमसामाज्ये मवर्षमानेनानुयोगाचार्यभीमदानविजयपादपबपरिचर्यापरायणमुनिश्रीमविजयान्तवासना मुनिरामविमसेन वैक्रमीये १९७४ संवत्सरे ज्येष्ठमासस्य कुणत्रयोदश्यां । श्री जैन आत्मानन्द सभा-भावनगर संस्थायाः पूर्व (विक्रमाब्द १९७४) प्रकाशिते श्राद्धविधि ग्रन्थे स्थितेयं प्रस्तावना पुनरत्र तत्संस्था सौजन्य स्वीकारपूर्वं मुद्रितेति सुच्यते ।
RO
संपूर्ण आर्थिक सहयोग
आ श्रीश्राद्धविधिप्रकरण ग्रन्थनु पुस्तक श्री वलसाड जैन श्वेताम्बर महावीर स्वामी भगवाननी ऐठीना
ज्ञानरवाताना द्रव्यमाथी प्रकाशित करवामां आव्युं छे.
5
श्रीश्राद्धविधिप्रकरणम्