________________
योंर्नव्ययौवनेन' व्यशिष्यत। अशेषापि विशेषेण वसन्तेनेव सदनी ॥२२१॥ उत्तेजिते असिळते स्मरेण करयोईयोः । सज्जीकृते विरेजाते' जगज्जयकृते नु ते ॥ २२२ ॥ द्विजिहजिहे इव ते' क्रूरग्रहदृशाविव । त्रैलोक्यक्षोभकारिण्यौ गते अप्रतिकारताम् ॥२२३॥ समैकदुःखसुखयोः समानन्दविषादयोः । समव्यापारयोः सर्वकार्येषु समरूपयोः ॥२२४॥समानशीलयोः सर्वसमानगुणयोस्तयोः। आजन्मपरमप्रेम्णि यदि स्यादुपमा दृशोः ॥२२५॥ युग्मम् ।। यतः-" सहजग्गिराण'सहसोविराण सहहरिससोअवंताणं । नयणाणव धनाणं आजम्मं निच्चलं पिम्मं ॥ २२६॥" दध्यावथ नृपो भावी कोऽनुरूपोऽनयोर्वरः । द्वयोरेकः' स चान्वेष्यो रतिमीत्योरिव स्मरः ।। २२७ ॥ यद्यन्ययोभिन्नवरवरणं जातु जायते । मिथो दुविरहान्नूनं मरणं शरणं तदा ॥२२८॥ उचितश्चैतयोः को वा'युवात्र सुकृती कृती। एका कल्पलता कोऽपि नैवाहेत्किं पुनद्वेयीम? ॥२२९॥ नास्त वनेऽप्येतामेकामपि लभेत यः । तत् किं कर्ता इहा कन्याजनकः कनकध्वजः ॥२३०॥ लोकोत्तरतया हन्त हतयोरेतयोरपि । हाऽनवष्टभलतयोरिव का भाविनी गतिः ?॥ २३१ ॥ नितान्तचिन्तासन्तापतापितस्यति भूपतेः । मासा वर्षाणि' वर्षाणि युगानीवातिचक्रतुः ॥ २३२ ।। कन्या धन्यापि हा कन्याजनकस्यैककष्टकृत् । अष्टमूर्यथादृष्टिः पुंसः संमुखवासिनः ॥ २३३ ॥ यतः-" जातेति पूर्व महतीति चिन्ता, कस्य प्रदेयेति ? ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वान वेति १, कन्यापितृत्वं किल इन्त कष्टम् ॥ २३४ ॥" अथ प्रथयितुं पोचैः स्मरराजस्य गौरवम् । अन्तर्वणं पूर्णऋद्ध्याऽवततार वसन्तराद् ।। २३५ ॥ मलयानिलसूत्कारैङ्किारैरालिना पनैः । कोलाहलैश्च वाचालकोकिलानां मनोहरैः ॥ २३६ ॥ मोत्सर्पदपकन्दर्पक्ष्मापतेर्गायतीव यः। त्रिजगद्विजयोद्भुतकीर्त्तिगीतित्रयीं तदा ॥ २३७ ॥ युग्मम् ॥ तदा' मुदा हृदाक्षेपाचे क्षमाभृत्कुमारिके । क्रीडारसेनाकुलिते पलिते प्रतिकाननम् ॥ २३८ ॥ कळश्विाश्वतरोक्षशिविकास्यन्दनादिकान् । नानायानाम् श्रितानैकसङ्ख्याः सख्यः साचलन् ॥२३९॥ मुखं मुखासनासीने ते 'सखीभिः परिष्कृते । लक्ष्मीब्राहयाविवाभाता विमानस्ये सरीखते॥२४०॥ शोकनिर्णाशकास्तोकावविधाशोफसरुकुलम् । अशोककाननाहानं ते उद्यानं समीयतः ॥२४१॥ भृङ्गगर्भप्रसूनानि स्फरचारफलोचनैः । मीत्येव योजयन्त्यौ तेतमाराममपश्यताम् ।। २४२ ॥ ततश्च रचितां चारुहरिचन्दनदारणा । खचिता सन्मणिस्वर्णैर्विस्फुरचामराश्चिताम् ॥ २४३ ।। दृढं रक्तांशोकशाखाबदामञ्चोकमजरी । बाला लीलावतीचिचळोळा दोळा समाश्रयत्॥२४४॥ युग्मम् ।। पूर्व तिलकमजयो सुन्दयोऽजर्यधुर्यया। उचैरान्दोळया विलासिनी ।। २४५ ॥ तस्यास्तदा पदाघातात्मीतः स्वायत्तकान्तवत् । धभार पुलकारं ककेल्लिः कुसुमोद्मैः ।। २४६ ।। दोलायो दोलयन्तीयं विकारैर्विविधैः परैः । यूनां मनांसि नयनान्यप्यन्दोलितवत्यहो ! ॥ २४७ ॥ रणझणन्मणिभेजन्मेखलादिकभूषणाः । तस्या 'अमन्दमाक्रन्दनिय भङ्गभयाचदा ॥ २४८॥ तरुणैः सा सरोमाश्च तरुणीभिरंपीjया। वीक्ष्यमाणा क्षणं जज्ञे यावत्क्रीदामसक्तहत् ॥ २४९ ॥ तावदुर्दैवतश्चण्डमोदण्डांशुगवेगतः । दोला टिति तुत्रोट साफ क्रीडारसेन सा ॥२५०॥ नाज्यामिवस्यिां दोलायां त्रुटिताया दुत हहा! । भाव्यस्याः किमिति व्यग्राः समग्रा यावतभिवन् ॥२५१॥ तावत्सदोला लोळाक्षी व्याकुलैस्तैर्व्यलोक्यत । उत्पतन्ती वियत्युच्चैर्या व्रजन्तीव कौतुकात् ।। २५२ ।। यमवत्कोऽप्यलक्षोहा हृत्वैनां याति यात्यहो । । लोकैरित्युषफैश्चक्रे निस्तुलस्तुमुळस्तदा ॥२५३॥ तस्या हरणमुत्पश्यैः पश्यद्भिरपि पार्षगैः। चण्डकोदण्डकाण्डौघधरैरपि सुदुर्धरैः ।। २५४॥ राभस्यात्तत्र धावद्भि(रैवीरैः परैरपि । शक्तं किमपि नो कर्तु कान्वदृश्ये प्रतिक्रिया ? ॥२५५ ॥ युग्मम् ॥ कर्णशुलमिवाकर्ण्य कन्यापहरणं क्षणम् । राजा वजाहत इवाभवदुस्सहदुःखभाक् ॥ २५६ ॥ गतासि ? हहा वत्से ! किं न दत्से' स्वदर्शनम् ? । स्वच्छे ! धत्से न किं तुच्छेतरत्प्रेम पुरातनम् ॥ २५७ ॥ नृपतिविलपत्येवं यावत्तद्विरहातुरः । केनापि सेवकेनैत्य तावदेवमभण्यत ॥ २५८ ॥ अशोकमजरी शोकजर्जरीकृतचेतना । मञ्जरीव तरोर्वाताहता ' तिलकमञ्जरी ।। २५९ ॥ स्वामिन्नतुच्छमूर्छाभिर्निश्चेष्टा चेष्टका यथा । कन्या कण्ठगतमाणा निखाणा पतितास्ति' हा ॥२६०॥ युग्मम् ॥ तत्क्षतक्षारनिक्षेपदग्धस्फोटकसंनिभम् । श्रुत्वा पाप 'जवाद्भप उपतत्कन्यमन्ययुग ॥ २६१॥ कन्या च'चन्दनरससेचनाद्युपचारतः । कथञ्चिच्चेतनां प्रापंदित्युच्चैर्विललाप च ॥ २६२ ॥ हाहा ! स्वामिनि ! मत्तेभगामिनि! कासि कुत्र वा ?। मां विहाय प्रयातासि निःसीमप्रेमवत्यपि ॥ २६३॥ हा निस्राणा मम प्राणा लग्नबाणा इवाभितः । पाणिष्यन्ति कयं हन्त हताशायास्त्वया विना ॥ २६४ ॥ तात ! नतिः परं किश्चिद्विरूपं जीवितास्मि यत् । स्वस्वसुर्विरहं हन्त सहिष्ये दुस्सई 'कथम् ॥ २६५ ।। एवं विलापिनी धुलो'व्यलोलद् 'अहिलेव सा। उद्वत्तेपरिवतोश्च शफरीवांजले'व्यधात् ॥२६६ ॥ वल्लीव 'दवसंस्पर्शा शोषं शुशोष च । तथा यथा जीवितांशा तस्यां कस्यापि नाभवत् ।। २६७ ॥ अथ तत्रागतेत्युच्चैद्यलपत्तत्प्रसूरपि । दुःखं मे दुष्टदैवेदं निर्दयादययाः कथम् ? ॥ २६८ ॥ एका ' हृता मे दुहिता 'परा तद्विरहातुरा । हा मरिष्यति मे साक्षाद्' हा हताशा' हतास्मि तत् ॥२६९।। गोत्रदेव्यो वनदेव्यो नभोदेव्योऽपि सत्वरम् । संनिधत्त विधत्तैना कथश्चिच्चिरजीविताम् ॥ २७० ॥ तस्याः सख्यश्च सैरन्ध्यः पुरन्ध्यश्च पुरश्चिरम् । तदुःखदुःखिता' मुक्तकण्ठं चक्रन्दुरुच्चकैः ॥ २७१॥ तदा तत्रत्यलोकानां शोकाद्वैते किमच्यते । अशोकास्तरवोऽप्यांसन्सशोका' इव सर्वतः ॥ २७२ ॥ तदा तहःखसकान्तदुःखोद्विग्न
श्रीश्राद्धविधिप्रकरणम
91