SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अन्यदा नन्दीश्वरगच्छत्सुराणामोन्नया हासापहासाभ्यां पटई गृहाणेत्युक्तौ तस्याहङ्कारहुङ्कारकारिणो गले पटहो विलग्नः कथमपि न दूरीस्यात । तदविधेात्वा ' नागिळसुरे तत्रागते तत्तेजसा घूकवद्भानोनश्यस्तेन तेजः संहत्योपलक्षयसीत्यक्त हुन्द्रादीन् को नोपलक्षयेदिति वादी श्राद्धरूपेण प्राग्भवोत्या बोधितः स पाह, अथ किं कुर्वे ? तेनोक्तं, गार्हस्थ्ये कायोत्सर्गस्थस्य भावयतेः श्रीवीरस्य प्रतिमा कारय, यथा परत्र बोधिं लभेथाः। ततः स प्रतिमास्थश्रीवीरं विलोक्यानत्वा च तद्रपा श्रीवीरमतिमा महाहिमवद्र्यािनीतगाशीर्षचन्दनेन कृत्वा प्रतिष्ठाप्य' सर्वाङ्गीणाभरणपुष्पादिभिरभ्यर्च्य जात्यचन्दनसमुद्रे तांतिप्वाऽब्धौ एकस्य पोतस्य षण्मास्युत्पातं संहृत्य सांयात्रिकं प्रोचे, इमं प्रतिमागर्भ समुद्ने नीत्वा सिन्धुसौवीरदेशे वीतभयपत्तने चतुष्पथे देवाधिदेवपतिमा गृह्यतामिति घोषयेः । तेनापि तथा कृते तापसभक्त उदायननृपोऽन्येऽपि दर्शनिनः स्वं स्वं देवं स्मृत्वा तं संपुटं जघ्नुः कुठारैः । कुठाराणां भने ' सर्वेषूद्विग्नेषु मध्याह्ने जाते प्रभावतीराझ्या भोजनार्थे नृपाकारणाय चेटी पहिता । कौतुकदर्शनाय राज्ञा प्रभावती तत्राकारिता माह, “ देवाधिदेवोऽहन्नेव नान्ये पश्यन्तु कौतुकं " इत्युक्त्वा यक्षकदमेनाभिषिच्य पुष्पाञ्जलिं क्षिप्त्वा · देवाधिदेवो मम दर्शनं देयात्' इति वदन्त्यामेव तस्यां स संपुटः प्रातः । कमलकोशवस्वयं विदलितः । अम्लानमाल्यमतिमा स्फुटीभूता । जिनमतोन्नतिश्चोच्चैः । ततः सा सांयात्रिकं सत्कृत्य तां सोत्सवमन्तःपुरान्तीत्वा नव्यकारितचैत्ये न्यस्य त्रिसन्ध्यमोनर्च । अन्यदा राज्युपरोधाद्राज्ञि वीणां वादयति तस्यास्तत्पुरो नृत्यन्त्या राज्ञा शीर्ष न दृष्टं तत्क्षोभाद्रातः करात् कम्बिकापाते नृत्यरसभङ्गे राश्याः कोपे नृपः सम्यगूचे । तान्यदा दास्यानीतं श्वेतमपि धौतिकं रक्तं दृष्ट्वा क्रुधा दर्पणेन दासी हता मृता ततस्तत् श्वेतमेव दृष्टं । तेन दुनिमित्तेन नृत्यशीर्षादर्शनदुनिमित्तेन च स्वायुः स्वल्पं ज्ञात्वा स्त्रीहत्ययाद्यव्रतभङ्गाद्विरक्ता नृपमनुज्ञाप्य देवत्वे त्वयांई सम्यग्धर्मे प्रवर्त्य इति राज्ञोक्ता तत्प्रतिमाशुश्रूषणार्थ देवदत्ताख्यां कुब्जा नियोज्य सोत्सवं प्रव्रज्यांनशनेन सौधमे देवोऽभूत् । तेन बोधनेऽपि नृपस्तापसभक्तिं न जहाति । अहो दृष्टिरागस्य दुरुच्छेदता ! । ततस्तापसरूपेण दिव्यामृतफलं दत्वा तदास्वादलुब्धो नृपः स्वशक्त्यैकाक्येवाश्रमे नीतो मायातापसैस्ताड्यमानो नष्टोऽग्रे' साधूनां शरणं प्रविष्टः। तैर्मा भैषीरित्युक्तस्तदुक्तं धर्म प्रपेदे । ततः सुरः स्वद्धि दर्शयित्वा नृपमईदमें दृढीकृत्य विषमे मां स्मरेरित्युक्त्वा 'तिरोदधे । इतो गान्धारश्राद्धः सर्वतश्चैत्यवन्दको वैताढ्ये बहुक्षपणतुष्टदेव्या देवान् वन्दापितो दत्तकामप्रदाऽष्टोत्तरशतगुटिकस्तामेकां मुखे क्षिप्त्वा वीतभये यामीतिध्यायी तत्र प्राप्तः । कुब्जया तार्म मवन्दाप्यत । तत्र मान्द्याक्रान्तस्तया शुभूषितः स्वायुः स्वल्पं जानस्ता गुटिकास्तस्यै दत्वा प्रववाज । सा एकया गुटिकया जग्धयाऽतिसुरूपा सुवर्णगुलिकेति ख्याता । एकया च चतुर्दशकिरीटिनृपसेव्यं चंडमद्योतं. पतिमवाञ्छदुदायनस्य पितृतुल्यत्वाच्छेषनपाणां च तत्सेवकत्वात् । देवतोक्त्या प्रद्योतन दूतप्रेषणे । तयाऽऽकारितोऽनिलवेगगजारूढः प्रद्योत आगतस्तामाहयत । तयोक्तमेतां प्रतिमा विना नागमिष्यामि । तेनैतत्प्रतिकृति कारयित्वा' अत्र मुश्च यथैषा सह नीयते, ततः प्रद्योतोऽवन्त्यां गत्वा तत्पतिकृति कारयित्वा केवलिकपिलब्रह्मर्षिणा प्रतिष्ठाप्य हस्त्यारूढो वीतभये आगत्य 'तत्स्थाने तां मुक्त्वा मुख्याचा दासीं च गृहीत्वा रात्री रहो गतः । ताभ्यां विषयासक्ताभ्यां साचों पूजनार्थ विदिशापूयों भायलस्वामिवाणिजोऽर्पिता। अन्यदा ' कंबलशंबलनागकुमारौ । तत्पतिमापूजनार्थमागतौ । पातालेऽचा निनंसु भायलमौत्सुक्यादर्द्धरचितपूजं इदवर्मना निन्याते । तत्र जिनभक्या तुष्टं धरणेन्द्रं ' भायलः प्राइ, यथा मन्नामख्यातिः स्यात्तथा कुरु । तेनोक्तं तथा भावि । चंडप्रद्योतेन विदिशापूस्त्वन्नाम्ना देवकीयं पुरं करिष्यते । परं कृतार्दपूजत्वदागत्यांगच्छत्काले । सार्चा गुप्तैव मिथ्याग्भिः पूजयिष्यते । तत्पतिकृतिरादित्यो भायलस्वाम्ययमित्युक्त्वा बहिः स्थापयिष्यते । मा विषीद दुषमावशादेवं भावि । भायलस्तथैव पश्चाद्गतः। अथ प्रातरर्चा म्लानमाल्यां दास्य॑भावं करिमदनाशं च दृष्ट्वा प्रद्योतमागतं निर्णीय षोडशदेशत्रिषष्टित्रिशतीपुराधिप उदायननपोऽभ्यषेणयन्महासेनादिदशकिरीटिनृपान्वितः । मार्गे ग्रीष्मे जलाभावे स्मृतमभावतीसुरेण त्रिपुष्कराण्यंभसाऽपूर्यन्त । क्रमाधुढे प्रद्योतं रथारोहसङ्केतेऽप्यनिलवेगगजारूढं 'भ्रष्टसन्धमंघ्रितलविद्धद्विपपाते बद्ध्वा भाले महासीपतिरित्यवं व्यधात । ततस्तामर्चामानेतुं विदिशां गतः । परं बहूपक्रमेऽप्यचलंत्यर्चा पोचे, वीतभये पांमदृष्टिवित्रीति नैमि । ततः स पश्चानिवृत्तोऽन्तरा प्रादृषि सैन्यं न्यस्य स्थितः । वार्षिकपर्वाण' उदायननपे उपोषिते रसवत्यर्थ' सुपकारेण प्रद्योतः पृष्ठो विषप्रक्षेपभीतः प्रोचे, साधु स्मारितं, ममाप्युपवासोऽस्ति । पित्रोः श्राद्धत्वात्तद् ज्ञात्वा न्यगादीदुदायनो ज्ञातमस्य श्रादत्वं, परं स यद्येवं वक्ति तदा नाम्नापि साधर्मिकेऽस्मिन् बढे पर्वप्रतिक्रान्तिः कथं शुध्यति ? इति तं मुक्त्वा क्षमयित्वा भाले पट्टबन्धं दत्वावन्तिदेशं ददौ । अहो धर्मिष्ठतासंतोषनिष्ठतादि नृपमष्ठस्य । वर्षामान्ते च वीतभयं ययौ । सैन्यस्थाने आगतवणिग्भिः स्थितैर्दशपुरं पुरं जातं । तत् प्रद्योतेन जीवतस्वायंर्चायै शासने दत्तं । तथा भायलस्वामिनामन्यासपूर्व विदिशापू दशग्रामसहस्राश्चान्ये दत्ताः । अथ प्रभावतीसुरोक्त्योदायननृपः कपिलर्षिप्रतिष्ठितां मर्चन्नन्यदा · पाक्षिकपौषधे रात्रिजागरे जातप्रव्रज्याध्यवसायस्तदर्चायै भूरियामांकरपुरादिपूजार्थं दत्वा ' राज्यं नरकान्त प्रभावतीसुतार्यांभीचये कयं ददामि ?" इनिधीः केशिनामधेयं जामेयं राज्ये न्यस्य तत्कृतोत्सवः श्रीवीरपार्षे प्रवव्राज । स चरमराजर्षिः कदाचिदकालापथ्या12 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy