________________
कारिआ'उजीवेण । असमंजसविचीए,न हु सिद्धो'दंसणलवो वि ॥२॥ भवणं जिणस्स न कर्य,नय बिंबं नेव पूइआ साहू। दुदरवयं न धरियं, जंमो परिहारिओ'तेहिं ॥३॥ यस्तृणमयीमपि'कुटी, कुर्याद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं 'कुतस्तस्य ॥४॥ किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥५॥" चैत्यविधापनविधिश्च शुद्धभूमिदलभृतकाधर्वश्चनसूत्रधारसन्माननादिः मागुक्तो गृहवत्सर्वोऽपि यथोचितं सविशेषो झेयः । यतः- “धम्मत्थमुज्जएणं, कस्स वि अप्पत्तियं न कायव्वं । इअ संजमोवि सेओ, एत्य य भयवं उदाहरणं ॥१॥ सो'तावसासमाओ, तेसिं' अप्पत्तिमुणेऊणं । परमं अबोहिबीअं । तओ गओ हंत कालेवि ॥२॥ कट्ठाई विदलं इह, सुद्धं जं देवया दुववणाओ। णो' अविहिणांवणीअं,सयं च काराविअंजनो ॥३॥ कम्मकरा य वराया, अहिंगण दढं उर्वति परिओस तुट्ठा य तत्थ कम्म, तत्तो अहिगं पकुव्वति ॥४॥" चैत्यांचर्चादिविधापने च भावशुद्ध्यै गुरुससमक्षमेवं वाच्यं । यदत्राविधिना किश्चित्परवित्तमांगतं तत्पुण्यं तस्य भूयात् । यदुक्तं पोटशके-" यद्यस्य ' सत्कमनुचितमिह वित्ते तस्य तज्जमिह' पुण्यम् । भवतु'शुभाशयकरणादित्येतद् भावशुदं स्यात् ॥१॥" न च भूखननपूरणदलपाटकानयनशिलादिघटनचयनादिमहारम्भदोषचैत्यादिकरणे आशङ्कयो यतनामवृत्तत्वेन निर्दोषत्वान्नानाप्रतिमास्थापनपूजनसंघसमागमधर्मदेशनाकरणदर्शनव्रतादिप्रतिपत्तिशासनप्रभावनानुमोदनानन्तपुण्यहेतुत्वेन शुभोदकत्वाच्च । यदाहुः- “जा जयमाणस्स भवे, विराहणा. सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥" द्रव्यस्तवे कृपदृष्टान्तादि प्रागुक्तं । जीर्णोदारे त्वेवं विशिष्योपक्रम्यं । बवा-" नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादेष्टगुणं पुण्यं, जीर्णोद्धारेण 'जायते ॥१॥ जीर्णे समुदधृते यावत्तावत्पुण्यं न नूतने | उपमर्दो महस्तित्र, स्वचैत्यख्यातिधीरपि ॥२॥" तथा-"राया ' अमच्चसिट्ठी, कोटुंबीए विदेसणं काउं। जिण्णे पुवाययणे, जिणकप्पीयावि कारवइ ॥१॥ जिणभवणाई जे उदरंति भत्तीइ सडिअपडिआई। ते उद्धरांति ' अप्पं, भीमाओ'भवसमुद्दाओ ॥२॥" यथा-पित्रा साभिग्रहं चिन्तिते शत्रुञ्जयोद्धारे मन्त्रिवाग्भटेन प्रारंभिते महेभ्यैः स्वद्रव्यक्षेपे टिप्यमाने टीमाणीयकुतुपिकषड्द्रम्मनीविकभीमेन'घृतं विक्रीय सर्वस्वदाने सर्वोपरि तन्नामलेखनस्वर्णनिधिलाभादि प्रसिद्ध । अथ काष्ठचैत्यपदे शैलचैत्यं द्विवर्ष्या निष्पन्न, वर्दापनिकादातुत्रिंशत् स्वर्णजिहा मन्त्रिणा दत्ताः । प्रासादो विद्युता विदीर्ण इत्यन्येनोक्तौ च द्विगुणा व पनिका ' अहं जीवन् द्वितीयोद्धारेऽपि शक्तोऽस्मि' इति तथा चक्रे । लक्षत्रयोनं द्रव्यकोटीत्रय लग्नं । पूजार्थ चतुर्विशतिमाश्चतुर्विशतिरारामाश्च दत्ताः। तद्भात्रा आंबडमन्त्रिणा भृगुपुरे दुष्टव्यन्तर्युपद्रवनिवारकश्रीहेममूरिसान्निध्यादष्ठादशहस्तोच्चशकुनिकाविहारोद्धारः कारितः । मल्लिकार्जुननृपकोशीयो द्वात्रिंशत् स्वर्णधटीमितः कलशस्तत्र न्यस्तो 'ईमदंडध्वजादि च । मङ्गल्यदीपावसरे च द्वात्रिंशल्लक्षद्रम्मा आर्थभ्यो दत्ताः । जीर्णचैत्योद्धारकारणपूर्वकमेव नव्यचैत्यकारापणमुचितम् । तत एव संमतिनृपतिनैकोननवातसहस्रा जीर्णोद्धाराः कारिताः। नव्यचैत्यानि तु पत्रिंशत्सहस्राः । एवं कुमारपालवस्तुपालायैरपि नव्यचैत्येभ्यो जीर्णोद्धारा बहव एव व्यधाप्यन्त । तत्सङ्ख्याद्यपि मागुक्तं । चैत्येच निप्पन्ने शीघ्रमेव प्रतिमा स्थापयेत । यदाह श्रीहरिभद्रमूरिः-" जिनभवने जिनबिंब, कारयितव्यं तं तु बुद्धिमता । साधिष्ठानं ह्येवं, तद् भवन' वृद्धिमद्भवति ॥१॥" चैत्ये च कुंडिकाकलशौरसपदीपादिसर्वाङ्गीणोपस्करकारणं, यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च । राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिमदानं । यथा-श्रीरैवते मालवीयजाकुड्यमात्येन पूर्व काष्ठचैत्यस्थाने पाषाणबदः प्रासादः प्रारंभितः । स च दुर्दैवतः स्वर्गतः ततः पञ्चत्रिशदधिकशतवर्षातिक्रमे सिद्धजयसिंहनृपस्य दंडेशेन सज्जनेन त्रिवर्षीसुराष्ट्रोद्ग्राहितेन 'सप्तविंशतिलक्षद्रम्मैनिापितः। राज्ञा तद्र्व्यमार्गणे रैवतोपरि निधीकतोऽस्तीत्युचे । नृपस्तत्र प्राप्तो नव्यं भव्य चैत्यं दृष्ट्रा हृष्टः प्रोचे, केनेदं कारितं ? तेन देवेनेत्युक्ते विस्मितः । ततस्तन स म्यगुक्त्वा 'सुजनैरिभ्यैः संभूय दत्तं वित्तं । स्वामी गृह्णातु पुण्यं वा । विवकिना राज्ञा पुण्यमेव स्वीकृतं । तस्मिन् श्रीनेमिचैत्ये पूजाये द्वादश ग्रामाश्च दत्ताः-तथा जीवतस्वामिदेवाधिदेवप्रतिमायाश्चैत्यं प्रभावतीराझ्या कारितं । क्रमात् चंडप्रद्योतनृपस्तस्याः पूजार्थ द्वादशग्रामसहस्रीं ददौ । तद्वत्तमेवम्
चम्पायां स्त्रीलोलः कुमारनन्दी स्वर्णकारः स्वर्णपञ्चशत्या स्वर्णपञ्चशत्या सुरूपकन्योताही । एवं पत्नीपञ्चशत्या एकस्तंभे सौधे ईर्ष्यालुर्ललति स्म । अन्यदा' पञ्चशैलद्वीपस्थहासामहासाव्यन्तौँ स्वपतिविद्युन्मालिच्यवने निजरूपं दशयित्वा' व्यामोहितं प्रार्थयमानं पञ्चशैले समागच्छेरित्युक्त्वा गते तेन राज्ञः स्वर्ण दत्वा 'यो मा पञ्चशैले नेता तस्मै द्रव्यकोटि ददामि ' इति पटहोद्घोष'एको निर्यामकः स्थविरो'धनं पुत्रेभ्यो दत्वा पोते तमारोप्यांब्यौ सुदूरे गतः प्रोचे । अयं वटोऽब्धिकूले शैलपादपोऽस्याधः पोतगमने' वटशाखायां त्वं विलगेः । पञ्चशैलाद् भारुडास्त्रिपदा अत्रागत्य स्वपन्ति । तदंघौ मध्यमे पटेन स्वं दृढं बद्ध्वा तिष्ठेः। मातस्तैरुड्डीनैः पञ्चशैले प्राप्स्यसि । पोतस्तु महावर्ते पतिष्यति । ततः स्वर्णकृत् तथा कृत्वा तत्र प्राप्तः। ताभ्यां प्राक्तोऽनेनो नावां न भोग्ये, अतोऽग्निप्रवेशादि कुरु। ततस्ताभ्यां पाणिपुटे नीत्वा चंपोद्याने मुक्तो, मित्रनागिलादेन'वार्यमाणोऽपि निदानेनाग्निमरणं कृत्वा पञ्चशैलेशो जज्ञे । नागिलस्तद्वैराग्यात्मव्रज्यांच्युते देवो जातः।
श्रीश्राद्धविधिप्रकरणम्
125