SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अथवा आरंभस्य त्यागः परिहारः कार्यः । तत्र पुत्रादेश्चिन्ताकर्तुः सद्भावे सर्व तदभावे तु यथानिर्वाहं सर्वसचित्ताहारादिकं कियन्तमारंभ वर्जयेत्, संभवे स्वार्थमनपाकायपि । यतः-" जस्स कए आहारो, तस्सहा चेव होइ आरंभो । आरंभे पाणिवहो, पाणिवहे दुग्गई चेव ॥१॥" द्वारं १५। तथा ब्रह्म शीलं यावज्जीवं स्वीकार्य । यथा साधुपेथडेन द्वात्रिंशे वर्षे ब्रह्मोदचारि सौवर्णिकभीममड्यागमने । ब्र. प्रफळमर्थदीपिकायामुक्तं । द्वारम् १६। तथा प्रतिमादिस्तपोविशेषः कार्यः। आदिशन्दा संसारतारणादिदुस्तपतपोविशेषग्रहः । तत्र प्रतिमा मासिकाद्याः। ताश्चैवमूचुः-“दंसण १ वय२ सामाइअ पोसह४ पडिमा५ अर्बभ६ सञ्चित्ते७ । आरंभ८ पेस९ उद्दिट्ठवज्जए१० समणभूएअ११॥१॥"-तत्र राजाभियोगादिषडाकाररहितं, चतुःश्रद्धानादिगुणोपेतं, सम्यग्दर्शनं, भयलोभलज्जादिभिरयनतिचरंत्रिकालदेवपूजादिपरो मासमात्रं सम्यक्त्वर्मनुपालयति इत्येषा प्रथमा प्रतिमा । द्वा मासौ यावर्दखंडितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितान्य॑णुव्रतानि पालयतीति द्वितीया । त्रीन् मासान् उभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । चतुरो मासांश्चतुष्पा पूर्वप्रतिमानुष्ठानसहितोऽखंडितं परिपूर्ण पौषधं पालयतीति चतुर्थी । पश्चमासांस्त्यक्तस्नानो रात्री चतुर्विधाहारवजी दिवा ब्रह्मचार्येवाऽबद्धपरिधानकच्छश्चतुष्पव्यों । गृहे तदद्वारे चतुष्पचे वा परिषहोपसर्गादिनिष्कंपकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पाळयन् सकलां रात्रिमास्ते इति पञ्चमी । एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपतिमानुष्ठाननिष्ठाऽवसेया । नवरं, षण्मासान् ब्रह्मचारी भवतीति षष्ठी । सप्तमासान् सचित्ताहारान् परिहरतीति सप्तमी । अष्टौ मासान् स्वयमारंभं न करोतीत्यष्टमी । नव मासान् प्रेष्यैरप्यारंभ न कारयतीति नवमी । दश मासान् क्षुरमुंडी शिखाधारी वा निधानीकृतार्थजातस्य स्वजनैः पश्ने परिज्ञाने दर्शयनन्यथा न जानामीति ब्रुवाणः शेषं गृहकृत्यं सर्व वर्जयात्मार्थ निष्पन्नमाहारमपि न भुझे इति दशमी। एकादशमासांस्त्यक्तगृहादिसङ्गः कृतलोचः क्षरमंडो वा रजोहरणपतहादिमुनिवेशधारी' स्वायत्तेषु गोकुळादिषु वसन् । प्रतिमापतिपनाय श्रमणोपासकाय भिक्षा दचेति वदन् । धर्मलाभशब्दोचारणरहितं सुसाधुवत्समाचरतीत्येकादशी । इति भादमतिमास्वस्म । दारं १७। तथा अन्ते आयुषः पान्ते आराधना वक्ष्यमाणस्वरूपा संलेखनादिविधिना कार्या। अयमर्थ:-"सोऽयावश्यकयोगाना, भने मृत्योरयागमे । कृत्वा'संलेखनामादौ, प्रतिपद्य च । संयमम् ॥१॥" इत्युक्तः श्रावकोऽवश्यकर्त्तव्यानां पूजाप्रतिक्रमणादीनां कर्तुर्मशक्तौ मृत्योरासत्तौ वा द्रव्यभावाभ्यां द्विविधा संलेखनां करोति । तत्र द्रव्यसंलेखना क्रमेणाहारत्यागः, भावसंलेखना तु क्रोधादिकषायत्यागः । यतः-"देहमि 'अ संलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ । अट्टज्माण, सरीरिणो चरमकालंमि ॥ १॥ न ते एयं पसंसामि, किस साहुसरीरयं । कीसते अंगुलीभग्गा, भावसंलिहमांधर ॥२॥" मृत्योरासत्तिश्च स्वप्नोपश्रुतिदेवतांदेचादिना निर्धार्या । आह हि-" दुःस्वमैः' प्रकृतित्यागैर्दुनिमित्तैश्च । दुर्घहैः । इंसचारान्ययात्वैश्व' यो मृत्युः समीपगः ॥१॥" एवं संलेखनां कृत्वा ' सकळभावकधर्मस्योद्यापनार्थमिवान्तेऽपि संयम प्रतिपद्यते । पव:-" एगदिवसंपि'जीवो, पव्वजमुवागओ'अननमणो । जइवि'न'पावर' मुकं, अवस्स बेमाणिओ होइ ॥ १॥" नळनृपभ्रातृकबरपुत्रो ' नवोढः पञ्चदिनायुान्युक्तं श्रुत्वा प्रवजितः सिद्धः । हरिवाहननृपो नवमहरायुान्युक्त्या प्रवज्य सर्वार्यसिदि गतः । संस्तारकदीक्षावसरे च समावमाचर्य यथाशक्ति धर्मव्ययः कार्यः। यया सदयसरे समसया सहकोठिद्रम्पयंय थिरापद्रीयः संघपस्याभूक्षके । यस्य तु न संयमयोगः स संलेखनां कृत्वा' शभुञ्जपत्तीर्वादिसुस्थाने निदोषस्थहिले विपिना चार्षिांहारमत्याख्यानरूपनशनमानन्दादिवत्ममियते । बा-" व मिअमेण प मुस्को, शाम य हुंति उत्तमा मोगा । देवपमेण रज्ज, पणसणमरण इंदनं । १ ॥" मेरेमी-" समाः सहस्राणि च सप्त पै प्रले, वय चांगौ पाने च पोडश । महाहवे पष्टिरशीतिगोग्रहे, अभिने'भारत ! चक्षया गतिः॥" सतः सातिपारपरिहास्वनुत्तस्मादिरूपामारामा लाद । दशज्ञात्मिका स्वारानैवं मोक्ता,-"भालोबसु अइभारे, बयाई सचमु मम मीस । चोसिरभु भाविभप्या, १॥ पसरण'माडगरिहणं पसुकडाणमोमणमा । मुहमाषण अणस, पंचममुकारसरRI" एसमाराधन्या पदि तडवे न सिध्यति सदापि सुदेषसुममुख्यमवाष्टकात सिध्यत्येव, 'सहमवग्गश्माई बारमाह' इत्यामात् । द्वारं १८ । तिबगावाः उपसंहरन् दिमछस्यादिफसमाह एअंगिहिधम्मविहि, पइदिअहं' निव्वहंति जे गिहिणो। इह भवि परभवि निव्वुइसुहं लहूं ते लहंति धुवं ॥ १७ ॥ एवमनन्तरोदितं गृहिणः भावस्य धर्मविधि दिनकृत्यादिद्वारषदकात्मक प्रतिदिवसं निरन्तरं निर्वहन्ति सम्पन पालयन्ति, ये श्रीश्राद्धविधिप्रकरणम् 130
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy