SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ गृहिणः श्रादाः'त' इहास्मिन् वर्तमाने भवे परमिमोगामिन्यनन्तरे भवाष्टकान्तः परंपरे वा भवे नितिः। सौरभ्यं तया हेतुभूतया सुखं पुनरावृत्तिव्याख्यया निवृतिर्मोक्षः तत्सुखं च लघु शीघ्र ध्रुवमवश्यं वे लभन्ते'माप्नुवन्ति । इति सप्तदशगाथार्यः॥ __इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरिश्रीमुनिमुन्दरहरि-श्रीजयचन्द्रसूरि-श्रीभुवनमुन्दरसूरिशिष्य-श्रीरत्नशेखरसरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिमकरणवृत्तौ जन्मकृत्यप्रकाशकः षष्ठः प्रकाशः॥६॥ ॥समाप्तं श्रीश्राद्धविधिप्रकरणम् ॥ । अथ प्रशस्तिः । विष्याततपेत्याल्पा, जगति जगचन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरुत्तमाय नर्दनुक्रमादिदिताः ॥ १ ॥ पञ्च च वेषा' विष्यास्तेष्वांचा ज्ञानसागरा गुरवः । विविधविचूर्णिलहरिपकटनतः ' सान्धयोहानाः ॥ २॥ श्रुतमतविविधालापसमुद्धताः' सर्ममवंब 'सुरीन्द्राः । कलमंडना द्वितीयाः, श्रीगुणरत्नास्तृतीयाच ॥ ३॥ षड्दर्शनवृत्तिक्रियारत्नसमुच्चयाविचारनिचयमुखः । श्रीएकनसन्दरखदिषु भेजुर्विघागुरुत्वं'ये ॥ ४॥ श्रीसोमसुन्दरगुरुमवरास्तुर्या अझर्यमहिमामः । येभ्यः' सन्तविरुदैर्भवति देषा समर्मभ्यः । ५॥ विनीतकल्पवितब पश्चमाः 'साधुरत्नस्विराः । पैरशोऽप्यकुष्यत, फरमयोगेण ' भवपात् ॥ ६ ॥ भीदेवसुन्दरगुरोः, पट्टे श्रीसोममुन्दरगणेन्द्राः। युगवरपदवी प्राप्तास्तेषां शिष्याश्च पचैते ॥७॥ मारीत्यवमानिराकृतिसहस्रनामस्मृतिमभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ ८॥ श्रीजयचन्द्रगणेन्द्रा, निस्तन्द्राः संघगच्छकार्येषु । भीवनमुन्दरबराः, दूरविहारैर्गणोपकृतः ॥९॥ विषममहाविद्यातद्विडम्बनायौ तरीव वृत्तियः । विदधे 'यद्याननिधि, मदादिशिच्या उपाजीवन् ॥१०॥ एका अप्येकादशानिय जिनसुन्दराचार्याः । निर्ग्रन्था'अन्यकृतः, श्रीमजिनकीचिंगुरवश्च ॥११॥ एषां श्रीसुगुरूणां, प्रसादतः पद्खतिथिमिते १५०६ वर्षे । श्रादविधिसूत्रवृत्ति, व्यषित श्रीरत्नशेखरः सूरिः ॥ १२॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरममुखैः । शोधनलिखनादिविधौ'व्यधायि' सानिध्यमयुक्तैः ।।१३॥ विधिवैविध्याच्छुतगतनैयत्यादर्शनाच यत् किश्चित् । अत्रोत्सूत्रमसूत्र्यत, तन्मिध्यादुष्कृत मेऽस्तु ॥ १४ ॥विधिकौमुदीति नाम्न्या, वृत्तावस्यां विलोकितैर्वणः। श्लोकाः सहस्रपदक, सप्तशती चैकपष्टचाधिका ॥ १५ ॥ श्रादहितार्थ विहिता, श्रादविधिमकरणस्य सूत्रयुता । वृत्तिरिय चिरसमय, जयताजयदायिनी'कतिनाम् ॥ १६॥ इति प्रशस्तिः । इति तपागच्छनायकत्रीरत्नशेखरसूरिकता विधिकौमुदीनाम्नी श्राद्धविधिप्रकरणवृत्तिः समाता । ( सर्वग्रन्थ श्लोकमानं ६७६१ ) kakkakkaitrinkhtikaranews * समाप्तमिदं स्वोपज्ञवृत्तियुतं श्राद्धविधिप्रकरणम् ॥ Raikikikalaykhabartki श्रीश्राद्धविधिप्रकरणम् 131
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy