SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चतुरशीत्यधिका पौषधशालाः कारिताः । सिद्धराजजयसिंहप्रधानमन्त्रि ‘सांतू ' नाना नव्यभव्यस्वावासं वादिदेवसूरीणां दर्शयित्वोक्तं, कीदृगयं? शिष्यमाणिक्येनोक्तं, पौषधशाला स्यात्तदा वर्ण्यते, मन्त्रिणोक्तं, 'एष सैव भवतु' तस्यां बाह्यपट्टशालायां द्वयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन् , श्राद्धानां धर्मध्यानादनुवक्त्रवीक्षार्थे । द्वारं ११ । इति पञ्चदशगाथार्थः ॥ आजम्मं संमतं १२, जहसत्ति वयाइं १३ दिखगह १४ अहवा । आरंभचाउ १५ बंभ १६, पडिमाई १७ अंतिआरहणा १८ ॥ १६ ॥ आजन्म बाल्यात्मभृति यावजीवं सम्यक्त्वं सम्यग् दर्शनं यथाशक्ति व्रतानि चाणुव्रतादीनि पाल्यानि । एतत्स्वरूपाद्यर्थदीपिकायामुक्तत्वादत्र नोच्यते । द्वारयं १२-१३ । तथा दीक्षाग्रहोऽवसरे प्रव्रज्यास्वीकारः कार्यः । अयमर्थः-श्राद्धो हि बाल्ये दीक्षाग्रहणासंभवेन स्वं वश्चितमिव नित्यं मन्यते । यतः-"धन्ना'हु बालमुणिणो, कुमारवासंमि जे उ पन्वइआ । निजिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥१॥" स्वदेववशजातं गृहस्थभावं चाहर्निशं सर्वविरतिमतिपत्येकाग्रचित्ततयाऽम्बुघटद्वयवाहिवनितासत्यादिन्यायेन पालयति । आह हि-"कुर्वनेककर्माणि 'कर्मदोषैन लिप्यते । तल्लयेन स्थितो योगी, यथा स्त्री नीरवाहिनी ॥ १॥ परपुंसि रता नारी, भर्तारमनुवर्तते । तया तत्वरतो योगी, संसारमैनुवर्तते ॥२॥ जह नाम मुद्धवेसा, मुंअंगपरिकम्मणं। निरासंसा । अज'कलं वचएमि, एअंमि अ' भावओ'कुणइ ॥ ३॥ जह वा 'पउत्यवईआ कुलवहुआ ' नवसिणेहरंगगया । देहटिइमाई, सरमाणा'पइगुणे'कुणइ॥४॥ एमेव 'सव्वविरई, मणे कुणंतो सुसावओ निचं । पालेज गिहथ्थत्तं, अप्पमहनं वमनंतो।।५।। ते'धन्ना सप्पुरिसा, पवित्तिअंतेहिं धरणिवलयमिणं । निम्महिअमोहपसरा, जिणदिलं जे पवज्जति ॥६॥" भावभावकस्य लक्षणान्यप्येवमाहुः-"इथ्थि१दिअ२ऽथ्य३संसार विसय५आरंभगेहदंसणओ८ । गडरिआइपवाहे ९, पुरस्सरं आगमपवित्ती१० ॥१॥ दाणाइ 'जहासत्ती पवत्तणं ११ विहिर१२ऽरत्तदुढे अ १३ । मज्झथ्य१४असंबद्धे १५, परथ्यकामोवभोगी अ१६॥२॥ वेसा इव गिहवासं, पालइ १७ सत्तरसपयनिबद्धं तु। भावगयभावसावगलरकणमेअंसमासेणं ॥३॥ इथ्यि अणथ्यभवणं, चलचित्तं 'नरयवत्तणीभूअं । जाणतो हिअकामी, वसवत्ती ' होइन हू तीसे ॥ ४ ।। इंदिअ चवलतुरंगे, दुग्गइमग्गाणुधाविरे निच्छ । भाविअभवस्सरूवो, रुंभइ' सन्माणरस्सीहिं ॥ ५॥ सयलाणध्यनिमित्तं, आयासकिळेसकारणमसारं । नाऊण धणं 'धीमं, न हु'लुन्भइ तंमि तणुअंपि ॥६॥दुहरूवं दुकफलं, दुहाणुबन्धि विडंबणारूवं । संसारमसारं जाणिऊण'न'रई तहिं 'कुणइ ॥७॥खणमित्तसुहे विसए, विसोवमाणे सयावि मनतो। तेसुन करेइ गिर्दि, भवभीरू मुणि तत्तथ्यो॥८॥ वज्जइ निच्चा(तिव्वा)रंभ, कुणइ अकामो अनिव्वहंतो अ। थुणइ निरारंभजणं, दयालुओ'सव्वजीवसु ॥९॥ गिहवासं पासं पिव'भावंतो वसइ । दुरिकओ' तंमि । चारित्तमोहणिज्जं, णिज्जिणिउं'उज्जमं कुणइ ॥१०॥ अयिकभावकलिओ, पभावणांवनवायमाईहिं । गुरुभत्तिजुओ घिइम, घरेइ । सइंसणं विमलं ॥११॥ गडरिगपवाहेणं, गयाणुगइयं जणं विआणंतो। परिहरइकोगसन, सुसमिस्किअकारओ'धीरो ॥१२।। नत्थि परलोगमग्गे, पमाणमन्नं जिणागमं मुत्तुं। आगमपुरस्सरं चित्र, करेइ तो सव्वकिरियाओ ॥१३॥ अणिग्रहंतो सत्ति, आयाबाहाइ 'जह बहुं कुणइ । आयरइ तहा सुमई, दाणाइचउन्विहं 'धम्मं ॥१४॥ हिअर्मणवजं किरिश्र, चिंतामणिरयणदल्लई लहि। सम्मं समायरंतो, न हलज्जइ मुद्धहसिओवि ॥१५॥ देहठिईनिबंधणधणसयणाहारगेहमाईसु। निवसइ अरत्तदुट्ठो, संसारगएसु भावेसु ॥१६॥ उवसमसारविआरो, वाहिज्जइ नेव रागदोसेहिं । मज्झत्यो हिअकामी, असग्गई सव्वहा चयइ ॥१७॥ भावंतो'अणवरयं, खणभंगुरयं समत्थवत्थूणं । संबद्धोविघणाइसुवज्जइ पडिबंधसंबंधं ॥१८॥ संसारविरत्तमणो, भोगुवभोगा'न'तित्तिहेउ ति|| नाउं पराणुरोहा, पवत्तए कामभोगेसु ॥१९॥ वेसव्वनिरासंसो, अजं कल्लं च यामि चिंतंतो । परकीअं पिव पालइ, गेहावासं सिढिलभावो ॥२०॥ इय सतरसगुणजुत्तो, जिणागमे भावसावगो भणिओ। एस 'पुण'कुसलजोगा, लहइ लहुंभावसाहुत्तं ॥३१॥ इति धर्मरत्नशाने। एवं शुभभावनाभावितः, प्रागुक्तदिनादिकृत्यरतः, ' इणमेव निग्गंथे पावयणे अढे परमेटे सेसे अणहे त्ति' सिद्धान्तोक्तरीत्या वर्तमानः, सर्वव्यापारेषु' सर्वप्रयत्नेन यतनयैव प्रवर्त्तमानः सर्वत्राप्यप्रतिबद्धचित्तः, क्रमान्मोहजयनिष्णः, पुत्रभ्रातृव्यादीनां गृहभारक्षमत्वांवधि अन्यथापि वा कियन्तं समयमंतिवायोचितसमये आत्मानं तोलयित्वाईचैत्येष्व॑ष्टाहिकामह, चतुर्विधसंघपूजा, दीनानाथादीनां यथाशक्तिदानं सुहृत्स्वजनपरिचितजनक्षमणादि च विरचय्य विधिना सर्वविरतिं प्रतिपद्यते, सुदर्शनश्रेष्ठयादिवत् । यतः- "सव्वरयणामएहिं, विभूसिअंजिणहरेहिं महिवलयं । जो कारिज समग्गं, तो विचरणं महिडी॥१॥नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाप्तिलॊकपूजा' प्रशमसुखरतिः प्रेत्यमोक्षाद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह 'सुमतयस्तत्र'यत्नं कुरुध्वं ॥२॥" द्वारं १४। जातु किञ्चिदालम्बनेन तादृक् शक्त्यभावादिना वा दीक्षामादातुं न शक्नोति, तदा ' आरंभवर्जनादि कुर्यादित्याह । श्रीश्राद्धविधिप्रकरणम् 129
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy