________________
लेभे । लोकेऽप्युक्तं-“धूपो दहति पापानि दीपो मृत्युविनाशनः । नैवेद्ये(यं) विपुलं राज्यं सिद्धिदात्री प्रदक्षिणा ॥१॥" अन्नादिसर्ववस्तुनिष्पत्तिहेतुत्वादिना जलमन्नादेरप्यतिशायीति तद्वौकनमपि कार्य । नैवेद्यारात्रिकाद्यागमेऽप्युक्तं । यदावश्यकनियुक्तौ-'कीरइ बलीत्ति'। निशीयेऽपि “तओ पभावईए देवीए सव्वं बलिमाइ काउं भणिों देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरउ त्ति वाहिओ कुहाडो दुहाजायं पिच्छइ, सवालंकारविभूसि भयवओ पडिमं ।" निशीथपीठेऽपि"बलित्ति असिवोवसमनिमित्तं कूरो किजइ । " निशीथचूर्णौ च-"संपतिराजा रहग्गओ विविहफले खजगभुजगेअ कवट्टगवत्थमाई उकिरणे करेइ । " कल्पेऽपि-" साहम्मिओ न संत्या, तस्स कयं तेण कप्पइ जईणं । जं पुण पडिमाणकए, तस्स कहा का अजीवत्ता ॥१॥" प्रतिष्ठामाभृतात् श्रीपादलिप्तोध्धृतप्रतिष्ठापद्धतौ च यथाभाणितमागमे-" आरत्तिअमेवयारण, मंगलदीवं च निम्मित्रं पच्छा । चउनारीहिं वि निम्मत्थणं च विहिगाउ कायव्वं ॥१॥" महानिशीथेऽपि तृतीयाध्ययने-“अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविचित्तबलिवत्थधुवाइएहिं पूआसक्कारेहिं पइदिणमन्भच्चणं पकुवाणा तित्थुच्छप्पणं करेमो त्ति ॥” इत्यग्रपूजा २। भावपूजा तु जिनपूजाव्यापारानिषेधरूपतृतीयनषेधिकीकरणपूर्व जिनाद् दक्षिणदिशि पुंसः, स्त्रियास्तु वामदिशि आशातनापरिहारार्थं जघन्यतोऽपि संभवे नवहस्तमानात् , गृहचैत्यादौ तु हैस्तहस्तार्द्धमानात् , उत्कृष्ठतस्तु षष्ठिइस्तमानादवग्रहाद्वहिः स्थित्या चैत्यवंदना विशिष्ठस्तुत्यादिभिः स्यात् । माह च-"तइआओ भावपूआ, ठाउं चिइवंदणोचिए देसे । जहसत्ति चित्तथुइथुत्तमाइणा देववंदणयं ॥१॥" निशीयेऽपि-" सो उ
शास्तास्त थकरः गंधारसावओ थयथुईहिं थुणंतो तत्थ गिरिगुहाए अहोरत्तं निवासिओ।" तथा वसुदेवहिंडौ-" वसुदेवो पच्चूसे कयसमत्तसावयसामाइआइनियमो गहिअपच्चरकाणो कयकाउस्सग्गथुइवंदणो त्ति ।" एवमनेकत्र श्रावकादिभिरपि कायोत्सर्गस्तुत्याधैश्चैत्यवंदना कृतेत्युक्तं । चैत्यवंदना च जघन्यादिभेदात् त्रेधा । यद्भाष्यं-" नमुक्कारेण जहन्ना, चिइवंदण मज्झ दंडथुइजुअला । पणदंडथुइचउक्कथयपणिहाणेहिं उक्कोसा ॥१॥" व्याख्या-नमस्कारेणांजलिबंधशिरोनमनादिलक्षणप्रणाममात्रेण, यद्वा 'नमो अरिहंताणं' इत्यादिना, अथ चैकेन श्लोकादिरूपेण नमस्कारेणेति, जातिनिर्देशाद बहुभिरपि नमस्कारैः, यद्वा प्रणिपातापरनामतया प्रणिपातदंडकाख्यशक्रस्तवेनैकेन ।। मध्या मध्यमा दंडश्चैत्यस्तवदंडो ‘अरिहंतचेइआणं' इत्यादिः स्तुतिः प्रतीता या तदंते दीयते ते एव युगलं यस्यां सा२। पंचदंडाः शक्रस्तव-चैत्यस्तव-नामस्तव-श्रुतस्तव-सिद्धस्तवाख्याः, प्रणिधानं 'जयवीअराय' इत्यादि । -" अन्ने बिति इगेणं, सक्कथएणं जहन्नवंदणया। तिगेण मज्झा, उक्कोसा चरहिं पंचहिं वा ॥ २ ॥ इरियाए पुव्वं वा, पणिहाणं चेव सकथयभणणे । दुगुणचिइवंदणं ते च हुंति सक्कत्थया तिन्नि ॥३॥ इगवारवंदेणे पुवै पञ्छ सकत्थएहिं ते चउरो । दुगुणिअवंदणए वा, पुबि पच्छा च सक्कथए ॥४॥ सकत्थओ अ इरिया दगुणि चिइवंदणाइ तह तिनि । धुत्तपणिहाण सक्कत्थओ अ इअ पंच सकत्धया ॥ ५॥" चैत्यवंदनाश्च प्रत्यहं सप्त महानिशीथेसाधोःमोक्ताः, श्राद्धस्याप्युत्कर्षतः सप्त । यद भाष्यं-"पडिकमणे चेईअ-जिमण-चरिम-पडिकमण-सुणपैडिबोहे। चिइवंदण इअ जइणो सत्त उ वेला अहोरत्ते ॥१॥ पडिकमओ गिहिणो वि हु सगवेला पंचवेल इयरस्स । पूआसु तिसंझासु अ होइ तिवेला जहन्नेणं ॥२॥" तत्र द्वे आवश्यकयोः द्वे स्वापावबोधयोः त्रिकालपूजानंतरं तिस्रश्चेति सप्त, एकावश्यककरणे तु षद्, स्वापादिसमये तदकरणे पंचादयोपि। बहुदेवगृहादौ तु सप्ताधिका अपि । यदापि पूजा न स्यात्तदापि त्रिसंध्यं देवा वन्द्याः श्राद्धेन । यदागमः-“भो भो देवाणुप्पिा अज्जप्पभिइए जावज्जीवं तिकालिअंअव्वरिकत्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइएसाहू अन वंदिए, तहा मज्झण्हे ताव असणकिरिअं न कायव्वं जाव चेइए न वंदिए । तहा अवरहे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो सिज्जायलमइक्कमिज्जइ । " तथा-"सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेइआई, साहूवि अ वंदिआ विहिणा ॥१॥ मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पए भुत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ ॥२॥" गीतनृत्ताद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोत्युदायननृपराज्ञी प्रभावती यथा । यनिशीथचूर्णि:-"पभावई व्हाया कयकोउअमंगला मुकिल्लवासपरिहिआ जाव अट्टमीचउद्दसीसु अ भत्तिराएण सयमेव राओ नट्टोवयारं करेइ, रायावि तयाणुवित्तिए मुरयंवाएइ ति ।" पूजाकरणादौ चाहतश्छद्मस्थकेवलिसिद्धावस्थात्रयं भावयेत् । यद्भाष्यं-"ण्हवणच्चगेहिं छउमत्थवत्थ १, पडिहारगेहिं केवलिअं२। पलिअंकुस्सग्गेहि अ, जिणस्स भाविज्जसिद्धत्तं ३ ॥१॥" स्नापकैः परिकरोपरिघटितगजारूढकरकलितकल शैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था च त्रिधा जन्मावस्था १ राज्यावस्था २ श्रामण्यावस्था च ३ तत्र स्नपनकारैर्जन्मावस्था, मालाधारैराज्यावस्था, श्रामण्यावस्था तु भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञातैव । पातिहार्येषु परिकरोपरितनकलशोभयपार्थघटितैः पत्रैः कंकेलिः १, मालाधारैः पुष्पवृष्टिः २, वीणावंश
46
श्रीश्राद्धविधिप्रकरणम्