SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सितमपि परसक्तं जानन गृह्णीयात् । कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एवं ग्राह्य इत्युक्तमाधपञ्चाशकवृत्तौ । तथा कूटतुलामानन्यूनाधिकवाणिज्यरसमेलवस्तुमेलानुचितमूल्यवृद्ध्यनुचितकलान्तरणहणलश्चापदानग्रहणकूटकरकर्षणकूटघृष्टनाणकाद्यर्पणपरकीयक्रयविक्रयभञ्जनपरकीयग्राहकव्युग्राहनवर्णिकान्तरदर्शनसान्धकारस्थानवस्त्रादिवाणिज्यमपीभेदादिभिः सर्वथा परवञ्चनं वय॑म् । यतः-"विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ति त्रिदिवापवर्गसुखान्महामोइसखाः स्वमेव ॥१॥" न चैवं निःस्वानां निर्वाहस्यैव दौष्कर्य । निर्वाहो हि वकर्मणैव स्यात् , व्यवहारशुद्धौ तु बहुग्राहकागमनादिना विशिष्य । अत्र दृष्टान्तोऽयम् । “एकत्र नगरे हेलाकः श्रेष्ठी पुत्रचतुष्कादियुतत्रिपञ्चसेरादिमितमानकादिना दानादानादौ त्रिपुष्करपश्चपुष्करादिपुत्रगालिदानसङ्केतादिना च कूटं व्यवहरति । अन्यदा तत्स्वरूपं ज्ञात्वा चतुर्थवध्वा विदुष्या श्रेष्ठी भृशमुपालब्धोऽभ्यधात् , किं क्रियते निर्वाहस्य दौष्कर्य ? । “बुभुक्षितः किं न करोति पापं ?" तयोक्तं,-"तात! मैवं वादीर्यतो व्यवहारशुद्धिरेव सर्वार्थसाधनी"। उक्तमपि-"धम्मथिआणदव्वाथ्याण नारण वट्टमाणाणं । धम्मोदव्वं सव्वं संपज्जइ ननहा कहवि ॥१॥" ततः मैवं क्रियतां षण्मासी यावत्परीक्षार्थ, यथा धनवृख्यादि स्यात् । परीक्षामाप्तौ त्वग्रतोऽपि कार्या । तद्विरा श्रेष्ठ्यपि तथा चक्रे । ततो बहुग्राहकागमनादिना सुखनिर्वाहे पलप्रमाणं सुवर्ण ववृधे । ततो न्यायार्जितं गतमप्यायातीति वधुवचसा तत्सुवर्ण लोहवेष्टितं नामाई कट्टलकं कृत्वा षण्मासीं तेन व्यवहृत्य इदमध्ये क्षिप्तं । मत्स्येन भक्ष्यबुद्ध्या गिलितं । मत्स्यो धीवरेण गृहीतस्तदुदरात्स्फुटीभूतं नानोपलक्ष्य श्रेष्ठिनोऽर्पितं । ततः श्रेष्ठी सकुटुम्बः सजातसत्यप्रत्ययः प्रबुद्धः । सम्यग् व्यवहारशुद्ध्या भृशं समृदो राजमान्यः परमः श्राद्धः सर्वजने प्रसिद्धस्तथाभूघया तमाम्नापि परेषां विघ्नादि टलति । श्रूयते अद्यापि महापोतचालनादौ 'हेला हेला' इत्याधुच्चैाषमाणाः । इति व्यवहारशुदौ निदर्शनं ।। स्वामिमित्रविश्वस्तदेवगुरुवृदबालद्रोहन्यासापहारादीनि तु तदत्यामायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । यत:-"कूटसाक्षी दीर्घरोषी, विश्वस्तघ्नः कृतघ्नकः । चत्वारः कमचाण्डालो, पञ्चमो जातिसम्भवः ॥१॥" अत्र विसेमिरासंबन्धो यथा--"विशालायां नन्दो राजा । विजयपालः सुतो। बहुश्रुतनामा मन्त्री। भानुमती राजी । राजा तदासक्तः। सभायामपि भानुमती पार्थे स्थापयति। “वैद्यो'गुरुश्च मन्त्री च' यस्य राज्ञः प्रियंवदाः। शरीरधर्मकोशेभ्यः सिमंस परिहीयते ॥१॥" इत्युक्तेमंत्री मोचे, “देव! राझ्याः पार्थे स्थापनमनुचितं । यतः-"अत्यासन्ना विनाशाय दूरस्थान फलप्रदाः। सेन्या मध्यमभावेन राजा वद्विगुरुस्त्रियः ॥शा" अतो राज्ञीरूपं चित्रस्थं कारय ।" तथा कृतं स्वगुरोः शारदानन्दस्य दर्शितं च । तेन स्वविज्ञताज्ञापनायोक्तं,–“वामोरुपदेशे तिलकोऽस्ति स न कृतः" राजा सविकल्पेन मन्त्रिण उक्तमयं मार्य एव । मन्त्रिणा तु,-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरंभसकृताना कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। १॥ सहसा विदधीत नक्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥२॥” इति नीतिशास्त्रोक्तं स्मृत्वा स रहः स्वगृहे स्थापितः । अन्यदा राजसुतः पापर्चे शूकरमनुव्रजन् दूरं गतः । सायं सरसि जळं पीत्वा व्याघ्रभिया वृक्षे व्यन्तराधिष्ठितवानरेण स्वोत्सङ्के पूर्व शा. यितः। पश्चाचदुत्सङ्गे कपिः मुप्तः । क्षुधार्चव्याघ्रवचसा तेन मुक्तो व्याघ्रमुखे पतितो, हसिते व्याघ्र मुखानिर्गतो रुदन् व्याघपृष्टः माहः-"निजजातिं परित्यज्य, परजातिषु ये रताः । तानहं रोदिमि व्याघ्र!, कथं ते भाविनो जहाः॥१॥" कुमारो लज्जितस्तेन ग्रहिलीकृतः । सर्वत्र विसेमिरा' इत्येव वदन् अश्वागमनाज्ज्ञात्वा राज्ञा संशोध्य गृहे आनीतः। कथमपि गुणो न तदा शारदानन्दनः स्मृतः । ततो राज्यादानपटहे मन्त्रिणोक्तं, मत्पुत्री किश्चिद्वेत्ति । राजा सपुत्रो मन्त्रिगृहे प्राप्तस्ततो जवनिकान्तरितेन शारदानन्दनेनोक्तं,-"विश्वासप्रतिपन्नानां, वश्चने का विदग्धता । अङ्कमारुह्य सुप्तानां, हन्तुं किनाम पौरुपम् ॥ १॥” इति श्रुत्वाद्याक्षरं मुक्तं-"सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे । ब्रह्महा मुच्यते पापैर्मित्रद्रोही न मुच्यते ॥ २॥" द्वितीयं मुक्तं । " मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यान्ति, यावश्चन्द्रदिवाकरौ ॥ ३॥" तृतीयं मुक्तं । “राजस्त्वं राजपुत्रस्य, कल्याणं यदि वाञ्छसि । देहि दानं 'सुपात्रेषु, गृही दानेन शुद्ध्यति ॥४॥" तुर्य मुक्तं। कुमारः सुस्थो जातो व्याघ्रादिवृत्तान्तमूने । राजा-"ग्रामे वससि हे बाले!, वनस्थं चरितं खलु । कपिव्याघ्रमनुष्याणां, कथं जानासि? पुत्रिके! ॥१॥" स पाह-" देवगुर्वोः प्रसादेन, जिहाग्रे मे सरस्वती । तेनाहं नृप! जानामि, भानुमतीतिलकं यथा ॥१॥" ततो गुरुराजानौ मिलितौ हृष्टौ । इति विश्वस्तवचने दृष्टान्तः ॥ इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । लघु कूटतुलामानादि,महद्विश्वासघातादि । स्फुटमपि द्विधा, कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामोरम्भादि म्लेच्छाना 'हिंसादि च। निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि । तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि प्रवचनोड्डाहादिहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च मनोवाक्कायस्त्रिविधमपि महत्तमं पातकं, तद्वद्भिरेव गोप्यपापकरणात् । नासत्यत्यागी गोप्यपापे कापि प्रवर्तते । असत्यप्रवृत्तेश्च निःशूकता स्यात् । निःशूकतायां च स्वामिमित्रविश्वस्तद्रोहादीन्यपि महापातकानि कुर्यात्तत एवोक्तं योगशास्त्रान्तर श्लोकेषु-" एकत्रासत्यजं पापं, श्रीश्राद्धविधिप्रकरणम 71
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy