SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्वभाग्यदशाया हीनत्वमेवानुभवति, तदा कस्यचिद्भाग्यवतः सुयुक्त्या कथमप्याधारं गृह्णीयात् । काष्ठाधारेण हि लोहपाषाणाद्यपि तरति । श्रूयते हि भाग्यवानेकः श्रेष्ठी, तस्य वणिक्पुत्रो दक्षः । श्रेष्ठिसान्निध्याद्धनी क्रमान्निर्धनः । श्रेष्ठिनि मृते तत्पुत्रेभ्यः सान्निध्यमीहते । ते तु तं निर्धनत्वादालापयन्त्यपि न । ततस्तेन द्वित्राप्तसमक्षं श्रेष्ठिजीर्णवाहिकायां सहस्रटकद्वयं श्रेष्ठिनो मया देयमिति रहः कथमपि स्वहस्तेन लिलिखे । अन्यदा तद् दृष्ट्वा तैस्तन्मार्गणे तेनोक्तं, – “ व्यवसायार्थं कियद्धनमर्प्यतां, यथा शीघ्रं युष्मदीयं देयं दीयते । ” ततस्तैः स्वद्रव्येण वाणिज्यमकार्यत । बहुधनार्जने तैः स्वलभ्यमार्गणे तेन साक्षिपूर्वं सम्यक्स्वरूपं प्रारूपि । एवं तदाधारेण स महर्द्धिर्जज्ञे । “ निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रमित्वं च पञ्च श्रीसहचारिणः ॥ १ ॥ " इत्युक्तिर्ह्यसत्प्रकृत्यपेक्षा तेन भूरिद्रव्यलाभेऽपि न गर्वादि कुर्वीत । यतः - “ विपदि न दीनं संपदि न गर्वितं सव्यथं परव्यसने । हृष्यति चात्मव्यसने येषां चेतो नमस्तेभ्यः ॥ १ ॥ जं जं खमइ समथ्यो, धणवंतो जं न गव्विओ होइ । जं च सविज्जो नमिओ, तिहिं तेहिं अलंकिआ पुहवी || २ || " न च केनापि सह स्वल्पमपि कलहायेत, विशिष्य च महद्भिः । यतः – “ वर्जयेत्कासवांचौर्य, निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं, धनवानन्यतः कलिम् || १ || अध्थवइणा' निवड़णा, परकवया बलवया पयंडेण । गुरुणा नीएण तवस्सिणा य सह वज्जए वायं ॥ २ ॥ " जातु महता सहार्थादिसम्बन्धः स्यात्तदा प्रणिपातादिनैव स्वकार्यसिद्धिर्नतु बलकलहादिना । पञ्चाख्यानेऽप्याख्यातं, – “ उतमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, स्वतुल्यं तु पराक्रमैः ॥ १॥" धनार्थी धनवांश्च विशिष्य क्षमामाद्रियेत् । क्षमा हि श्रीवृद्धिक्षयोः क्षमा । तदाह – “ होममन्त्रबलं विमे, नीतिशास्त्रबलं नृपे । राजा बलमनाथानां वणिक्पुत्रे क्षमा बलम् ॥१॥ अर्थस्य मूलं प्रियवाक् क्षमा च, कामस्य वित्तं च वपूर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ||२||" दन्तकलहस्तु सर्वत्र सर्वथा परिहार्यो, यदुक्तं श्रीदारिद्र्यसंवादे – “गुरवो यत्र पूज्यन्ते, वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ॥ १ ॥ द्युतपोषी 'निजद्वेषी धातुवादी सदालसः । आयव्ययस्यानालोची' तत्र तिष्ठाम्यहं सदा || २ || " लभ्यमार्गणाद्यप्यकठिनानिन्दितवृत्त्यैव युक्तमन्यथाऽधमर्णदाक्षिण्यलज्जादिलोपेन धनधर्मप्रतिष्ठाहान्याद्यापत्तेः । अतः स्वयं लङ्घनेऽपि परलङ्घनादि वर्ज्यं । स्वयं भुक्त्वा परळङ्घनं तु सर्वधानई । भोजनाद्यन्तरायस्य ढण्ढणकुमारादिवद्भृशं दुस्सहत्वात् । यावत्कार्यं साम्ना सिद्ध्यति न तावदसाम्ना, विशिष्य च वणिगादीनां । वदन्त्यपि - " यद्यप्युपायाश्चत्वारः, प्रथिताः साध्यसाधने । संज्ञामात्रं फलं तेषां सिद्धिः साम्नि प्रतिष्ठिता || १ || मार्दवेनैव वश्याः स्युर्येऽपि तीक्ष्णाः सुनिष्ठुरा: । जिह्वामुपासते पश्य दन्ताः कर्मकरा इव || २ || ' लभ्यदेयादिसम्बन्धे भ्रान्तिविस्मृत्यादिवैमत्योत्पत्तावपि मिथः सर्वथा विवादं न कुर्यात्, किन्तु न्यायकरचतुरचतुष्पश्चाप्तप्रतिष्ठामाप्तपुरुषा यथा कथयन्ति तथा मान्यमन्यथा विवादभङ्गाभावात् । यतः - "परैरेव निवर्त्येत, विवादः सोदरेष्वपि । विरळात्कङ्कतः कुर्यात्, अन्योऽन्यं गूढमूर्द्धजान् ||१|| ” तैरप्यपक्षपातेन मध्यस्थतयैव न्यायः कार्यः । सर्व सम्यक् परीक्ष्य 'स्वजनसाधार्मिकादिकार्ये न तु सर्वत्र । यतो निर्लोभतयैव सम्यक् न्यायकरणेऽपि यथा विवादभङ्गमहत्त्वादिर्गुणस्तथा दोषोऽपि महान् । विवादापनोदाय कस्याप्यसदपि देयं क्रियते, अन्यस्य च सदपि भज्यते सम्यगपरिज्ञानादिना | श्रूयते कोऽपि महर्द्धिः प्रसिद्धश्रेष्ठी महत्त्वबहुमानार्थी विझविधवमान्यपुत्र्या निवार्यमाणोऽपि सर्वत्र न्यायकरणार्थं व्रजति । अन्यदा पुत्र्या पितुर्बोधाय कूटं झटकं मण्डितं । “ प्राग् न्यासीकृते स्वर्णसहस्रे मदीयेदत्तेऽहं भोक्ष्ये" इत्युक्त्वा लङ्गयन्ती कथमपि न पर्यवस्यति । ' तातपादा वृद्धा अपि मदने लुब्धा ' इत्यादि यत्तद्वदति च । ततो हीणेन पित्रा न्यायकरा आकारितास्तैर्विमृश्य स्वर्णसहस्रं श्रेष्ठिसकाशात्तस्यै दापितं पुत्रीत्वाद् विशिष्य बालविधवत्वादिना च । ततः श्रेष्ठी कथं मुधैव धनमनया गृहीतं ? जनेऽपवादादि च दुःसहं जातमिति खिन्नः । क्षणान्तरे पुत्र्या सम्यगुक्त्वा स्वर्ण पश्चादर्पितं । ततः श्रेष्ठी हृष्टः प्रबुद्ध । प्रायो न्यायकरत्वं तत्याज । तस्मान्न्यायकरैरपि न्यायो यत्र तत्र यथा तथा न कार्यः । इति न्यायकरज्ञातम् । यथा परमत्सरं कापि न कुर्यात् । कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण भवद्वयेऽपि दुःखाकरेण ? | आचक्ष्महि च—“ यादृशं चिन्त्यतेऽन्यस्य तादृशं स्वयमाप्यते । इति जानन् कथं कुर्यात् परवृद्धिषु मत्सरम् ? ॥ १ ॥ तथा धान्यौषधवस्त्रादि वस्तुविक्रयार्त्तावपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत्सर्वथा नाभिलषेत् ' नापि दैवाज्जातमनुमादेत, सुधा मनोमालिन्याद्यांपत्तेः । “ यथा द्वौ सुहृदौ घृतचर्मादित्सया यान्तौ दृद्धया रन्धन्या तादृग् मनो ज्ञात्वा घृतार्थी गृहेऽन्तश्वर्मार्थी तु बहिभर्जितौ । वलने व्यत्ययः कृतः । ताभ्यां प्रश्ने मनः शुद्धिमालिन्ये हेतू उक्तौ । तदाहु:“ उचिअं मुत्तूण कलं, दव्वाइकमागयं च उकरिसं । निवडिअमवि जाणंतो, परस्स संतं न गिहिज्जा ॥ १ ॥ " अस्या व्याख्या—उचितकला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा । 'व्याजे स्याद् द्विगुणं वित्तं' इत्युक्तेर्द्विगुणद्रव्यत्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि, आदिशद्वात्तत्तद्गतानेकभेदग्रहः, तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः संपन्नो य उत्कर्षोऽर्थदृद्धिरूपः, तं मुक्त्वा शेषं न गृह्णीयात् । कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति । नत्वेवं चिन्तयेत्सुन्दरं जातं यत्पूगफलादीनां क्षयोऽभूदिति । तथा निप 70 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy