SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" एवं चासत्यमयगोप्यपापरूपस्य परवचनस्य वर्जने सर्वश हे परमार्थतोऽर्थोपार्जनोपायोपनिषद । दृश्यते हि संप्रत्यपि न्यायानुसारिणां स्व ऽपि धर्मस्थानादौ प्रत्यहं तदव्ययेऽपि च कूपादीनामिवाक्षयद्रव्यत्वादि । परेषां तु पापपराणां बहुबहुद्रव्यलाभेऽपि तादृग्व्ययाभावेऽपि च मरुसरोवरादीनामिव द्रागेव क्षीणद्रव्यत्वादि । आह च-"आत्मनाशाय नोन्नत्यै, छिद्रेण परिपूर्णता । भूयो भूयो घटीयन्त्रं, निमज्जत किं न पश्यसि ॥१॥ ननु न्यायधर्मेकनिष्ठा अपि केचिद दौस्थ्यादिना नित्यं दु:खिता एव दृश्यन्तेऽन्ये त्वन्यायाधर्मैकनिष्ठा अप्यैश्वर्यादिना सुखिताश्च तत्कथं न्यायस्यैव पाधान्यं ? उच्यते-अयं पाकर्मकृतो विपाकविशेषो नत्वेतद्भव कर्मकृतः । कर्म च चतुर्दा । यदाहुः श्रीधर्मघोपमूरिपादाः-"पुण्णाणुबंधि पुण्णं, तहेव पावाणुबांध पुण्णं च । पुण्णानुबधि पावं, पावं पावाणुबंधि तहा ॥१॥ अविराहिय जिणधम्मा, निरवायं निरुवमं च भवसायं । भरहुन्न लहति ' जओ, पुणं ' पुण्णानुबंधि तयं ।। २ ।। नीरोगाइगुणजुआ, महिद्विआ को. णिउव्व पावरया । पावाणुबंधिपुण्णा, हवंति ' अनाणकटेण ॥३॥ जं पुण पावस्सुदया, दरिद्दिणो दुखिआवि पावंति । जिणधम्मं तं पुण्णाणुबंधिपावं दयाइलवा ॥ ४॥" द्रमकमहर्षिवत् । “पावापयंडकम्मा, निद्धम्मा निग्धिणा निरणुतावा । दहिआदि । पावनिरया, पावं । पावाणुबंधितयं ॥५॥ " कालशौकरिकादिवत् । “बहिरंतरंगरिद्धी, जायइ पुण्णाणुबंधिपुन्नणं । इक्काविन जेसिं पुणो, घिद्धी मणुअत्तणं तेसिं ॥६॥जे खंडभावणा पुण, करिति न जिआ अखंडिअं पुण्णं । ते अन्नभवे पावंति, संपया आवयाहिं जुआ ॥७॥" एवं च यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकीविपन्न दृश्यते, तथाप्यांयत्यामवश्यं भाविन्येव । यतः-“पापेनैवार्थरागान्धः, फलमाप्नोति यत्कचित् । बडिशामिषवत्तत्तमंविनाश्य न जीर्यति ॥ १॥" अतः स्वामिद्रोहहेतुं शुल्कभङ्गार्यप्यत्रांमुत्राय॑नर्थकृत्सर्वथा परिहरेत् । यत्र च स्वल्पोऽपि परोपतापस्तं व्यवहारं गृहाट्टकारणग्रहणस्थित्यादि च सर्व वर्जयेत् । न हि परनिःश्वासैः समृद्धिसुखादिवृद्धिः । यतः-" साठ्येन मित्रं 'कपटेन धर्म, परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ १॥" यथा च जनानुरागः स्यात्तथैव यतितव्यं । यतः-"जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनरज्यते, जनानुरागप्रभवा हि संपदः ॥२॥" न च धनहानिवृद्धिसङ्ग्रहादि गुह्यं परेभ्यः प्रकाशयेत । यतः-"स्वकीयं दारमाहारं, सुकृतं द्रविणं गुणम् । दुष्कर्म मर्म मन्त्रश्च, परेषां न प्रकाशयेत् ॥१॥" नापि तत्स्वरूपं केनापि पृष्टः कूटं वदेत, किन्तु किमनेन प्रश्नेनेत्यादिभाषासमित्या प्रत्युत्तरयेत् । नृपगुर्वादिप्रश्ने तु यथास्थितमेव वाच्यं । यतः-"सत्यं मित्रः मिय स्त्रीभिरलीकमधुरं द्विषा । अनुकूलं च सत्यञ्च, वक्तव्यं स्वामिना सह ॥१॥" सत्यवादो हि पुंसः परा काष्टा, तत एव विश्वासाद्युत्पत्तेः । “श्रूयते हि ढिल्यां साधुमहणसिंहः सत्यवादीति ख्याति श्रुत्वा परीक्षार्थ सुरत्राणेन तव कियत्सङ्ख्य धनमस्तीति ? पृष्टो लेख्यकं विलोक्य विज्ञपयिष्यामीत्युक्त्वा सर्व लेख्यकं सम्यक् कृत्वा राज्ञोऽग्रे चतुरशीतिटङ्कलक्षा( सहस्रा) मदगृहे संभविनोऽनुमानेनेत्यूचे । 'मया स्तोकं श्रुतमनेन बहूक्तं' इति सत्योक्तिहृष्टो नृपस्तं कोशाध्यक्ष चक्रे । तथा स्तंभतीर्थे विषमेऽपि सत्यवादी सौवर्णिकभीमस्तपाश्रीजगच्चन्द्रमरिभक्तः श्रीमल्लिचैत्यान्तः शस्त्रीकरैर्बाहुं जैबन्दीकृतः । तत्सुतैः पितृमोचनार्थ चतुःसहस्रीकूटटङ्कानयने बाहुजैः परीक्षाकारणे यथास्थितोक्त्या तुष्टैमुक्तः । विषमे साहाय्यार्थ च समानधर्मधनप्रतिष्ठादिगुणं सुबुद्धिमनिर्लोभं च मित्रमेकं कुर्यात् । यदुक्तं रघुकाव्ये -" हीनान्यनुपकर्तृणि, विद्धानि विकुर्वते । राज्ञा मध्यमशक्तीनि, मित्राणि स्थापितान्यतः॥१॥" अन्यत्रापि-" तत्र तिष्ठति 'न'भ्राता, न पितान्योऽपि वा जनः । पुंसामापत्पतीकारं, सन्मित्रं यत्र तिष्ठति ॥१॥ईश्वरेण समं प्रीतिन मे लक्ष्मण! रोचते । गते च गौरवं नास्ति, आगते च धनक्षयः॥२॥" इति युक्तोक्तिसद्भावेऽपि यदि महता सह कथमपि प्रीतिः स्यात्तदा दुःसाधकार्यसिद्ध्यादयोऽनेके गुणाः । यतः-"आपण पई प्रभु होई, इकि प्रभु किज्जइहत्थि । कज्जकरे वा माणुसह, अवर उमग्ग न अत्थि ॥ १ ॥ लघुरपि च मित्रीकृतो महतोऽप्यवसरे महते गुणाय स्यात् । उक्तं च पञ्चाख्याने-“कर्त्तव्यान्येव मित्राणि, सबलान्यंबलान्यपि । हस्तियूथं वने बद्धं, मूषकेण विमोचितम् ॥१॥" नहि लघुसाध्यानि कार्याणि महद्भिः समुदितैरपि साधयितुं शक्यानि । सूचीकार्य हि मूच्यैव सिध्यति न तु खड्गादिभिः । तृणकार्य तृणेनैव न तु गजादिभिः । तदवादिष्म-" तृणकणलवर्णानलजलकज्जलगोमयमृर्दश्मभस्मायः। सूचीचूर्णौषधकुञ्चिकादि चनिन्यसमकार्यम् ॥१॥" मुखदाक्षिण्यादि तु दुर्जनादिभिरपि न 'जह्यात् । यतः-"सद्भावेन हरेन्मित्रं, सन्मानेन च बान्धवान् । स्त्रीभृत्यान्मदानाभ्यां, दाक्षिण्येनेतरं जनम् ॥१॥ कचिच्च स्वकार्यसिध्यै खलानपि पुरस्कुर्यात् । यदभ्यधिष्म-" खलान् कापि पुरकृत्य, स्वकृत्यं ' साधयेद्बुधः । रसभुक् ' क्लेशरसिकान् , रसना 'दशनानिव ॥ १॥ प्रायः कण्टकसण्टइं, विना निर्वाह एव 'न । क्षेत्रग्रामगृहाराममुख्यरक्षा हि तदशा ॥२॥" प्रीतिपदे च • सर्वथासम्बन्धादि वर्जयेत् । यतः-"कुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च, प्रतिष्ठाभ्रंशभीरुकः ॥ १॥" सोमनीतावपि-" अर्थसम्बन्धः सहवासश्च नो अकलहः ।" न च साक्षिणं विना मित्रगृहेऽपि स्थापनिकास्थापनं मित्रादिहस्ते न 72 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy