________________
भयभेरवनिकंपो, सुसाणमाईसु'विहिअउस्सग्गो । तवतणुअंगो कइआ, उत्तमचरिअं चरिस्सामि ॥३॥" इत्यादि । इति दशमगाथार्थः ॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरहि-श्रीजयचन्द्रसूरि-श्रीभुवनसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ रात्रिकृत्यप्रकाशको द्वितीयः प्रकाशः ॥
॥ श्राद्धविधिवृत्तौ द्वितीयः प्रकाशः समाप्तः ॥ akkakkakkakkarki-kakkakkakkakk
--
-
- ॥ अहम् ॥
अथ तृतीयः प्रकाशः। उक्तं रात्रिकृत्यमय पर्वकृत्यमाहपव्वेसु पोसहाई, बंभअणारंभतवविसेसाई । आसो अ चित्तअट्ठाहिअपमुहेसु विसेसेणं ॥ ११ ॥
__व्याख्या-पर्वस्वष्टमीचतुर्दश्यादिष्वागमोक्तेषु 'पोषं पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पोषधः' तद्वतादि श्राद्धनावश्यं कार्यमिति शेषः । यदागमः-" सम्बेसु'कालपव्वेसु, पसत्यो जिणमए'हवइ'जोगो । अहमिचउद्दसीम अ, नियमेण हविज्ज पोसहिओ ॥१॥" आदिशब्दादपुरंपाटवादिपुष्टालंबनैः पोषधस्य कर्तुमशक्यत्वे 'द्विष्मतिक्रमणबहुबहुसामायिककरणबहुसंक्षेपरूपदेशावकाशिकव्रतस्वीकरणादि कार्य । तथा पर्वसु ब्रह्मचर्यमनारंभ आरंभवर्जनं तपोविशेषः प्राक् क्रियमाणतपसोऽधिकं यथाशक्त्युपवासादि तपः । आदिशब्दात् स्नात्रचैत्यपरिपाटीकरणसर्वसाधुनमस्करणसुपात्रदानादिना'पाक् क्रियमाणदेवगुरुपूजादानादिभ्यो विशिष्य धर्मानुष्ठानं तक्तत्कायें । यतः-"जइ सव्वेमु दिणेसु, पालह किरिअं । तओ'हवइ 'लहूं । जइपुण तहा नसकह, तहवि हु'पालिज्ज पञ्चदिणं ॥१॥" यया विजयदशमीदीपोत्साक्षयतृतीयाथैहिकपर्वसु । भोजननेपथ्यादौ विशिष्य यत्यते, तया धर्मपर्वसु धर्मेऽपि । बाह्यलोका अप्येकादश्यमावास्यादिपर्वसु कियदारंभवर्जनोपवासादिकं । संक्रान्तिग्रहणादिपर्वसुःसर्वशक्त्या महादानादिकं च कुर्वन्ति । ततः श्राद्धन पर्वदिनाः सर्वे विशिष्य पालनीयाः । पर्वणि चैवसूचुः। “ अहृमिघाउदासिपुण्णिमा य, तह मावसा हवइ पव्वं। मासंमि पव्वछकं, तिनि अपव्वाई पखंमि॥१॥" तया। “बीआ पंचमि'अद्वमि, एगारसि'चउदसी'पण तिहीओ। एआओ'सुअतिहीओ, गोअमगणहारिणा' भणिआ॥२॥बीआ दुविहे धम्मे, पंचमि नाणेसु 'अट्टमी कम्मे । एगारसि अंगाणं, चउद्दसी चउदपुन्वाणं ॥३॥" एवं पञ्चपर्वी पूर्णिमावास्याभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टतः स्यात् । वर्षमध्ये त्वष्टाहिकाचतुर्मासकादीन्यनेकानि पणि । आरंमवर्जनं सर्वया कर्तृमंचक्तेनापि स्वल्पस्वल्पतरारंभेण पर्वस भाव्यं । सचिाहारश्च जीवहिंसात्मकतयां महानेवारंभः, ततोऽनारंभेति पदेन पर्वसु सबसचिर्चाहारपरिहारोऽपि कार्यतया ज्ञेयः।-" आहारनिमित्तणं, मच्छा गच्छंति सत्तर्षि पुढविं । सञ्चित्तो आहारो, न खमो मणसा वि पत्येउं ॥१॥” इति वचनानित्यं 'सचिचाहारः श्रादेन परिहार्यो मुख्यतया । जातु तथा कर्तुमशक्तोऽपि पर्वमुतं परिहरेत् । एवं ' पवेसु स्नानशीषोदिशाधनप्रयनवखादिधावनरञ्जनशकटहळादिवंटनमूहकादिबन्धनयन्त्रादिवाहनदलनकण्डनपंषणपत्रपुष्पफलादिवोटनसचित्तखटीवर्णिकादिमर्दनधान्यादिलवनलिंपनमृदादिखननमहादिनिष्पादनायारंभः सर्वोऽपि यथाशक्ति परिहार्यः । निजकुटुंबनिर्वाहस्योन्यथा कर्तुमभक्तौ पर्षस्वपि पृहिणः कियानारंभः स्यात् । सचिचाहारपरिहारस्तु स्वायत्तत्वादिना सुकरतया करणीय एव । गाढमान्द्यादिना सर्वसचित्तानि त्यक्तुमशकस्तु नामग्राईमेकादिसचिचमुकलीकरणपूर्व श्रेषनिम्शेपसचिचानि नियमयेत् । तथा आश्विनाष्टाहिकाचैत्राष्टाहिकाममुखेषु पर्वमु विशेषेण पूर्वोक्तविधिविधेयः । प्रमुखशब्दन चतुमोसकवार्षिकाद्यष्टाहिकाचतुर्मासकत्रयसांवत्सरपळदिसन्ग्रहः। उक्तं च-"संवच्छरचाउम्मासिएम, अट्ठाहिआसु अ तिहीसु ।
श्रीश्राद्धविधिप्रकरणम
109