________________
कः क्षमते तरीतुम् ॥ ३९१ ॥ इत्युक्त्वा'द्रविणं नीत्वा श्रेष्ठी कांचिद् दिशं रहः । प्रययौ किं न वा' कुर्युः पुमांसः प्रेयसीकृते ॥३९२ ॥ यतः-" दुष्कराण्यपि कुर्वती प्रियाः प्राणभियाकृते । किं नॉन्धि लंघयामासुः पांडवा द्रौपदीकृते ॥ ३९३ ॥" गृहे स्थितस्य जज्ञेऽथ श्रीदत्तस्य सुताजनुः । अवाप्यांवसरं'मायः प्रभवेदेवमय॑हो ॥ ३९४ ॥ श्रीदत्तश्च तदादध्यौ धिग्मे दःखपरंपराम् । पित्रोर्वियोगः ' श्रीहानिर्देषी राजांगजाजनुः ॥ ३९५ ॥ परविनैकसंतोषि दैवर्मद्यापि कई किम् । इति खिन्नात्मनस्तस्य व्यतीयुर्दिवसा दश ॥ ३९६ ॥ श्रीदत्तः'शंखदत्तेन 'सुहृदा वादितस्तदा। खिद्यस्व ' मात्मश्रीहेतोर्यात्रां' यावो महांबुधौ ॥३९७ ॥ तवार्द्ध च ममा च'श्रीदत्तोऽपि प्रपद्य 'तत् । स्वभायो मालयित्वा च स्वेभ्यस्तां पुत्रिकामपि ॥ ३९८ ।। सज्जीभूयांचटद्यानपात्रे मित्रेण संयुतः। सिंहलद्वीपमाप्तश्च नव वर्षाणि तस्थिवान् ।। ३९९ ॥ विभाव्य भूरिलाभं च कटाहद्वीपमप्यम् । जग्मतुस्तस्थतुश्च द्वे वर्षे 'हर्षेण वाणिजौ ॥४०० ।। अर्जयामासतुश्चष्टिौ द्रव्यकोटीः क्रमेण' तौ । कर्मोपक्रमयोोंगे किमाश्चर्य 'धनार्जने ॥ ४०१ ।। पण्यैः पुण्यैरिवागण्यैः करीं ट्रैश्च गिरींद्रवत् । भूरीन् प्रपूर्य तौ पोतान्' प्रीतो पश्चात्मचेलतुः॥४०२।। अट्टालकस्थौ मंजूषां' तरतीमेयैती जले । दृष्ट्वान्यदा नाविकैस्तौ ग्राहयामासर्दुतम् ।। ४०३ ॥ ग्राह्य मध्यस्थमामित्थं मध्यस्थसाक्षिकम् । उदजीर्घटतां तां च यावत्तावर्दपश्यताम् ॥ ४०४ ॥ निंबपत्रावृतां कन्यां नीलांगी गतचेतनाम् । सर्वः किमेतदित्युक्तौ शंखदत्तोऽभ्यधत्त तान् ॥४०५।। युग्मम् ।।दष्टां दुष्टाहिना ह्येतां कोऽपि पावीवहज्जले। इत्युक्त्वांछोव्य तां मंत्रांभोभिः स'उदजीजिवत ॥ ४०६ ॥ अवदच मुदा प्रत्युजीवितेयं मयैव भोः । एना रूपश्रिया मेनां परिणेष्येऽहमेव तत ।। ४०७ ।।
१ पुत्रीजन्म । २ प्रारब्धोद्योगयो: योगे । ३ आगतोम् । ४ उद्घाटमासतुः । । मैना असरसम् । श्रीदत्तोऽपि तदावादीन्मैवं वादीर्यदादितः। मयार्दमूचे शेषादपदे त्वादत्स्व मे धनम् ॥ ४०८ ॥ एतां तु'स्वीकरिष्येऽहमेवं विवदमानको । तौ प्रीति मैदनफलाभिलाषादपि वेमतुः ॥ ४०९ ।। उक्तंच-" रमणीं विहाय न भवति विसंहतिः स्निग्धबधुजनमनसाम् । यत्कुंचिका सुदृढमपि'तालकबंधं द्विधा'कुरुते ॥ ४१०॥" विवादसादरौ वादिप्रतिवादिवदुद्धरौ। निर्यामकेण। पोक्तौ तौ स्वस्थौ संपति तिष्ठतम् ॥ ४११ ॥ सुवर्णकूलाख्यं वेलापुरं । पोतः प्रयास्यति । दिनद्वयेन विवों तत्र निर्णेष्यते बदः॥ ४१२ ॥ स्वस्थीभूते शंखदत्ते श्रीदत्तोऽथ व्यचिंतयत् । प्रत्युज्जीवनतस्तैरप्येषांस्यैव हि दास्यते ॥ ४१३ ।। अनागतं ततः किंचित्सूत्रयामीति मंत्रयन् । दुराशयः स्वकं मित्रं भृशं विसंभमानयत् ।। ४१४ ॥ रात्रौ च यानपात्रस्याहालके स निविष्टवान् । मित्रमाचष्ट भोश्चित्रं पश्याष्टोस्पस्तिमिव्रजेत् ॥ ४१५॥ तत्रैत्य कौतुकाच्छंखदत्तोऽप्यैक्षिष्ट यावता । मित्रेणामित्रवत्तावत्पयस्यांपात्यतांबुधौ ।। ४१३ ॥ अद्रष्टव्यमुखीं धिग् धिक् सुमुखीमपि दुर्मुखीम् । यदर्थ मित्रद्रोहाचं कुर्युस्तद्भविका अपि ।। ४१७॥ दुष्टधीरिष्टसिख्या च दृष्टः कृत्रिमपूत्कृतिः । प्रातः माह सुहृन्मे हा इंहो धिक कापि नेक्ष्यते ॥४१८॥ इत्यादिकपटाटोपं फटाटोपमिवाफलम् । फणीव निर्विषः कुर्वस्तद्वेलापुरमाप सः ॥ ४१९ ।। श्रीदत्तेन च दंतींद्राः क्षितींद्राय डुबौकिरे । उत्तार्य सोत्सवं सोऽपि हृष्टस्तं बहमानयत ॥ ४२० ॥ ददे च दंतिनां मूल्यं शुक्लं च मुमुचे खिलम् । भांडशालामुपादाय सोऽथ स्वैरं व्यवाहरत् ॥ ४२१ ।। तत्कन्योद्वाहनं च जगृहे स्वगृहे च सः । कुर्वन्समग्र सामग्री याति भूपसभेऽन्वहम् ॥ ४२२ ॥ रूपश्रीहारिणीं वीक्ष्य राजश्चामरहारिणीम् । तस्याः' स्वरूपं चापृच्छत् 'कंचित्मोवाच सोऽपि च ।। ४२३ ।।
1 कामफलाभिकापात् पक्षे मदनफलं " मीढल " इति प्रसिद्धफलं तद् भक्षणाद वमनं भवति । २ तिमथः इति पाठः कचित् । एषा सुवर्णरेखांतरेखा वेश्या नृपाश्रिता। धनलक्षार्थदानेन विना वार्तापि ननिया ॥४२४॥ इति श्रुत्वा प्रतिश्रुत्य'तस्यै लक्षार्द्धमप्यसौ। रयेऽध्यारोप्य तां वेश्यां तां च कन्या वनेऽवजत् ।। ४२५॥ निष्कंपश्चंपकच्छायमाश्रितः पार्थयोयोः । ते निवेश्य स निर्माति नर्मकर्मादि यावता॥४२६।। एकछेकतयानेककपीभिः कपिपुंगवः। कामुकक्रीडया' क्रीडंस्तत्रायाति स्म तावता ।।४२७। सोऽपि गाणिक्यमाणिक्यमपाक्षी प्रेक्ष्य तं तथा । किं 'स्वाः स्युर्वानरस्यास्य वानर्योऽमू: प्रियायिताः ॥४२८ ॥ सुवर्णरेखाप्यांचख्यौ पृच्छा तिर्यक्ष दक्ष! का। काश्चिजनन्योऽप्येतस्य भगिन्योऽपि च काश्चन ॥ ४२९ ॥ काश्चिदहितरः काश्चित्संभाव्यं' तेऽपरा अपि । विविक्तचित्तः श्रीदत्तोऽभ्यधत्तोदात्तगीस्ततः ॥ ४३० ॥ धिग् धिग् निंद्यतमं जन्म' पशूनामविवकिनाम् । स्वमातृपुत्र्यादिविभागोऽपि न विद्यते ॥४३१।। किं तेन जन्मना पापजन्मना जीवितेन च । कृत्यांकृत्यविविक्तत्वोपलब्धौ यत्र मुग्धता ॥ ४३२॥ तदाकर्ण्य पराक्षिप्त इव वादी मदोद्धरः । गच्छन्नपि कपिः पश्चाद्वलितः प्रत्युवाच तम् ॥ ४३३।। रे रे दुष्ट ! दुराचार ! परदोषकभाषक! । ज्वलत्पश्यसि शैलाग्रे न पुनः पादयोरधः ॥ ४३४ ।। यतः-" राईसरिसवमित्ताणि परच्छिहाणि गवेसए । अप्पणो बिल्लमित्ताणि पासंतोविन पासई ॥ ४३५॥" रे स्वपुत्री सवित्री च निवेश्यैवं स्वपार्श्वयोः । स्वमित्रमब्धौ क्षिप्त्वा च'पाप! मामिति निंदसि ॥ ४३६॥ जल्पित्वेत्युल्लमेव 'स'स्वयुथे समीयिवान् । वज्राहत इवात्यातः श्रीदत्तश्चेति दध्यिवान् ॥ ४३७॥ धिकिमेतदनेनोक्तमसमंजसमंजसा । बालेयमंबुधौ लब्धा' पुत्रिका मामिका कथम् ॥ ४३८ ॥ एषा सुवर्णरेखापि जनयित्री कुतो मम । सोमश्रीर्जनयित्री मे किंचिदुच्चैर्वपुश्च सा || ४३९॥ किमपि श्यामलांगी च सा न
२ गणिकागणरत्नम्।
श्रीश्राद्धविधिप्रकरणम