SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अजानानैर्भटैस्तावत्तावकीनरुदायुधैः । सनदैर्योद्धमारेभे विदिषेव मया समम् ॥ १५०॥ महारानप्यां सेहे रक्षन् दिदम्पस्तु ते पुरम् । स हि किं सेवकः स्वामिकार्येऽ प्येकमना' न यः ॥ १५१ ॥ पुत्रः पितुर्गुरोः शिष्यः स्वामिनोऽपि च सेवकः । पत्नी पत्युः पुनः कार्ये युक्तं 'माणांस्तृणीयति ॥ १५२ ॥ श्रुत्वेति सत्यासत्यत्वे संदिहानोऽपि किंचन । तत्सत्यमेव दातिण्यादिना भूमानमन्यत ॥१५३।। ववमन्यत चाहायाभ्यायातं चंद्रशेखरम् । दाक्ष्यदाक्षिण्यगांभीर्यधुर्यता नृपतेरहो ॥१५४॥ ततः श्रियेव श्रीकांतः समं कमलमालया। प्रविवेश विशामीशः स्वपुरं परमोत्सवैः॥ १५५॥ उचितं दयितां तां च पाला चंद्रकलामिव । देव्या पट्टे 'भालपट्टे महेशः स'न्यवीविशत् ॥ १५६ ।। धर्म एवात्मजाद्याप्तौ जयामाविव पार्थिवः । हेतुर्मख्यः सहायी स्यान्मंत्राद्यपि तु पत्तिवत् ।। १५७ ॥ इय॑न्येधुर्मुनिदप्तमंत्रः पुत्रकृतेऽमुना । जेपे व्यपेतकंपेन क्षितिपेन यथाविधि ॥ १५८ ॥ सर्वासामथ राजीनामेकैकोजनि नंदनः । निमित्तानां हि संयोगे भवेनैमित्तिकोद्भवः ॥ १५९ ॥ राज्ञो मान्यापि दाक्षिण्यात्पुत्रं चंद्रवती पुनः । प्राचिंतितपतिद्रोहपातकादिव नाप्नुषी ॥ १६० ॥ सुषुप्तया तदा रात्रौ राया कमलमालया। दिव्योपलंभनल्लेभे स्वप्नो गझे न्यवेदि च ॥१६१।। प्राणेशाच निशाशेषे सुप्तजागरया मया । तत्रांश्रमसि जिनः॥१६२'। तदा च समसादेन प्रभुणाहमभाणिपि । भद्रे! कीरं गृहाणेनं हंसं दास्येच तेऽन्यदा॥१६३॥ इत्यादिशंस्तीर्थकरः' करे कीरवरं मम । अर्पयामास सर्वांगसुभगं दिव्यवस्तुवत् ॥ १६४ ॥ तेन प्रभोः प्रसादेन प्राप्तैश्चर्येव सर्वतः । पोचः प्रममुदे तुल्यक्षणं प्रबुबुधेऽप्यहम् ।। १६५॥ अचिंतितोपलन्धस्य' स्वमस्यास्य तरोरिव । का कांत ! नः फलप्राप्तिसंपत्संपत्स्यतेतराम् ।। १६६ ।। श्रुत्वादः परमानंदकंदकंदलतांचुदम् । जगाद जगतीजानिनन् स्वप्नविधेः फलम् ।। १६७ ॥ एवंविधस्य स्वप्नस्याप्यस्वमस्येव दर्शनम् । दुर्लभं लभते भूरिभाग्यैः पूर्णफलं च तत् ॥१६८॥ दिव्यरूपस्वरूपी ते दिन्यस्वप्नादतः प्रिये!। चंद्रार्काविव पूर्वस्या (पूर्वस्याः)भाविना नदना'क्रमात् ।।१६९॥ श्रेष्ठौ पतिकुले फारमरालौ'सर्वथा यथा। तथा भविष्यतः सुध ! पुनो नो क्षत्रमंहले ।। १७० ।। प्रसाददानं भगवान् कृतवस्तेिन 'तो'सुती । भाविनी भगवत्त संशयः ॥ १७१ ।। श्रुत्वेत्यानंद संदर्म गता गर्भ धभार सा । रत्नगर्भेव सद्रत्नं घोरत्नं द्यौरिवथिवा ।। १७२ ।। राज्ञा क्रमात्पूर्यमाणे रम्यैर्धम्यः स दोहदैः । ववृधे सदसैरुक्ष्मांतः कल्पद्रुकंदवत् ॥ १७३ ।। दिने शुभे शुभे लग्ने लग्नांशेऽपि शुभेऽन्यदा। प्राचीव पार्वणं चन्द्रं सा मामूत सुतोत्तमम् ।। १७४ ॥ पट्टराश्यास्तनूजत्वात्तस्य जन्ममहोत्सवः । व्यधायि सर्वातिशायी राज्ञा राज्ञामियं स्थितिः ॥ १७५ ।। ततस्तृतीये दिवसे दिवसेशनिशेशयोः । नरेशः' कारयामास स्वसूनोदर्शनोत्सवम् ।। १७६ ॥ षष्ठे दिवसे ' पष्ठीजागरं । सागरं श्रियाम् । युक्तं । प्रोल्लासयामास राजा ' स्फूर्जन्महः श्रिया ॥ १७७ ॥ महीशस्तस्य ' सोत्साहमतुच्छोत्सवपूर्वकम् । शुभेत शुफराजेति नाम स्वमानुगं व्यधात् ॥ १७८ ॥ धात्रभिः । प्रेमधात्रीभः' पाल्यमानः स पंचभिः । श्रीसंयमः' समितिभिरिव प्रवधे क्रमात ॥१७९ ।। अनस्यास्वादनं पित्रादीनामौहलादनं परम् । 'रिंखणं प्रेक्षणं श्रीणां क्रमणं कारणं मुदाम् ॥ १८० ॥ जल्पस्तंल्पः श्रियां चेलापर्ण चित्तैकतर्पणम् । बंधश्च वत्सरग्रंथेः प्रेमग्रंथरिवांगवान् ॥ १८१ ॥ इत्यादिकत्स्नकृत्यानि क्रमेण निरमीमयत । महामहर्महींद्रो हि महतारीतिरीशी ।। १८२ ॥ त्रिभिर्विशेषकम् ॥ स क्रमाद्वर्धमानोऽभूदयसा'नयसार र भस्वमस्य देवस्य । २ सूयन् । ३ सवातिशयास्याप पाठ । ४ आनुभ्या चलनम् । धीः । पंचवर्षोऽपि सफलण्यापारः 'सहकारवत् ॥ १८३॥ तं जयंत जयंतस्याप्यद्भुता रूपसंपदाम् । स्पर्दयेवांश्रयम् सार्द सर्वांगीणा गुणश्रियः ॥ १८४ ॥ वाचा चातुर्यमाधुर्यपाटवैरतिसौष्टवैः । अबाल इव बालोऽपि रंजयामास सज्जनान् ॥ १८५॥ सुरभी सुरभीभूतं पुष्पैरुधानमन्यदा । सुतेन तेन देव्या च साकं मानायको ययौ ॥१८६ ॥ तस्यैव सहकारस्यासीनोऽसौ निस्तुले तले । स्मृत्वा मागत्तवृत्तस्य प्रीतः पोचे मियां प्रति ॥ १८७॥ आम्रः कम्रः पिये! सोऽयं यस्मिन् कीरोदितां तव । श्रुत्वाभिधा दधावेऽहं महावेगात्तमाश्रमम् ॥ १८८ ॥ तत्र त्वां परिणिन्ये च स्वं निन्ये च कृतार्थताम् । इत्युदंतं सुतोऽऔषीपितुरुत्संगसंगतः ॥ १८९ ॥ सघश्चातुच्छमू तिच्छन्नश्छिन्न इवापतत् । बालकल्पद्रमः संत्रा पित्रोहर्षोच्छयेण सः ॥ १९॥ अत्यंतमातुरौ'मातापितरौ तौ वितेनतुः । निस्तुलं तुमुलं येन मिलति स्मॉखिलो जनः ॥ १९१ ।। आः किमेतदिति मोच्चैर्लोकोऽपि व्याकुलोऽभवत् । महतां सुखदुःखे हि सर्वसाधारणे यतः ।। १९२ ॥ शीतलैश्चांदनजलैः कदलीदलमारुतैः । प्रचुरैरुपचारैश्च चिराचैतन्यमाप सः ॥ १९३ ।। नेत्रपत्रे पद्मपत्रे इवैतस्योन्मिमीलतुः । भास्वचैतन्ययोगेऽपि न पुनर्वदनांबुजम् ॥ १९४ ॥ चक्षुभ्यां मैक्षत प्रेक्षापूर्वकं सर्वतोऽपि सः । न पुनर्वादितोऽप्युर्वदति स्म कथंचन ।। १९५ ।। छग्रस्थे किल सर्वज्ञे तस्मिन्मौनमुपेयुषि । नूनमस्यच्छलं जज्ञे दैवात्किचिवंशाम्यत ॥ १९६ ।। परं जिहवा स्थितैवांस्य हा 'दुर्दैववशेन नः । इति चिंतातुरौ पुत्रं पितरौ 'वेश्म निन्यतुः ।। १९७॥ नानाप्रकारान् भूपोऽस्मिन्नुपचारानचीकरत । ते त्वोसन् विफला एवोपकारा'इव दुर्जने ॥ १९८॥ तथावस्थस्य तस्यासीत्षण्मासी'न तु सोऽभ्य १ जयंतस्थ इं पुत्रस्य । २ बखते । ३ हपोमनोहरे ४ पूर्वभूतवृत्तान्तस्य ॥ ५ त्रासह । ६ अर्शशमीत् इत्यपि पाठः । 14 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy