SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पारीणामिष नारीणां मायेण विषमा गतिः ॥ १०२ ॥ त्वां विरकमिव त्यक्तराज्यं दूरगतं कचित् । विचित्य लन्धछलया शाकिन्येव तया' रयात् ॥ १०३ ॥ अशाप्यत निजभ्रातुस्त्वद्राज्यग्रहणक्षणः । अबलानां स्वेष्टसिध्ध्ये छलमेवातुलं बलम् ॥१०४॥ युग्मम् । चतुरंगबलोपेतस्ततो द्राक् 'चंद्रशेखरः । त्वद्राज्यग्रहणायांगात्कस्त्यजेद्राज्यमांगतम् ॥१०५॥ मध्यस्यैः सुभटैस्तूर्ण त्वत्पुरं'दत्तगोपुरम् । भोगेनेव निधि भोगी' चम्बासौ पर्यवेष्टयत् ॥१०६।। तवोद्भटाश्च सुभटाः पुरांतः परितः स्थिताः । युध्यमानाः स्फुरदीराभिमानाः संति संप्रति ॥१०७।। प्रत्यर्थिविजयस्तैस्तु' कथं निर्नाथमानिभिः । लौकिकैरप्यभिहितं हतं सैन्यमनायफम् ॥ १०८॥ हंत गंतव्यमावाभ्यामेवं सति कथं पुरे । इति हेतोरई राजमिह तस्थौ सुदुःस्थहद् ॥१०९॥ इति व्यतिफरात्कीरोदितादंतर्भिदः श्रुतात् । जातमार्ग'इव माप संतापःक्ष्मापतेर्मनः ॥ ११०॥ ततः' लिविपतिथिचे चिंतयांचकवानिति । धिगहो दुश्चरित्रायाः स्त्रिया हृदयदुष्टताम् ॥ १११ ॥ तस्यापि साहसमहो अहो निश्शंकचिचता । स्वामिराज्येऽपि तृष्णाहो' अहो दुर्नयनिष्ठता ॥ ११२॥दोषः को वा तस्य शून्यं राज्यं को न जिघृक्षति । अरक्षक क्षेत्रमपि ग्रस्यते शूकरैर्न किम् ॥ ११३ ॥ धिग् धिग्'मामेव राभस्यकारिणं पारवश्यतः । अविवेकः' कार्यविधावुद्रेक सकलापदाम् ॥११४ ॥ अविमृश्यकृतं स्तं विश्वस्तं दत्चमाइतम् । उक्तं मुक्तं च भुक्तं च 'प्रायोऽनुशयकृन्नृणाम् ॥११५|| उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पंडितेन । अतिरभसकृतानां ' कर्मणामोविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। ११६ ।। इत्यं नृपं सानुशयं भ्रष्टराज्याभयं शुकः । सस्मयं माह नृश्रेष्ठांनुशयिष्ठाः म मा मुभा ॥१७॥ मदुक्ते विहिते हंत भवेत्कथमिवांशुभम् । प्रयोगे विझवैधोके व्याधिः किं बापते कचित् ? ॥ ११८॥ मा'शासिष्ठा गतं राज्यं मुधा मे वसुधापते ।। त्वमद्यापि चिरं राज्यं माज्यं भोक्ष्यसि सौख्यभाक् ॥११९॥ तस्य नैमित्तिकम्यैव तेन वाक्येन भपतिः। स्वराज्यप्राप्तये जातमत्याशो यावताभवतु ॥१२०॥ तावद् दावमिवांद्राक्षीदातुरं चातरंगिफम । सैन्यं सबदमागच्छदध्यासीच सभीनृपः ॥१२१॥ येनाहमपि हा निन्ये दैन्यं सैन्यं रिपोरिदम् । ध्रुवं वधायाधाविष्ट विज्ञाया'यातमत्र माम् ॥ १२२ ॥ रक्षामि' कथमेकाकी कांतामेतामयो कयम् । युध्ये चेत्यादि किंकृत्यजतो यावद्भवेन्नृपः ॥ १२३ ॥ तावज्जीव जय स्वामिनादिश स्वकसेवकान् । दिष्ट्याद्य देव दृष्टोऽसि हस्तभ्रष्टो निधिर्यया ॥ १२४ ॥ संभावय स्निग्धाशा सेवकान्' बालकानिव । इत्यादिवादिनी सेना खामेवैक्ष्य विसिमिये ॥ १२५ ॥ हृष्टश्च पृष्टवान् सैन्यान् कथमत्रांगताः स्थ भोः । तेऽप्यूचुः'स्वमिहायातमेव वैक्षिष्महि प्रभो! ॥१२६ ॥ न विग्रस्तु' कथं केनाप्योनायिष्महि रंहसा । देव ! दिव्यानुभावोऽयं कोऽप्यभूत् 'भाग्ययोगतः ॥ १२७॥ एतद् व्यतिकरादुच्चैर्विश्वविस्मयदायिनः । चमचेक्रियमाणः माशक्रस्तर्कमिति व्यधात ॥१२८ ॥ देवस्येवांविसंवादा कापि कीरस्य गीरहो । संमान्यस्तदयं नैकमकारैरुपकारकृत् ॥ १२९ ॥ कथं प्रत्युपकुर्वेऽस्मै स्पृहयालुरयं तु किम् । न चानृणी स्यां मागस्योपकृतोऽपि । बहूपकृत् ।। १३०॥ यदुक्तम्-"प्रत्युपकुर्वन् परवपि न भवति' पूर्वोपकारिणस्तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः ॥१३१॥” इति मीत्या शुकं प्रत्यालोकते यावता नृपः । तावद् बुधमिव प्रातर्नष्टं नैक्षिष्ट तं कचित् ॥ १३२ ॥ अचिंतयञ्च नियतं दतः काप्ययं ययौ । भीत्यैव मत्युपकतेरुपकृत्येव सत्तमः ॥ १३३ ॥ यतः-"इयमुच्चधियामलौकिकी महती कापि कठोरचिसता । उपकत्य भवंति 'दूरतः परतः प्रत्युपकारभीरवः ।। १३४ ॥" ईडगङ्गाननिधिनित्यं यदि स्यात्संनिधिस्थितः । तर्हि किं विपमं मानं पशेषं सुमतिक्रियम् ॥ १३५॥ ई सहाययोगो वान प्रायः पाप्यते कचित् । जातु प्राप्तोऽपि न चिरं । स्थिरः स्याभिःस्ववित्तबत् ।। १३६॥ किं च कोऽयं शुको ज्ञानी कथं मे वत्सलः कुतः । कुत आगादगात् कास्या वृक्षाष्याचंभूत्कयम् ।।१३७ ।। वरूयिनी कथं चैषांत्रायातेत्यादिसंशयः । गुहांतर्धातवद्ध्वंस्यः' केन' तं. दीपकं विना ॥१३८ । क्षोणीभृदग्रणीरेवं व्यग्रः सेवाविधायिनाम् । धुर्यैः पर्यनुयुक्तः सन्नुक्तवान् व्यक्तमेव तत् ॥ १३९ ।। आदितः कीरचरितं त्वरितं तदुदीरितम् । श्रुत्वा सर्वेऽपि तेऽप्युश्चर्विस्मयस्मयमैयरुः ॥ १४० ॥ अचिरे चांचिरेणापि स ते संगस्यते कचित् । हिताकांक्षी हि यो यस्याऽनपेक्षी नैव तस्य सः ॥१४१॥ संशयोऽप्येष निःशेषः सुपेषः शुष्कपर्णवत् । शानिपृच्छाप्रयोगेण ज्ञानिनां किमगोचरः ॥१४२ ॥ एतां चिंता ततस्त्यक्त्वा पवित्रय निजं पुरम् । मोरवत्पौरलोकोऽपि मोदता देवदर्शनात् ।। १४३॥ तेषामुक्तमिदं युक्तममन्यत 'महीपतिः । उक्तं कृतं च नो कस्य संमतं समयोचितम् ॥ १४४ ॥ प्रस्फुर्जत्तूर्यनिर्घोषैदिक्षुसां राविगं क्षणम् । प्रथयमय पृथ्वीशः प्रतस्थे स्वपुरं प्रति ॥ १४५॥ आयांतं तं तथोदीक्ष्य सपक्षमिव तक्षकम् । विलाद् द्रस्थोंदुरवद्'व्यद्रवचंद्रशेखरः ॥ १४६ । प्रत्युत्पत्रमतिः सोऽय तदात्वोत्पनया धिया । भट्ट किंचिभिसृष्टार्थ व्यसृष्ट नृपतिं प्रति ॥ १४७ ।। आगत्याचष्ट भट्टोऽपि हे भट्टारक नः प्रभुः । देवपादान् । प्रसादार्थ विज्ञान् । विज्ञपयत्यदः ॥ १४८ ।। त्वांधूळच्छलितमिव त्यक्त्वा राज्यं कचिद्गतम् । ज्ञात्वा त्वत्पुररक्षार्थमुपतस्येऽस्मि (उपस्थितोऽस्मि) सौस्थ्यकृत् ॥ १४९ ॥ १ क्यनाथ. श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy