________________
शल्ये नृपादिभीः , शुनोऽस्थि डिंभमृत्यै, शिशुशल्यं गृहस्वामिप्रवासाय, गोशल्यं गोधनहान्य, नृकेशकपालभस्मादि मृत्यै इत्यादि । “ प्रथमान्त्ययामवर्ज, द्वित्रिमहरसंभवा । छाया वृक्षध्वजादीनां, सदा 'दुःखमदायिनी ॥ ७ ॥ वर्जयेदर्हतः पृष्ठं, पा. थे ब्रह्ममधुद्विषोः । चंडिकासूर्ययोदृष्टिं, सर्वमेव च शूलिनः ॥ ८॥ वामाझं वासुदेवस्य, दक्षिणं ब्रह्मणः पुनः । निर्माल्यं स्नानपानीयं, ध्वजच्छायाविलेपनम् ॥९॥ (वजेनीयं सदा शंभोरात्मश्रेयोऽथिभिजेन:) प्रशस्ता शिखरच्छाया, दृष्टिश्चापि तथाईतः ॥१०॥" युग्मम् ॥ तथा-" वज्जिज्जइ'जिणपुट्टी, रविईसरदिहि विण्हुवामो अ । सव्वत्य असुहचंडी, तम्हा पुण सव्वहा चयह ॥ १॥ अरिहंतदिट्ठिदाहिणहरपुट्ठीवामएमु कल्लाणं । विवरीए । बहुदुरूं, परं'न'मग्गंतरे दोसो ॥२॥ ईसाणाईकोणे, नयरे गामेन कीरए गेहं । संतलोआण असुई, अंतिमजाईणरिद्धिकरं ॥३॥" स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिमभृतिनिमित्तादिवलेन कायें। सुस्थानमप्युचितमृर्पणमातिवेश्मिकानुमत्यादिन्यायेनैव ग्राह्यं, न तु पराभिभवादिना, तथा सति त्रिवर्गहान्याद्यापत्तेः । एवमिष्टिकाकाष्ठपाषाणादिदलमपि निर्दोष दृढसारत्वादिगुणमुचितमूल्यादिना ग्राह्यमानाय्यं च । तदपि विक्रायकैः स्वयं निष्पादितं न तु तत्पार्धात् स्वकृते कारितं, महारंभादिदोषापत्तेः । पासादादिसक्तं च 'तन्न ग्राह्य बहुहान्यायापत्तेः । श्रूयते हि-द्वौ वणिजौ प्रातिवेश्मिको । एकः समृद्धोऽन्यं निःस्वं पदे पदेऽभिभवति। नि:स्वोऽन्यथा प्रतिक मशक्तः समृद्धस्य निष्पधमानसौधभित्तिमध्ये जिनचैत्यात्पतितमेकमिष्टिकाखंडं रहश्चिक्षेप । निष्पन्ने च सौधे तेन सम्यक् तत्स्वरूपे प्रोक्तेऽपीयन्मात्रस्य को दोष ? इत्यवज्ञया समृद्धस्य स्तोकैरेव दिनैर्वजाग्न्यादिना सर्वस्वं विनटं । उक्तमपि-" पासायकूबवावीमसाणमढरायमंदिराणं च । पाहाणइट्टकट्ठा, सरिसवमत्तावि'वजिज्जा ॥१॥ पाहाणमयं थंभ, पीढं पट्टे च बारउत्ताई। एए गेहि विरुद्धा, सुहावहा धम्मठाणेसु ॥२॥ पाहाणमए कहूं, कट्ठमए पाहणस्स थंभाई। पासाए अगिहे वा, बजेअव्वा' पयत्तेणं ॥३॥ हलघाणयसगडाई, अरहट्टजंताण' कंटई। तह य । पंचुंबरि खीरतरु एआणं कट वजिज्जा ॥४॥ बिज्जरिकेलिदाडिमजंबीरीदोहलिअंबिलिआ। बब्बूलिबोरिमाई। कणयमया तहवि वजिज्जा ॥५॥ एआणं जइ अ जडापाडवसाओ पविस्सई अहवा। छाया वाजंमि गिहे, कुलनासो' हवइ । तत्थेव ॥६॥ पुन्बुन्नय अथ्थहरं, जमुन्नयं मंदिरं धणसमिदं । अवरुनय विद्धिकरं, उतरुनय 'होइ उव्यसि ॥७॥ वलयागारं कूणहिं, संकुलं अहव एगदु. तिकूणं । दाहिणवामयदीइं, नवासियवरिसं गेहं ॥८॥ सयमेव जे किवाडा, पिहिति अ उग्घडतिते अमुहा । चित्तकलसाइसोहा, सविसेसा मूलबारिमुहा।।२।। जोइणि नद्यारंभं भारहरामायणं च निवजुद्धं । रिसिचरिअदेवचरिअं,इअचित्तं गेहि न हु जुत्त॥१०॥ फलिहतरुकुसुमवल्ली सरस्सई नवनिहाणजुअलच्छी। कळसं वद्धावणयं, सुमिणावलिआइ सुहचित्तं ॥११॥ खर्जुरी दाडिमी रंभा कर्कन्धूर्तीजपूरिका । उत्पद्यते गृहे' यत्र, तनिकृन्तति' मूलतः ॥१२॥ लक्ष्मीनाशकरः क्षीरी, कंटकी शत्रुभीप्रदः। अपत्यनः फली तस्मादेषां काष्ठमपि त्यजेत् ॥१३॥ कश्चिदचे पुरो भागे, वटः श्लाघ्य उदुम्बरः। दक्षिण पश्चिमेऽश्वस्थो, भागे प्लक्षस्तथोत्तरे ॥१४॥ पूर्वस्यां श्रीगृहं कार्यमानेय्यां च महानसम् । शयनं दक्षिणस्यां तु, नैर्ऋत्यामायुधादिकम् ॥१५॥ भुजिक्रिया पश्चिमायां, वायव्यां धान्यसङ्ग्रहः। उत्तरस्यां जलस्थानमैशान्यां देवतागृहम ॥१६।। गृहस्य दक्षिणे वह्नितोयगोऽनिलदीपभः । वामा प्रत्यगदिशो क्तिधान्यार्थारोहदेवभूः ॥१७॥ पूर्वादिदिविनिर्देशो, गृहद्वारव्यपेक्षया । भास्करोदयदिक्पूर्वा, न विज्ञेया यथा क्षुते॥१८॥" इत्यादि । तथा गृहनिष्पादकसूत्रधारकर्मकरादयः प्रोक्तसम्यग्मूल्याधिकोचितार्पणेन प्रीणनीया न तु कचिद्वश्चनीयाः । यावता च कुटुम्बादेः सुखनिर्वाहो जने च शोभादि स्यात् , तावानेव विस्तारो गृहे क्रियते । असंतुष्टतयाधिकाधिकविस्तारकरणे मुधा धनव्ययारंभादि । ईदृगपि गृहं मितद्वारमेवाह । बहुद्वारत्वे ह्यज्ञातनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवोऽपि स्यात् । मितद्वारमपि दृढकपाटोल्लालकशृङ्खलिकार्गलादिना सुरक्षितर्मन्यानन्तरोक्ताद्यनेकदोषापत्तेः । कपाटाद्यपि सुखपदानोद्घाटं यथाविलोक्यमानस्थितिकं च गुणान्यिथाधिकाधिकविराधना' विलोक्यमानशीघनिर्गमांगमादिकार्यहान्यादि च स्यात् । अर्गला च भित्तिमध्यस्थायिनी सर्वथा न युक्ता पश्चेन्द्रियादीनामपि विराधनापत्तेः । ईदक् कपाटमदानाद्यपि प्रत्युपेक्षणादि यतनयैव कुर्यात । एवं प्रणालखालादावपि यथाशक्ति यतनीयं । मितद्वारत्वादि शास्त्रेऽप्युक्तं " न दोषो यत्र वेधादिनेवं यत्राखिलं दलम् । बहुद्वाराणि नो यत्र, यत्र धान्यस्य सङ्ग्रहः ॥१॥ पूज्यते देवता यत्र, यत्राभ्युक्षणमादरात् । रक्ता जवनिका यत्र, यत्र संमार्जनादिकम् ॥२॥ यत्र ज्येष्ठकनिष्टादिव्यवस्था सुप्रतिष्ठिता । भानवीया विशय॑न्तर्भानवो नैव यत्र च ॥३॥ दीप्यते दीपको यत्र, पालनं यत्र रोगिणाम् । श्रान्तसंनाहना यत्र, तत्र स्यात्कमला गृहे ॥४॥" एवं देशकालस्वविभवजात्याद्यौचित्येन निर्मापितं गृहं' विधिस्नात्रसाधर्मिकवात्सल्यसंघपूजादिपूर्व व्यापारयेत् । सुमुहूर्तशकुनादिबलं च गृहनिष्पत्तिप्रवेशादौ प्रतिपदमन्वेष्यं । एवं विधिनिष्पन्ने गृहे । श्रीवृद्ध्यादि न दुर्लभं । श्रूयते चोज्जयिन्यां द्वादशाब्द्या श्रेष्ठिदान्ताकेनाष्टादशकोटिस्वर्णव्ययेन सप्तभूमे वास्तुशास्त्रायुक्तविधिना विधापिते सौधे रात्रौ 'पतामि पतामि' इत्युक्तिश्रुत्या भीतेन तावद्धनं लात्वा विक्रमार्कस्यार्पिते स्वर्णपुरुषपतनादि । विधिनिष्पन्नविधिप्रतिष्ठितश्रीमुनिसुव्रतस्तूपमहिम्ना प्रबलसैन्योऽपि कूणिको वैशाकी नगरी ग्रहीतुं द्वादशाब्द्यापि न शशाक । भ्रष्टकूलवालकोक्या स्तूपपातने'तु तदैव जगृहे । एवं गृहवद्धट्टमपि सुपातिवोश्मके
श्रीश्राद्धविधिप्रकरणम्
123