________________
व्यक्तं नियमफलं । यथा गुरुदत्तनियमबद्धेन वचूलपल्लीपतिना क्षुधानाप्यटव्यां किंपाकफलान्यज्ञातनामानि सार्थिबह बहु प्रेरितेनापि न जग्धानि । सार्थिकस्तु जग्धानि । मृताश्च त इति । प्रतिचातुर्मासकमित्युपलक्षणं । तेन पक्षमेकद्वित्रिमासानेकद्वयादिवर्षाणि वा यावद्यथाशक्ति नियमाः स्वीकार्याः। यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीकुर्यान्न त्वनियमित एव क्षणपपि तिष्ठेद्विरतेर्महाफलत्वादविरतश्च बहुकर्मबन्धादिमहादोषांदि त्युक्तं (त्याद्युक्तं) प्राक् । अत्र च ये नित्यनियमाः प्रागुक्तास्ते' विशिष्य वर्षासु ग्राह्याः । तत्र द्वित्रिर्वा पूजाष्टभेदपूजा, संपूर्णदेववन्दनं, चैत्ये सर्वबिंबानामर्चनं वन्दनं वा, स्नात्रमहमहापूजाप्रभावनादि, गुरोर्टहद्वन्दनं, सर्वसाधूनां प्रत्येकवन्दनं, चतुर्विंशतिलोगस्सोत्सर्गः, अपूर्वज्ञानपाठादि, विश्रामणा, ब्रह्म, प्रासुकनीरं, सचित्तत्यागः , पर्युषितद्विदलपूपिकापर्पटवटिकादिशुष्कशाकतन्दुलीयकादिपत्रशाकटुप्परकखारिकिखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुंथ्विलिकादिसंसक्तिसंभवाच्यागः । औषधादिविशेषकार्ये तु सम्यक्शोधनादियतनयैव तेषां ग्रहणं । यथाशक्ति खटास्नानशिरागुंफदन्तकाष्ठोपानहादित्याग : । भूखननवस्त्रादिरञ्जनशकटादिखेटनग्रामान्तरगमनादिनिषेधः । गृहहट्टभित्तिस्तंभखट्वाकपाटपट्टकपट्टिकसिक्ककघृततैलजलादिभाण्डभाजनेन्धनधान्यादिसर्ववस्तूनां पन कादिसंसक्तिरक्षार्थ चूर्णकरक्षादिखरण्टनमापनयनांतपमोचनाशीत लस्थानस्थापनादिना जलस्य द्विस्विर्गालनादिना स्नेहगुडतक्रजलादीनां सम्यक्स्थगनादिनविश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन कण्डनपेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन याहयतना। यथाशक्त्युपधानमासादिमतिमाकपायेन्द्रियजययोगशुद्धिविंशतिस्थानकामृताष्टम्येकादशाङ्गचतुर्दशपूर्वतपोनमस्कारफलचतुर्विंशतिकाक्ष यनिधिदमयन्तीभद्रमहाभद्राघोलीसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपः । रात्रौ चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानं । पर्वस विकृतित्यागपौषधोपवासादि । नित्यं पारणे वा संविभाग इत्यादि । चतुर्मास्यभिग्रहाश्च पूर्वाचार्यैरेवमुक्ताः
"चाउम्मासि अभिग्गह, नाणे 'तह दंसणे चरित्ते अ । तव विरिआयारंमि अ, दव्वाइ'अणेगहा हुंति ॥१॥परिवाडी सञ्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमिनाणपूआ य ॥२॥ संमज्जणोवलेवणाहलियामंडणं च चिइभवणे । चेइअपूआवंदण, निम्मल करणं च बिंबाणं ॥ ३ ॥ चारित्तमि जकोआ, जुआगंडोलपाडणं चेव । वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥४॥ वज्जइ अब्भरकाणं, अकोसं तह य रुखवयणं च । देवगुरुसवहकरणं, पेसुध परपरीवायं ॥ ५॥ पिइमाइदिहिवंचण, जयणं निहिसंकपडिअविसयंमि । दिणि बंभ रयणिवेलापरनरसेवाइपरिहारो ॥६॥ धणधनाई नवविद, इच्छामाणंमि नियमसंखेवो । परपेसणसंदेसय' अह गमणाइअ दिसिमाणे ॥७॥ न्हाणंगरायधवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपाहिसमयनाहि परिमाणं ॥८॥ मंजिट्ठलरककोसुंभगुलियरागाण वथ्यपरिमाणं । रयणं वज्जे मणिकणगरुप्पमुत्ताइ परिमाणं ॥ ९॥ जंबीरअंबजंबुअराइणनारिंगवीजपूराणं । कक्कडिअखोडवायमकविटटिबरुअबिल्लाणं ॥ १० ॥ खजरदरकदाडिमउत्तत्तियनालिकेरकेलाई । चिंचिणिअबोरविल्लुअफलचिन्भडचिभडाणं च ॥११॥ कयरकरमंदयाणं भोरडनिंबूअअंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ।। १२ । सचिचं बहुबीअं, अणंतकायं च वज्जए कमसो। विगई विगइगयाणं, दवाणं कुणइ परिमाणं ॥१३॥ अंसुअधोअणालिंपणक(रके) त्तरकणणं च न्हाणदाणं च । जुआकट्टणमन्नस्स, खित्तकजं च बहुभेजे ॥१४॥ खंडणपीसणमाईण कूडसकाइ कुणइ संखेवं। जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥१५॥ देसावग्गसिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणदाणपिअण जलणस्स जालणए ॥ १६ ॥ तह दीवबोहणे' वायबीअणे हरिअछिंदणे चेव । अणिबद्धपणे गुरुजणेण य अदतए गहणे ॥ १७ ॥ पुरिसासणसयणीए, तह संभासणपलोवणाईसु । ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥१८॥ तह सव्वणत्थदंडे, समाइअपोसहेऽतिहिविभागे । सव्वेसु वि संखेवं, काहं पइदिवसपरिमाणं ॥ १९ ॥ खंडणपीसणरंधणमुंजणविरकैणणवथ्थरयणं च। कत्तणपिंजणलोढणधवलणलिंपण य सोहणए ॥२०॥ वाहणरोहणलिकाइजोअणे वाणहाणपरिभोगे । निनणणलुणणउंछणरंधणदलणाइकम्मे अ॥ २१ ।। संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभवणदसणे सुणणगुणणजिणभवणकिच्चे अ॥ २२ ॥ अहमिचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसु । काहामि उज्जममई, धम्मथ्य वरिसमज्झमि ॥ २३ ॥ धम्मध्यं मुहपुत्ती, जलछाणणओसहाइदाणं'च । साहम्मिअवच्छल्लं, जहसत्तिगुरूण विणओ अ ॥ २४ ॥ मासे मासे सामाइयं च वरिसंमि पोसहं तु तदा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥ २५ ॥” इति श्राश्राविकाचतुर्मासीनियमगाथाः ।।
___ अत्र जातं । यथा विजयपुरे विजयसेनो नृपो बहुपुत्रो 'विजयश्रीपुत्र राज्ययोग्यं मत्वा मैषोऽन्यैार्यतामिति न सन्मानयति । ततः स दूनो दध्यौ । - " पादाहतं यदुत्याय, मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि, देहिनस्तद्वरं रजः
114
श्रीश्राद्धविधिप्रकरणम