________________
मान् योषिच्चदक्षिणाम् । यत्नपूर्व प्रविश्यांतर्दक्षिणेनांघ्रिणा ततः ॥ १॥ सुगंधिमधुरैर्द्रव्यैः प्राङ्मुखो वाप्युदङ्मुखः । वामनाख्या प्रवृत्तायां मौनवान् देवमर्चयेत् ॥ २॥" इत्यायुक्तेन नैषेधिकत्रियकरणप्रदक्षिणात्रयचिंतनादिकेन च विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनः चंदनभाजनाचंदनं स्थानांतरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकंकणः श्रीचंदनचर्चितधृपधूपितहस्तद्वयो जिनमहंतं पूजयित्वा वक्ष्यमाणाभिरंगाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक् कृतमकृतं वा यथाशक्ति करोति देवसाक्षिकमुच्चारयतीति पंचमगाथार्थः ॥ ५॥ ततः
विहिणा जिणं जिणगिहे, गंतुं अच्चेइ उचिअचिंतरओ।
उच्चरइ पच्चखाणं, दढपंचाचारगुरुपासे ॥६॥ व्याख्या-'विहिणेत्ति विधिनेति पदं सर्वत्रापि योज्यं । ततो विधिना जिनगृहे गत्वा विधिनोचितचितारतो विधिना जिनमर्चयति । विपिश्चायं,-यदि राजादिमहर्दिकः तदा, "सबाए इडीए, सव्वाए दित्तीए, सवाए जुईए, सव्वबलेणं, सव्वपो रिसेणं" इत्यादिवचनात प्रभावनानिमित्तं महर्या देवहे याति । यथा दशार्णभदः , "तथा श्रीवीरं वंदे यथा पाक केनापि न वंदितः" इत्यहंकृतिकृतपरमा सर्वांगीणशृंगारसुभगगजादिचतुरंगसैन्यदंतरूप्यस्वर्णमयपंचशती पर्यकिकाधिरूढांतःपुरादिरूपया श्रीवीरं वंदितुमागतः। तन्मदापनोदाय सौधर्मेंद्रः श्रीवीरं वंदितुमागच्छन् दिव्यादि विचक्रे । उक्तं च वृर्षिमंडलस्तवे
-"चउसद्धि करिसहस्सा, पणसय बारससिराई पत्ते। कुंभे अह अहदंता, दंतेनु अवावि अ ॥१॥अट्ठल कपत्ताई, तासु पउमाई हुंति पत्तेयं पत्ते पत्ते बत्तीस, बदनाडयविही दियो ।।२।। एगेगकणिआए, पासायवसिओ अपईपउमं । अग्गमहिसीहिं सदि उपगि जइ सो तहिं सको ॥३॥ एयारिसइवीए, विजग्गमेरावणंमि दटु हरिं । राया दसनभदो, निसंतो पुनसपइन्नो॥४॥ अत्र पूर्वाचार्यप्रणीता हस्तिमुखादिसंख्यागाथा । यथा--" मुहपण सयवारूत्तर, सहस्सा चत्तारि छन्नवइ दंता । बत्तीस सहस सगसय अडसही वाविपरिमाणं ॥१॥ कमलाणं दोल का, सहस्स बासहि सइगुचोआलं । कण्णिअपासायाणं, नाडयसंखा कमलसरिसा ॥२॥ छब्बीसकोडिसया इगवीस कोडिलकचउचत्ता । इगकरिकमल दलाणं, माणं सिरिसकरायस्स ॥३॥ चउसहिकरिसहस्सा, मुहाण पतेअमहदंताणं । पंचसयवारसुत्तर सव्वेसिं मुहाण वुच्छामि ॥ ४॥ तिवय कोडीओ, लरकासगवीस सहस्स अडसही। सबमुहाणं संखा, दंताणं तह पुणो बुच्छं॥५॥ छच्चीसं कोडीओ, लरकाइगवीस सहस्स चउचत्ता। दंताण सन्वसंखा, इक्किके अट्ठ पुरकरिणी ॥६॥ दुभियकोडिसयाई, नवकोडिगसत्तरी तहा लरका । बावन्नं च सहस्सा, पुरकरिणीणं इमा संखा ॥७॥ कोडिसहस्सोछस्सय, कोडीओ सत्तसत्तरी कोही । बावतरं च लरका, सोलससहस्सा कमलसंखा ॥ ८॥ सोलसकोडाकोडी, सत्तत्तरि इंति कोडिलरका य । कोडिसहस्स बिसतरि, कोडिस सटिकोडीओ ॥९॥ नाडगपते संखा, भणिआ पभणामि नट्टरूवाणं । पणसयकोडाकोडी, छतीसं कोडिकोडीओ ॥ १० ॥ सगसीइकोडीलरका, नवकोडिसहस्त कोडिसयमेगं । कोडीणवीससंखा, आवस्सयचुनिए भणिया ॥ ११ ॥ प्रासादे भासादेऽष्टाग्रमहिषीयुत इंद्रः, तत्संख्या तु कमलबत् । इंद्राणीसंख्या त्वियं, त्रयोदशसहस्राः कोटयः चतुःशतीकोटयः एकविंशतिः कोटयः, सप्तसप्ततिलक्षाः अष्टाविंशतिश्च सहस्राः । एकैकस्मिन् नाटके समानरूपशृंगारनाव्योपकरणा अष्टोत्तरं शतं दिव्यकुमारा अष्टोत्तरं शतं दिव्यकन्याश्च स्युः। एवं शंखश्रृंग-शौखिका-पेया-परिपरिका-पर्णव-पटह-भंभा-होरंभा-भेरी-मल्लेरी-टुंभि-मुरज-मृदंग-नांदीमृदंग-आलिंग-- कुस्तुंब-गोर्मुख-मर्दल-विपंची-वल्लंकी-भ्रीमरी-षद्भौमरी-परिवादिनी-बैबीसा-सुघोषा-नंदिघोषा-महैती--कच्छपीचित्रवीणा-औमोट-झंझौ-नकुल-तूंणी-तुंबवीणा-मुकुंदै-हुईंका-चिच्चिी -करैटी-हिंडिम-किणित-कंडंबा--दर्दरक-दर्दरिकी-कुस्तुंबर-कर्केशिका-तल-तलि-कांस्य॑ताल-रिगिसिका-मरिका-शिशुमारिका-वंश-वॉली-वेणु--परिली-बंधूकप्रमुखविविधवाद्यवादकाः प्रत्येकमष्टोत्तरं शतं । शंखिका लघुशखः किंचित्तीक्ष्णस्वरः, शंखस्तु गंभीरस्वरः। पेया महाकाहला । परिपरिका कोलिकपटावनद्धमुखवाचं । पणः पटहविशेषो भांडपटहो वा । भंभाँ ढक्का । होरंभा महादकां । भेरी ढक्काकृति वाचविशेषः।ॉल्लरी चौवनदा विस्तीर्ण वलयाकारा। दुदुभिःभेर्याकारं संकटमुखं देवातोछ । मुरजो महामर्दलं । मृदंगं लघुमर्दलं । नांदी मृदंगमेकतः संकीर्णमन्यतो विस्तृतं । आलिंगो मुरजविशेषः। कुस्तुंबश्चर्मावनद्ध थुडः। मलमुभयतः समं । "विपंची त्रितंत्री वीणा। बेल्लकी सामान्यतो वीणा । परिवादिनी सप्ततंत्री वीणा । महती शततंत्री वीणा । तुंबवीणा तुंबयुक्तवीणा । मुंकुंदो मुरजविशेषो योऽतिलीनं पायो वाद्यते । हुँडुक्का प्रसिदा । डिडिमः प्रस्तावनासूचकपणवविशेषः । कडंबा करटिका । दैर्दरकः प्रसिद्धः । स लघुः दर्दरिका । तैलो हस्ततलः । वॉली तूणविशेषो मुखवाद्यं । बंधूस्तूणविशेषः। शेषभेदा लोकाज्ज्ञेयाः। सर्वेऽप्यातोद्यभेदा एकोनपंचाशदातोघभेदेष्वंतर्भवंति । यथा वंशे वालीवेणुपरिलीबंधूकातोद्यानि । शंखभंगशंखिकाखरमुखीपेयापरपरिकासु गादं ध्मायमानासु, पटहपणवेष्वाइन्यमानेषु, भंभाहोरंभास्वास्फाल्यमानासु, भेरीझल्लरीदुंदुभीषु ताड्यमानासु,
42
श्रीश्राद्धविधिप्रकरणम्