________________
तत्र-“सयवत्तकुंदमालइ, बहुविहकुसुमाई पंचवन्नाई। जिणनाहण्हवणकाले दिति सुरा कुसुमंजली हिट्ठा।।३।।" इत्युक्त्वा देवस्य मस्तके पुष्पारोपणं । -"गंधायडिअमहुअरमणहरझंकारसद्दसंगीआ। जिणचलणोवरि मुक्का हरउ तुम्ह कुसुमंजली दुरि ॥४॥" इत्यादिपाठैः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधुपादिविस्तरो ज्ञेयः। अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेककलशपाठः। ततोघृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि । स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्य कार्य । यदाहु,दिवेतालश्रीशान्तिसूरयः
-" आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् ॥ १॥" स्नात्रे च क्रियमाणे निरंतरं चामरसङ्गीततूर्याद्याडम्बरः सर्वशक्त्या कार्यः। सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्वायम्--" आभिषेकतोयधारा धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान् भूयोऽपि भिनत्तु भागवती ॥१॥" ततोऽङ्गरूक्षणविलेपनादिपूजा प्राकपूजातोऽधिका कार्या । सर्वप्रकारैर्धान्यपकानशाकविकृतिफलादिभिर्बलिढौकन, ज्ञानादिरत्नत्रयाव्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितं स्नात्रपूजादिकं पूर्व श्रावकैदलघुव्यवस्थया, ततः श्राविकाभिः कार्य । जिनजन्ममहेऽपि पूर्वमच्युतेंद्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नात्रादि कुर्वन्ति । स्नात्रजलस्य च शेषावत् शीर्षादौ क्षेपेऽपि न दोषः संभाव्यः । यदुक्तं हेमें श्रीवीरचरित्र-" अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववंदिरे मुहुः सवो चिक्षिपुः ॥ १॥"श्रीपद्मचरितेऽप्येकोनत्रिंशे उद्देशे अषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाह्निकाचैत्यस्नात्रमहाधिकारे-"तं ण्हवणसंतिसलिलं, नरवइणा पेसिअं समज्जाणं । वरूणविलयाहिं नेउं, छुढं चिअ उत्तमंगेसु ॥१॥ कंचुइहत्योवगयं, जावयगंधोदयं चिरावेइ । तावय वरग्गमहिसी, पत्ता सोगं च कोवं च ॥ २॥" इत्यादि। -“सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं। निव्ववियमाणसग्गी, पसन्नहियआ तओ जाया।॥३॥" वृहच्छांतिस्तवेऽपि शांतिपानीयं मस्तके दातव्यमित्युक्तं।श्रूयतेऽपि जरासंघमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराध्य(द)नागेन्द्रापातालस्थश्रीपार्थपतिमां शंखेश्वरपरे आनाय्य तत्स्नपनाम्बुना पटूचके। जिनदेशनासद्मनि नृपाद्यैः भक्षिप्तं कूररूपं बलिममपतितं देवा गृह्णन्ति. तदर्भार्ट नृपः शेषं तु जनाः । तत्सिक्थेनापि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षट् मासांश्चान्यो न स्यादित्यागमेऽपि । ततः सदगरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः । सर्वैर्यथाशक्ति परिधापनिका च मोच्या । अथारात्रिकं समङ्गलप्रदीपमहेतः पुरस्तादुयोत्यं । आसन्नं च वहिपात्रं स्थाप्यं, तत्र लवणं जलं च पातयिष्यते । __उवणे उ मंगलं वो, जिणाण मुहलालिजालसंवलिआ। तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी॥१॥" इत्युक्त्वा प्रथमं कसमवृष्टिः । ततः--"उयहपडिभग्गपसरं, पयाहिणं मुणिवई करेऊणं । पडइ स लोणत्तेण लज्जिअं व लोणं हअवहंमि " इत्यादिपाठविधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्य । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधपोरक्षेपमभयत उच्चैः सकलशजलधारं परितः श्राद्वैः प्रकीर्यमाणपुष्पमकरं-"मरगयमणिघडिअविसालथालमाणिकमंडिअपवं। पडवणयरकरुरिकतं, भमउ जिणारत्तिअं तुम्ह ॥१॥" इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारं । यदक्तं त्रिपष्टीयादिचरित्रे-" कृतकृत्य इवाथापमृत्य किंचित् पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ॥ १ ॥
१ पश्यत. ज्वलद्दीपत्विषा तेन चकासामास कौशिकः । भास्वदौषधिचक्रेण शृङ्गेणेव महागिरिः ॥ २ ॥ श्रद्धालुभिः सरवरैः प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास तत् त्रिी
भत्तुरुत्तारयामास तत् त्रिनिदशपुङ्गवः ॥३॥" मालप्रदीपोप्यारात्रिकवत्पूज्यते"कोसंवि संठिअस्सव, पयाहिणं कुणइ मलिअपईवो । जिण! सोमदंसणे दिणयरुव्व तुह मंगलपईवो ॥ १॥ भामिजंतो सुरसुंदरिहिं तुह नाह! मंगलपईवो । कणयायलस्स नज्जइ, भाणुव्व पयाहिणं दितो ॥२॥” इति पाठपूर्व तथैवोत्तार्य देदीप्यमानो जिनचलनाग्रे मुच्यते । आरात्रिकं तु विधाप्यते न दोषः । प्रदीपारात्रिकादि च मुख्यवृत्या घृतगुडकर्पूरादिभिः क्रियते विशेषफलत्वात् । लोकेऽप्युक्तं--" प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् । अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ १॥" अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिभद्रसूरिकृताः संभाव्यन्ते । तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ --"उवणेउ मंगलं वो" इति नमस्कारस्य दर्शनात । एताच गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः। स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्योऽहद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् । गणधरादिसामाचारीप्वपि भूयांसो भेदा भवन्ति । तेन यद्यद्धर्मावविरुद्धमहद्भक्तिपोषकं तत्तन्न केषामप्यसंमतं । एवं सर्वधर्मकृत्येष्वपि ज्ञेयं । इह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते । श्रीजिनपभमूरिकृतपूजाविधौ त्ववमुक्तम्--" लवणाइउत्तारणं पालित्तयमुरिमाइपुव्वपुरिसेहिं संहारेण अणुनायपि संपयंसिट्ठिए कारिज्जइ ।" स्नात्रकरणे च सर्वप्रकारसविस्तरप्रजापभावनादिसंभवेन प्रेत्य प्रकृष्ट फलं स्पष्टं । जिनजन्मस्नात्रकर्तृचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चा
1 इन्दः
48
श्रीश्राद्धविधिप्रकरणम्