SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ जोत्कारनीचैर्गतिच्छंदानुदृत्यादिः स नृपसेवार्थं पुरं गच्छन्नंतरा मृगवधार्थनिलीनव्याधानां महाशब्देन जोत्कारमकरोन्मृगेषु नष्टेषु तैस्ताडितः उक्ते सद्भावे तैरुक्तमीदृकार्ये छन्नं गंतव्यं, ततोऽग्रे रजकान् दृष्ट्वा स छन्नं गच्छन् प्राक् चौरहृतवस्त्रैस्तैश्वोरोऽयमिति बद्धः उक्तश्च शुद्धं भवत्विति वाच्यं, अग्रे बीजवापकानां तथोक्ते कुट्टयित्वा तैरुक्तो बहु बहु भवत्विति वाच्यं, अग्रे मृतकं दृष्ट्वा तथोक्ते तथैवोक्तस्तैरीदृग् माभूदिति वाच्यं, विवाहे तथोक्ते कुट्टितस्तच्छिक्षया निगडं बध्यमानं दंडिकस्य शाश्वतमस्त्वित्युक्तौ तथैव तच्छिक्षया मैत्रीं कुर्वत्सु लघुमोक्षोस्त्वित्युक्ते हतो मुक्तश्चैकं दंडिकपुत्रं सेवते, अन्यदा दुर्भिक्षे तज्जायोक्त्या रब्बा सिद्धास्तीति सभांतर्गाढमुक्ते लज्जितेन तेन गृहे कुट्टितः उक्तश्रेदृक् छन्नं वाच्यं, समये प्रदीपने तथोक्ते गृहे दग्धे शिक्षित ईदृशि लघु स्वयं कचवरजलादि क्षेप्यं, अन्यदा केशान् धूपयतस्तस्य मूर्ध्नि धूमं दृष्ट्वा गोभक्तं क्षिप्तमिति ३ । पूर्व न्युग्राहितो गोशालकादिव्युद्ग्राहितानियतिवाद्यादिवत् ४ । एते धर्मस्यानर्हाः अर्हस्तु मध्यस्थोऽरक्तद्विष्टो धर्मे आर्द्रकुमारादिवदित्युक्तं भद्रकप्रकृतिः। तथा विशेषेण विशेषे वा हेयोपादेयाद्यंतररूपे निपुणा न तु मूढा मतिर्यस्यैतावताऽनंतरोक्तदृष्टांतस्य मूढस्यार्हत्वं निरस्तं । तथा न्यायमार्गे वक्ष्यमाणव्यवहारशुद्ध्यादौ नत्वन्यायमार्गे रतिर्यस्य । तथा दृढा न तु शिथिला निजवचने स्थितिर्यस्य दृढप्रतिज्ञ इत्यर्थः । एभिश्चतुर्भिर्गुणैरागमोक्ता एकविंशतिरपि श्राद्धगुणा आक्षिप्तास्ते चैते – “धम्मरयणस्स जुग्गो' अरकुंद्दो' रूवैवं 'पगैइसोमो | लोर्गेपिओ अकूँरो भीरू असँढो सर्दरिकण्णो || १ || लज्जालुओ दर्यांलू मथ्थो सोमदिट्टि गुणैरागी । सर्केह सुपरकैजुत्तो सुदीहंदंसी विर्सेसन्नू ||२|| बुड्डाणुगो' विणीओ कयणुओ परहिअध्यकारी अ । तहचैव लर्जेलरको इगबीसगुणेहिं संजुत्तो " ॥ ३ ॥ व्याख्या-3 - अक्षुद्रोऽतुच्छहृदयः । रूपेवान् स्पष्टपंचेंद्रियः । प्रकृतिसोमः स्वभावतोऽपापकर्मा सुखसेव्यश्च । लोकॅप्रियो दान विनयशीलवत्तया । अक्रूरोऽक्लिष्ठचित्तः । भीरुः पापायशोभ्यां बिभेति । अशठः परावंचकः । सदक्षिण्यः प्रार्थनाभंगभीरुः । लज्जालुरकार्यवर्जकः । दर्यांलुः सत्वानुकंपकः । मध्यस्थो रागद्वेषरहितोऽतएव सोम ( सौम्य ) दृष्टिः स च यथावस्थितधर्म विचारवित्त्वाद्दूरंदोपत्यागी । गुणैरागी गुणिपक्षपाती निर्गुणोपेक्षकश्च । सत्कैथः सती धर्म्या कथाऽभीष्टा यस्य स तथा । सुपर्क्षेयुक्तः सुपक्षेन सुशीलानुकूलन परिवारेण युक्तः । सुदीर्घदर्शी सर्वत्रांयतिदर्शित्वाद्बहुलार्भाल्पक्लेशकार्यकर्त्ता । विशेषज्ञो ऽपक्षपातित्वेन गुणदोषविशेषज्ञः । वृद्धानुगो वृत्तस्थज्ञानवयोवृद्धसेवकः । विनतो गुणाधिके गौरवकृत् । कृर्तेज्ञः परोपकाराविस्मारकः । परहितीर्थकारी निरीहः सन् परार्थकृत् । लब्धलक्षो धर्मकृत्येषु सुशिक्षितः इति । एते चैकविंशतिरपि भद्रकत्वादिचतुर्गुणसद्भावे प्रायः प्राप्यंते, तत्र भद्रकत्वेऽक्षुद्रत्वमकृतिसौम्यत्व क्रूरेत्वसदाक्षिणत्वद पीलुत्वमध्यस्थत्वसोमदृष्टित्वदृद्धानुगैत्वविनीतत्वानि, विशेषनिपुणमतित्वे स्पष्टपंचेंद्रियत्वरूपवत्त्वसुदीर्घदर्शिच्त्व विशेषज्ञत्वकृर्तज्ञत्वपरहितीर्थकृत्त्व लब्धेलक्षत्वानि, नयमार्गरतित्वे ' भीरुत्वाशठत्वलज्जालुत्वगुणरोगित्वसत्कथैत्वानि, दृढजिनवचनस्थितित्वे लोकप्रियत्वसुर्पक्षयुक्तत्वे च प्रायो दृश्यंते इत्यत्र तच्चतुष्कमेवोक्तं । एषु चतुर्ष्वद्यगुणत्रयं विना कदाग्रहग्रस्तत्वान्मूढत्वाद्दुर्नयासक्तत्वात् श्राद्धधर्मप्रतिपत्तिरेव न स्यात् । दृढप्रतिज्ञत्वाभावे तु प्रतिपन्नोऽपि श्राद्धधर्मो धूर्त्तमैत्र्यमिव ग्रहिलगृहीतसुवेष इव कपिकंठन्यस्तहार इव स्वल्पनिर्वाह एवेति । एवंविधगुण एव गृही सुभिचिरिव चित्रन्यासं, सुदृढपीठबंध इव प्रासादं, सुघटितकांचनमिव माणिक्यं श्राद्धत्वमर्हति श्राद्धधर्माधिकारी स्यात् । सम्यग्दर्शनादिकं चोल्लकादिदशदृष्टांतैर्दुर्लभमपि गुर्बादियोगे लभते सम्यक्त्वं निर्वह प्राग्भवे शुकराज इवेति भावः इति तृतीय गायार्थः ॥ ३ ॥ ॥ शुकराजकथा चेयम् ॥ अत्रैव भरतक्षेत्रे' क्षेत्रे शस्यैकसंपदाम् । क्षितिप्रतिष्ठितमिति ख्यातं पुरमभूत्पुरा ॥ १ ॥ यत्र निस्त्रिंशता खजे लांगले च कुशीलता । जले च जडता पुष्पे बंधनं न पुनर्जने ॥ २ ॥ मकरध्वजरूपश्रीर्ऋतुध्वजनृपांगजः । राजा मृगध्वजस्तत्र धूमध्वज इव द्विषाम् ॥ ३ ॥ राज्यलक्ष्मीर्न्यायलक्ष्मीर्धर्मलक्ष्मीश्च निस्समाः । तिस्रोऽपि स्पर्धयेवोश्चैर्वरेि यं स्वयंवराः ॥ ४ ॥ क्रीडारसमये सैष वसंतसमयेऽन्यदा । क्रीडोद्यानं ययौ क्रीडां कर्त्तुं सांतःपुरः पुरः || ५ || जलक्रीडादिकाः क्रीडा विविधा वसुधाधवः । सावरोधो व्यधात्तत्र करीव करिणीवृतः ॥ ६ ॥ सहकारं सदाकारं तत्रैकं छत्रवद्भुवः । निर्वर्ण्य वर्ण्यम्मुर्वीशः सकर्णोऽवर्णययथा ||७|| “छाया कापि जगत्मिया दलततिर्दत्तेऽतुलं मंगलं, मंजर्युद्गम एष निस्तुलफलस्फातेर्निमितं परम् । आकारश्च मनोहरस्तरुवरश्रेणीषु तन्मुख्यतां' पृथ्व्याः कल्पतरो रसालफलद ब्रूमस्तवैव ध्रुवम् ॥ ८ ॥ सर्वांगीण परोपकारकरणव्यग्रात्समस्तांगिनां ' श्रीमन्नाम्रतरोंऽपरोऽस्तु भवतः को नाम धाम स्तुतेः । धिग्धिक्तानितरांस्तरूनपि गुरून् धिग दु:कवींस्तांश्च ये स्पर्धते भवतापि पापिवचसो ये च प्रशंसंत्र्त्यमून् ||९|| ” ततस्तच्छायमास्थाय स्वर्दुच्छायमिवा " 10 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy