Page #1
--------------------------------------------------------------------------
________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ bhagavAna mahAvIra kI 25vIM nirvANa zatAbdI samAroha ke upalakSya meM - jainAgama pAThamAlA saMkalana akhileza muni prakAzaka sanmati jJAnapITha, AgarA- 2
Page #4
--------------------------------------------------------------------------
________________ jainAgama granthamAlA kA 7vAM ratna prakAzaka : sanmati jJAnapITha, ____lohAmaNDI, AgarA-2 saMskaraNa : prathamAvRtti, maI 1974 mudraka : rASTrIya ArTa priMTarsa motIlAla neharU roDa, AgarA-3 mUlya : sAta rupayA mAna
Page #5
--------------------------------------------------------------------------
________________ ge puruSa prakAzakIya - cIta . ... jahA~ Aditya kA prakAza nahIM pahuMca pAtA, vahA~ bhI sAhitya kA AlA-.. .. apanI prabhA phailA sakatA hai / isalie sAhitya arthAt jJAna sUrya se bhI adhika prabhAsvara mAnA gayA hai| . sAhitya bhI vahI upayogI hai jisameM jIvana-nirmANa kI preraNA ho, antaH.. karaNa ko pavitratA aura prasannatA pradAna karane kI kSamatA ho| aisA sAhitya hI vAstava meM Aja ke lokajIvana kA maMgala kara sakatA hai| jaina AgamoM meM jIvana nirmANa kI ananta-ananta preraNAeM bharI haiM, yadyapi vaha sAhitya prAkRtabhASA meM grathita hai, kintu phira bhI satata svAdhyAya karane vAle sAdhakoM ke lie vaha bhASA bhI mAtRbhASA kI bhA~ti subodha aura sahaja AkarSaNa kA viSaya rahI hai| mUla pAThoM ke svAdhyAya se jo Ananda aura jo bhAvAtmaka preraNA milatI hai, vaha usake anuvAda se kahA~ mila pAyegI? isIlie jaina paramparA meM mUla Agama-sAhitya ke svAdhyAya kI paripATI calI A rahI hai| . prastuta pustaka meM AgamoM ke ve pATha saMkalita kiye gaye haiM jinakA svAdhyAya prAyaH zramaNa-zramaNI tathA svAdhyAyapremI sadgRhasya karate rahate haiM / isakA saMkalana kiyA hai, sevAbhAvI zrI akhileza muni jI ne| zrI akhileza munijI kI saMkalanadakSatA 'maMgalavANI' ke rUpa meM sarvottama siddha ho cukI hai| Aja taka maMgalavANI ke jitane adhika saMskaraNa nikale haiM, aura vaha jitanI lokapriya huI hai, jainasamAja ke prakAzanoM meM zAyada hI koI dUsarI pustaka itanI lokapriya huI ho| hama munizrI ke isa zrama ke AbhArI haiN| isa pustaka ke pATha evaM prUphasaMzodhana Adi kAryoM meM prasiddha vidvAna munizrI nemicandrajI mahArAja tathA hamAre cira-paricita sahayogI zrIcandajI surAMnA 'sarasa' kA jo sahayoga milA usake lie hama unake kRtajJa rheNge| .... AzA hai, yaha saMkalana pAThakoM ke lie atyanta upayogI siddha hogaa| mantrI sanmati jJAnapITha
Page #6
--------------------------------------------------------------------------
________________ bhautika jJAna aura AtmajJAna meM rAtadina kA yantara hai| motiyA bhAna manuSya ko apane aura parivAra ke peTa bharane, apanI bhAjIvikA mAmAne, apane lie sattA, mahattA, pada-pratiSThA mIra yazakIti prApta karane kI kalA sikhAtA hai, bhautika jJAna manuSya ko vividha viSayoM, vijJAna ko zAkhAoM kA vivaraNa prastuta kara detA hai; vaha bhASAjJAna se lekara vividha zilpoM, phalAnoM, vidyAoM tathA takanIkiyoM meM manuSya ko niSNAta kara detA hai; isake viparIta AtmajJAna manuSya ko mAtmA se sambandhita tamAma viSayoM kA anumavayukta jJAna karA detA hai / vaha vijJAna, rAjanIti Adi tamAma bhautika jJAnoM para aMkuza rakhane kA evaM heyopAdeya kA viveka karA detA hai / saccA jJAna manuSya ko kaNTasahiSNu. sayamI, vizvavatsala, sarvabhUtAtmabhUta aura AlavanirodhadakSa banA detA hai| magara AtmA ke sambandha meM vibhinna zAstroM kI bAteM yA dravyaguNa-paryAya kI zabdAvalI kA korA raTanA AtmajJAna nahIM; use to totAraTana hI kahA jA sakatA hai / vaha AtmajJAna to tava kahalA sakatA hai, jaba zAstrajJAna ke sAtha AtmAnubhUti ho, uparyukta guNoM se yukta anubhava vinAna ho, jisase zarIra aura zarIra se sambandhita padArthoM aura AtmA va AtmA se sambandhita guNoM va zaktiyoM kI bhinnatA pratyakSa anubhava meM A jAya, samaya Ane para myAna se talavAra kI taraha zarIra yA zarIra-sambaddha vastu ko alaga karane meM jarA bhI jhijhaka na ho; mahApuruSoM ke batAye hue siddhAntoM ke prati pUrNata: samarpaNavRtti ho, unakI satyatA meM pUrNa vizvAsa ho, sAdhanA se siddhiprApta mahApuruSoM ke anubhavoM ko AtmasAt karane kI pUrI tamannA ho / yahI vAstavika bhedavijJAna hai| aura ise prApta karane ke do hI kAraNa haiM--svataH preraNA se tathA zAstra-guru Adi nimittoM se| AgamoM ke dvArA hI mahApuruSoM ke anubhava upalabdha hote haiM anubhavI mahApuruSa hamAre sAmane nahIM haiM, aisI dazA meM unake anubhavoM kI
Page #7
--------------------------------------------------------------------------
________________ jAnakArI Aja hameM AgamoM-dharmazAstroM ke dvArA hI ho sakatI hai| jo puruSa hamAre bIca Aja nahIM hai, unase hama jIvita aura pratyakSa kI taraha bAtacIta kara sakeM, isake lie Agama hI sarvottama mAdhyama hai / aura jainAgamoM jinoMvItarAgapuruSoM dvArA upadiSTa zruta, Agama hI sUkta yA zAstra kahalAte haiM, tathA ve anubhavasiddha vacana kisI eka varga yA sampradAyavizeSa ke prati pakSa. pAta se yukta nahIM hote| Ajakala ke kaI kSudrAzaya loga tarkoM aura yuktiyoM se ulTI bAteM bhI sAdhAraNa logoM ke dimAga meM viThA kara gumarAha kara dete haiN| lekina jaina-Agama prajJA se dharmatatva kI samIkSA karane kA spaSTa udghoSa karate haiN| Agama kI vyAkhyA Agama kA vAstavika artha hI yaha hai-'mA samantAt gamyate jJAyate jIvana- . jagat tattvArtho yenA'so AgamaH" jisase jIvana aura jagat ke tattvoM ke samIcIna artha kA jJAna ho, heya-jJaya-upAdeya kA bhalIbhAMti bodha ho use Agama kahate haiN| Agamavacana pramANabhUta aura sAkSIrUpa vahuta-sI bAteM hama indriyoM aura mana se bhI jAna nahIM sakate; anubhava bhI kaI daphA dezakAla aura paristhiti kI chApa se prabhAvita hotA hai / aisI sthiti . meM Agama hI ekamAtra sAkSI va pramANabhUta hotA hai, jisake jariye vyakti yathArtha nirNaya prApta kara sakatA hai / isIlie bhagavadgItA meM kahA hai 'tasmAcchAstraM pramANaM te kAryAkAryavyavasthitau' - "kArya aura akArya kI vyavasthA samyagjJAna meM zAstra hI tumhAre lie pramANa hai|" vAstava meM Agama indriyajJAna, manojJAna, paristhiti yA kisI pakSa Adi se prabhAvita nahIM hotA; vaha sarvajJoM dvArA AtmA se sIdhe pratyakSIkRta jJAna se yukta hotA hai| isalie AgamajJAna hI jIvana aura jagata kI samasta granthiyoM ko sulajhAne meM sahAyaka hotA hai /
Page #8
--------------------------------------------------------------------------
________________ ( 6 ) Agama vAra-bAra svAdhyAya se hI jJAnaprApti meM sahAyaka parantu Agama tabhI sahAyaka siddha hote haiM jaba una AgamoM kA pAMcoM aMgoM se yukta vAra-vAra svAdhyAya kiyA jAya / vAcanA, pRcchanA, paryaTanA, anuprekSA aura dharmakayA, ye svAdhyAya ke pA~ca aMga haiN| isa vidhi se jainAgama kA svAdhyAya karane para hI ajJAnarUpa andhakAra kA bhedana aura samyajJAna AtmajJAna kA prakAza prApta hotA hai / uttarAdhyayanasUtra meM gaNadhara zrI indrabhUti gautama ke prazna 'samjhAeNaM bhaMte jIve ki jaNayaI' ? "bhaMte ! svAdhyAya se jIva ko kyA lAbha hotA hai ?" ke uttara meM vItarAgaprabhu mahAvIra uttara dete haiM-sajjhAeNaM nANA varaNijjaM kammaM khavei' svAdhyAya se jJAnAvaraNIya karma kA kSaya hotA hai / * AgamoM kA svAdhyAya karane se citta ekAgra hogA, jJAna kA uttarottara vikAsa hogA, buddhi aura bhAvanA nirmala hogI aura karmoM kI nirjarA (AMzika kSaya) hogI / jJAnAvaraNa karmoM kA kSaya hone se samyagjJAna prApta hogA hI / 'jainAgama pAThamAlA, nAmakaraNa kyoM ? yahI kAraNa hai ki prastuta grantha kA nAma 'jainAgama pAThamAlA' rakhA gayA hai / isameM jIvana ko sarvAMgINa rUpa se jJAna paripUrNa banAne vAle dazavaikAlika, uttarAdhyayana, nandIsUtra, sukhavipAkasUtra, dazAzrutaskandha, cittasamAdhi paMcama dazA, lopapAtika sUtra kI prakIrNaka gAthAe~, tattvArthasUtra Adi Agama ke suvacana puSpoM kI sundara mAlA gUMthI gaI hai / sevAbhAvI zrI akhilezajI mahArAja kI preraNA se pustaka ko sarvAMgasundara banAne meM suprasiddha lekhaka zrIcanda jI surANA 'sarasa' ne puruSArtha kiyA hai / etadarthaM unheM dhanyavAda ! AzA hai, jIvana-nirmANa kI dRSTi vAle svAdhyAyIjana isa pustaka kA samAdara kareMge aura samyagjJAna kI jyoti jagA kara cAritra ke patha para bar3heMge / sujJe pukibahunA jaina bhavana, lohAmaNDI, AgarA-2 di0 1-6-74 - muni nemicandra
Page #9
--------------------------------------------------------------------------
________________ sajjhAeNaM nANAvara NijjaM kammaM khavei | jainAgama pAThamAlA
Page #10
--------------------------------------------------------------------------
________________ 1. dazavaikAlika - sUtra 2. uttarAdhyayana sUtra 3. naMdI sUtra anu krama 4. sukhavipAka sUtra 5. uvavAha sUtra kI vAvIsa gAthAe~ 6. dazAzrutaskandha ( pAMcavIM dazA) 7. vorastuti 8. tattvArthasUtra 6. sunApita gAthAe~ 1 74 274 337 346 348 351 354 371
Page #11
--------------------------------------------------------------------------
________________ . paDhamaM ajjhayaNaM dumapuphiyA dhammo maMgalamukkiTTha ahiMsA saMjamo tvo| devA vi taM namasaMti jassa dhamme sayA maNo / / 1 / / jahA dumassa pupphesu bhamaro Aviyai rasaM / na ya puppha kilAmei so ya pINei appayaM // 2 // emae samaNA muttA, je loe saMti saahnno| vihaMgamA va pupphesu dANabhattesaNe rayA / / 3 / / vayaM ca vitti labbhAmo na ya koi uvahammaI / ahAgaDesu rIyaMte pupphesu bhamarA jahA / / 4 // mahukArasamA buddhA je bhavaMti aNi ssiyaa| nANApiMDarayA detA teNa vuccaMti sAhuNo // 5 // ---tti bemi / /
Page #12
--------------------------------------------------------------------------
________________ dasaveAliyaM vIsaM ajjhayaNaM sAmaNNadhutvayaM kahaM nu kujjA sAmaNNaM jo kAme na nivaare| pae pae visIyaMto saMkappassa vsNgo||1|| vatthagandhamalaMkAraM itthoo sayaNANi ya / acchandA je na bhuMjanti na se cAi tti vuccai // 2 // je ya kante pie bhoe laddhe vipiddhikuvvii| sAhINe cayai bhoe se hu cAi tti vuccai / / 3 / / tA samAe pehAe parivvayaMto siyA maNo nissaraI vhiddhaa| na sA mahaM novi ahaM pi tIse icceva tAo viNaejja rAgaM / / 4 / / AyAvayAhI caya soumallaM ___ kAme kamAhI kamiyaM khu dukkhaM / chindAhi dosaM viNaejja rAgaM evaM suhI hohisi saMparAe // 5 // pakkhande jaliyaM joiM dhUmakeuM durAsayaM / necchanti vantayaM bhottuM kule jAyA agandhaNe / / 6 / /
Page #13
--------------------------------------------------------------------------
________________ bIaM ajjhayaNaM.. dhiratthu te jasokAmI jo taM jIviyakAraNA / vantaM icchasi AveuM seyaM te maraNaM bhave // 7 // ahaM ca bhoyarAyassa taM ca'si andhagavaNhiNo / mA kule gaMdhaNA homo saMjamaM nihuo cara // 8 // jar3a taM kAhisi bhAvaM jA jA dacchasi nArio / vAyAiddho vva har3o aTThiappA bhavissasi // 6 // tIse so vayaNaM soccA saMjayAe aMkuseNa jahA nAgo dhamme evaM karenti saMbuddhA paNDiyA viNiyadRnti bhogesu jahA se subhAsiyaM / saMpaDivAio // 10 // Ma paviyakkhaNA / purisottamo // / 11 // -tti bemi //
Page #14
--------------------------------------------------------------------------
________________ 4 taiyaM ajjhayaNaM khuDDiyA yAra kahA saMjame te simeyamaNAiNNaM suTTiappANaM vippamukkANa tAiNaM / dasaveliyaM niggaMthANa mahesiNaM // 1 // uddesiyaM rAibhatte siNANe ya gaMdhamalle ya kIyagaDaM niyAgamabhihaDANi ya / vIyaNe // 2 // kimicchae / sannihI gimitte ya rAyapiMDe saMvAhaNA daMtapahoyaNA ya saMpucchaNA dehapaloyaNA ya // 3 // aTThAvae ya nAlI ya chattassa ya dhAraNaTThAe / tegicchaM pANahA pAe samAraMbhaM ca joiNo // 4 // 1 sejjAyarapiMDa ca AsaMdIpaliyaMkae gihaMtara nisejjA ya gAyassuvvaTTaNANi ya // 5 // gihiNo veyAvaDiyaM jA ya AjIvavittiyA / tattAnivvuDabhoittaM AurassaraNANi ya // 6 // mUlae siMgavere ya ucchukhaMDe anivvuDe / kaMde mUle ya saccitte phale vIe ya Amae // 7 // sovaccale siMdhave loNe romAloNe ya Amae / sAmudde paMsukhAre ya kAlA loNe ya Amae // 8 // dhUvaNetti vamaNe ya vatthIkamma vireyaNe / aMjaNe daMtavaNe ya gAyA bhaMgavibhUsaNe // 6 //
Page #15
--------------------------------------------------------------------------
________________ taiyaM abhayaNaM savvameyamaNA iNNaM niggaMthANa mahesiNaM / saMjamammi ya juttANaM lahubhUyavihAriNaM / / 10 / / paMcAsavaparinnAyA tiguttA chasu saMjayA / paMcaniggahaNA dhorA niggaMthA ujjudaMsiNo // 11 // AyAvayaMti gimhesu hemaMtesu vAsAsu paDisalINA saMjayA parIsahariUdaMtA dhuyamohA sandukkhapahINaTTA pakkamaMti dukkarAI * keittha avAuDA | : susamAhiyA / / 12 / / khavittA puvvakammAI saMjameNa siddhimaggamaNuppattA tAiNo jiiMdiyA | mahesiNo // 13 // karettANaM dussahAI sahettu ya / devaloesa keI sijjhati nIrayA // 14 // taveNa ya / parinibbuDA / / 15 / -tti bemi //
Page #16
--------------------------------------------------------------------------
________________ dasaveAliyaM cautthaM ajjhayaNaM chajjIvaNiyA sUyaM me AusaM ! teNaM bhagavayA evamakkhAyaM-iha khalu chajjIvaNiyA nAmajjhayaNaM samajeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA suyakkhAyA supnnttaa| seyaM me ahijji ajjhayaNaM dhmmpnnttii|| sU0 1 // kayarA khalu sA chajjIvaNiyA nAmajjhayaNaM samajeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA suyakkhAyA supannattA ? seyaM me ahijji ajjhayaNaM dhammapannattI / / sU0 2 / / imA khalu sA chajjIvaNiyA nAmajjhayaNaM samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA suyakkhAyA supnnttaa| seyaM me ahijjiuM ajjhayaNaM dhammapannattI-taM jahA-puDhavikAiyA AukAiyA teukAiyA vAukAiyA vaNassaikAiyA tasakAiyA / / sU0 3 // puDhavI cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM // sU0 4 // AU cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM / / sU0 5 // teU cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM / / suu06|| vAU cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM / / sU0 7 //
Page #17
--------------------------------------------------------------------------
________________ cityaM abhayaNaM ----- vasaI cittamaMta makkhAyA aNegajIvA puDhosattA annattha satyapariNaNaM, taM jahA -- aggavIyA mUlavIyA poravIyA khaMdhavIyA vIyaruhA sammucchiMmA taNalayA vaNassaikAiyA savIyA cittamaMtamavakhAyA, aNegajovA, puDhosattA annattha satyapariNaeNaM // sU0 8 // (2) se je puNa ime aNege vahave tasA pANA taM jahA - aMDayA poyayA jarAuyA rasayA saMseimA sammucchimA ubhiyA uvavAiyA / jesi kesiMci pANANaM abhikkataM paDikkaM taM saMkuciyaM pasAriyaM ruyaM bhaMtaM tasiyaM palAiyaM AgaigaivinnAyAje ya kIDapayaMgA jA ya kuMthupivIliyA savve veiMdiyA sabe te iMdiyA savve cauradiyA savve paMcidiyA savve tirikkhajoNiyA savve neraiyA savve maNyA save devA savve pANA, paramAhammiyA eso khalu chaTTo jIvanikAo tasakAo tti pavuccaI || sU0 6 // iccesi chaNhaM jIvanikAyANaM neva sayaM daMDa samAraMbhejjA nevannehi daMDaM samAraMbhAvejjA daMDaM samAraMbhaMte vi anne na samaNu jANejjA jAvajjIvAeM tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karaMtaMpi annaM na samaNujANAmi tassa bhaMte ! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi // sU0 10 // paDhame bhaMte ! mahatvae pANAivAyAo veramaNa savvaM bhaMte ! pANAivAyaM paccakkhAmi - se suhumaM vA vAyaraM vA tasaM vA thAvaraM vA neva sayaM pANe aivAejjA nevannehi pANe aivAyAvejjA pANe aivAyaMte vi anne na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karaMtaM pi annaM na samaNujANAmi / tassa bhaMte ! paDikka mAmi nidAmi garihAmi appANaM vosirAmi / . paDhame bhaMte ! mahatvae uvaTTiomi savvAo pANAivAyAo veramaNaM // sU0 11 //
Page #18
--------------------------------------------------------------------------
________________ dasaveliyaM ahAvare docce bhaMte ! mahatvae musAvAyAo veramaNaM savvaM bhaMte ! musAvAyaM paccakkhAmi - se kohA vA lohA vA bhayA vA hAsA vA neva sayaM musaM vaejjA nevannehi musaM vAyavejjA musaM vayaM vi anena samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravema karataM pi annaM na samaNujANAmi / tassa bhaMte / paDikkamAmi nidAmi garihAmi appANaM vrosirAmi / 15 8 docce bhaMte ! mahatvae uvaTTiomi savvAo musAvAyAo veramaNaM || sU0 12 / / ahAvare tacce bhaMte ! mahatvae adinnAdANAo veramaNaM savvaM bhaMte ! adinnAdANaM paccakkhAmi se gAme vA nagare vA raNe vA appaM vA vahuM vA aNuM vA thUlaM vA cittamaMtaM vA acittamaMtaM vA, neva sayaM adinnaM geNhejjA nevannehiM adinnaM geNhAvejjA adinnaM haMte vi annena samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karataM pi annaM na samaNujANAmi / tassa bhaMte ! paDikkamAmi nidAmi garihAmi appANaM vosirAmi / tacce bhaMte ! mahavvae uvaTTiomi savvAo adinnAdANAo veramaNaM || sU0 13 // ahAvare cautthe bhaMte ! mahatvae mehuNAo veramaNaM savvaM bhaMte ! mehuNaM paccakkhAmi - se divvaM vA mANusa vA tirikkhajoNiyaM vA, neva sayaM mehuNaM sevejjA nevannehiM mehuNaM sevAvejjA mehuNaM sevate vinnena samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAraNaM na karemi na kAravema karataM
Page #19
--------------------------------------------------------------------------
________________ cautthaM ajabhayaNaM pi.anaM na samaNa jANAmi / tassa bhaMte ! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / 15 cautthe bhaMte ! mahavvae uvaTTiomi savvAo mehuNAo veramaNaM / / sU0 14 / ahAvare paMcame bhaMte ! mahatvae pariggahAo veramaNaM savvaM bhaMte ! pariggahaM paccakkhAmi - se gAme vA nagare vA raNe vA appaM vA vahuM vA aNu N vA thUlaM vA cittamaMta vA acittamaMta vA, neva saMyaM parirahaM parigehejjA nevannehiM pariggahaM parigeNhAvejjA pariggahaM parigeNhate va anne na samaNajANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravema karataM pi annaM na samaNajANAmi / tassa bhaMte ! pakkimAmi niMdAmi garihAmi appANaM vosirAmi / paMcame bhaMte ! mahatvae uvaTTiomi savvAo pariggahAo veramaNaM / / sU0 15 / ahAvare chTTa bhaMte! vae rAIbhoyaNAo veramaNaM savvaM bhaMte ! rAIbhoyaNaM paccakkhAmi -se asaNaM vA pANaM vA khAimaM vA sAimaM vA neva sayaM rAI bhujejjA nevannehiM rAI bhujAvejjA rAI bhuMjate vi anne na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravema karataM pi annaM na samaNujANAmi / tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / cha bhaMte ! vae uvaTTiomi savvAo rAIbhoyaNAo veramaNaM / / sU0 16 / / C icceyAI paMca mahavvayAI rAIbhoyaNaveramaNachaTThAI attaM - hiyaTTayAe uvasaMpajjittANaM viharAmi / / sU0 17 / / se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapaccakkhAyapAvakamme diyA vA rAo vA egao vA parisAgao vA sutte
Page #20
--------------------------------------------------------------------------
________________ dasaveAliyaM 10 vA jAgaramANe vA-se puDhavi vA bhitti vA silaM vA lelu.. vA sasarakkhaM vA kAyaM sasarakkhaM vA vatyaM hatyeNa vA pAeNa vA.. kaTThaNa vA kiliceNa vA aMguliyAe vA salAgAe vA salAgAhattheNa vA, na AlihejjA na vilihejjA na ghaTTajjA .. na bhidejjA annaM na AlihAvejjA na vilihAvejjA na ghaTTAvejjA na bhidAvejjA annaM AlihaMtaM vA vilihaMtaM vA ghaTuMtaM vA bhidaMtaM ... vA na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM ... vAyAe kAeNaM na karemi na kAravemi karataM pi annaM naM. samaNajANAmi / tassa bhaMte ! paDikkamAmi nidAmi garihAmi appANaM vosirAmi / / sU0 18 // __se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapaccakkhAyapAvakamme diyA vA rAo vA egao vA parisAgaoM vA sutta vA jAgaramANe vA-se udagaM vA osaM vA himaM vA mahiyaM vA karagaM vA harataNugaM vA suddhodagaM vA udaollaM vA kAyaM udaollaM vA vatthaM sasiNiddhaM vA kAyaM sasiNiddhaM vA vatthaM, na AmusejjA na saMphusejjA na AvolejjA na pavIlejjA na akkhoDejjA na pakkhoDejjA na AyAvejjA na payAvejjA annaM na AmusAvejjA. na saMphusAvejjA na AvolAvejjA na pavolAvejjA na akkhoDAvejjA na pakkhoDAvejjA na AyAvejjA na payAvejjA annaM AmusaMtaM vA saMphusaMtaM vA AvIlaMtaM vA pavolaMtaM vA akkhoDataM. vA pakkhoDataM vA AyAvaMtaM vA payAvaMtaM vA na samaNujANejjA jAvajjIvAe tivihiM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karataM pi annaM na samaNajANAmi / tassa bhaMte ! paDikkramAmi niMdAmi garihAmi appANaM vosirAmi / sU0 16 / /
Page #21
--------------------------------------------------------------------------
________________ .11 . cautthaM ajjhayaNaM - se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapaccakkhAyapAvakamme diyA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA-se agaNi vA iMgAlaM vA mummuraM vA acci vA jAlaM vA alAyaM vA suddhAgaNi vA ukkaM vA, na uMjejjA na ghaTTejjA na bhidejjA na ujjAlejjA na pajjAlejjA na nivvAvejjA annaM na ujAvejjA na ghaTTAvejjA na bhiMdAvejjA na ujjAlAvejjAna pajjAlAvejjA na nivvAvejjA annaM uMjaMtaM vA ghaTuMtaM vA bhidaMtaM vA ujjAlaMtaM vA pajjAlaMtaM vA nivvAvaMtaM vA na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karataM pi annaM na samaNujANAmi / ... tassa bhaMte ! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi // sU0 20 / se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapaccakkhAyapAvakamme diyA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA-se sieNa vA vihuyaNeNa vA tAliyaMTeNa vA patteNa vA pattabhaMgeNa vA sAhAe vA sAhAbhaMgeNa vA pihuNeNa vA pihuNahattheNa vA celeNa vA celakaNNeNa vA hattheNa vA muheNa vA appaNo vA kAyaM vAhiraM vA vi puggalaM, na phumejjA na vIejjA annaM na phumAvejjA na vIyAvejjA annaM phumaMtaM vA vIyaMtaM vA na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karataM pi annaM na samaNujANAmi / tassa bhaMte ! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / / sU0 21 / /
Page #22
--------------------------------------------------------------------------
________________ dasaveliyaM 12 se bhikkhU vA bhikkhuNI vA saMjayavirayapaDiyapacca kkhAyapAvakamme diyA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA - se vIesu vA vIyapaiTThiesu vA rUDhesu vA rUDhapaiTThiesu vA jAesu vA jAyapaiTThiesu vA hariesu vA hariyapaiTiesa vA chinnesu vA chinnapaiTThiesu vA saccittesu vA saccittakola paDinissiesu vA, na gacchejjA na ciTThejjA na nisIejjA na tuyaTTejjA anna na gacchAvejjA na ciTThAvejjA na nisIyAvejjA na tuyaTTAvejjA anna gacchaMtaM vA ciTThataM vA nisIyataM vA tuyaTTaMtaM vA na samaNujANejjA jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAraNaM na karemi na kAravema karataM pi annaM na samaNujANAmi / tassa bhaMte! paDikkamAmi nidAmi garihAmi appANaM vosirAmi // sU0 22 // sebhikkhU vA bhikkhuNI vA saMjayavirayapaDiyapaccakkhAyapAvakamme diyA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA-se koDaM vA payaMgaM vA kuthu vA pivIliyaM vA hAthaMsi vA pAyaMsi vA vAhuMsi vA UruMsi vA udaraMsi vA sIsaMsi vA vatyaMsi vA paDiggahaMsi vA kaMvalagaMsi vA pAyapucchagaMsi vA rayaharaNaMsi vA gocchagaMsi vA uDagaMsi vA daMDagaMsi vA poDhagaMsi vA phalagaMsi vA sejjaMsi vA saMthAragaMsi vA annayaraMsi vA tahappagAre uvagaraNajAe tao saMjayAmeva paDileMhiya paDilehiya pamajjiya pamajjiya egaMtamavaNejjA no NaM saMghAyamA-, vajjejjA // sU0 23 //
Page #23
--------------------------------------------------------------------------
________________ . cautthaM ajjhayaNaM 13 ajayaM caramANo u pANabhUyAI hiMsaI / baMdhaI pAvayaM kammaM taM se hoI kaDuyaM phalaM / / 1 / / . ajayaM ciTThamANo u pANabhUyAiM hiNsii| baMdhaI pAvayaM kammaM taM se hoi kaDuyaM phalaM / / 2 / / ajayaM AsamANo u pANabhUyAiM . hiNsii| vaMdhaI pAvayaM kammaM taM se hoi kaDuyaM phalaM // 3 // ajayaM sayamANo u pANabhUyAiM hiMsai / baMdhaI pAvayaM kammaM taM se hoi kaDuyaM phalaM // 4 // ajayaM bhujamANo u pANabhUyAiM hiMsaI / baMdhaI pAvayaM kammaM taM se hoi kaDuyaM phalaM // 5 // ajayaM bhAsamANo u pANabhUyAI hiMsaI / / baMdhaI. pAvayaM kammaM taM se hoi kaDuyaM phalaM / / 6 / / kahaM care ? kahaM ciTTha ? kahamAse ? kahaM sae ? .. kahaM bhujanto bhAsanto pAvaM kammaM na baMdhaI ? // 7 // .. jayaM care jayaM ci? jayamAse jayaM sae / .. jayaM bhujanto bhAsanto pAvaM kammaM na baMdhaI / / 8 / / savvabhUyappabhUyassa ... sammaM bhUyAi paaso| pihiyAsavassa daMtassa pAvaM kamma na baMdhaI // 6 // .... par3hamaM nANaM tao dayA evaM ciTThai savvasaMjae / annANo ki kAhI ? kiM vA nAhii cheya pAvagaM? // 10 // soccA jANai kallANaM soccA jANai pAvagaM / ubhayaM pi jANai soccA jaM. cheyaM taM samAyareM // 11 // / . . . sana
Page #24
--------------------------------------------------------------------------
________________ 14 dasaveAliyaM jo jIve vina yANAi ajIve vina yANaI / jIvAjIve ayAto kahaM so nAhii saMjama ? / / 12 / / jo jIve viviyANAi ajIve vi viyANaI / jIvAjIve viyANaMto so hu nAhii saMjamaM // 13 // jayA jIve ajIve ya do vi ee viyANaI / tayA gaI vahuvihaM savvajIvANa jANaI / jayA gaI vahuvihaM savvajIvANa tayA puNNaM ca pAvaM ca baMdhaM mokkhaM ca jANaI / / 15 / / jayA puNNaM ca pAvaM ca baMdhaM mokkhaM ca jANaI / tayA nivvidae bhoe je divve je ya mANuse || 16 || jayA nivvidae bhoe je divve je ya mANuse / tayA cayai saMjogaM jayA cayai saMjogaM tayA muDe bhavittANaM pavvaie jANaI // 14 // sabhiMtaravAhiraM // 17 // sabhiMtaravAhiraM / aNagAriyaM // 18 // jayA suDe bhavittANaM pavvaie tayA saMvaramukkiTTha dhammaM phAse aNagAriyaM 1. phAse jayA saMvaramukkiTTha dhammaM tathA dhuNai kammarayaM avohikalusaM jayA dhuNai kammarayaM avohikalusaM tayA savvattagaM nANaM daMsaNaM aNuttaraM // 16 // aNuttaraM / kaDaM // 20 // kaDaM | cAbhigacchaI // 21 //
Page #25
--------------------------------------------------------------------------
________________ cautthaM ajjhayaNaM .. . 15 jayA savvattagaM nANaM daMsaNaM cAbhigacchaI / tayA logamalogaM ca jiNo jANai kevalI // 22 / / jayA logamalogaM ca jiNo jANai kevlii| tayA joge nirubhittA selesiM paDivajjaI // 23 // . jayA joge nilaMbhittA selesiM pddivjjii| ' tayA kamma khavittANaM siddhi gacchai nIrao // 24 / / jayA kamma khavittANaM siddhi gacchai niiro| tayA logamatthayattho siddho havai sAsao / / 25 / / suhasAyagassa samaNassa sAyAulagassa nigAmasAissa / uccholaNApahoissa dulahA suggai tArisagassa // 26 // tavoguNapahANassa . ujjumai khaMtisaMjamarayassa / parIsahe jiNaMtassa sulahA suggai tArisagassa // 27 // pacchAvi te payAyA khippaM gacchanti amrbhvnnaaii| jesi pio tavo saMjamo ya khantI ya vambhaceraM ca // 28 // icceyaM chajjIvaNiyaM sammaTThiI sayA je| dulahaM labhittu sAmaNNaM kammuNA na virAhejjAsi // 26 / / __-tti bemi //
Page #26
--------------------------------------------------------------------------
________________ 16 paMcamaM abhayaNaM piMDe saNA (paDhamodda so) saMpatte bhikkhakAlammi asaMbhaMto amucchio / kamajogeNa bhattapANaM imeNa se gAme vA nagare vA goyara gagao care maMdamaNuvviggo avvakkhitteNa ovAyaM visamaM khANu vijjalaM saMkameNa na gacchejjA vijjamANe dasaveAliyaM purao jugamAyAe pehamANo mahiM care / vajjato vIyahariyAI pANe ya tamhA teNa na gachejjA saMjae sai antreNa maggeNa jayameva pavaDante va se tattha pavakhalante va hiMsejja pANabhUyAI tase aduva gavesae / / 1 / / muNI / ceyasA // 2 // dagamaTTiyaM // 3 // parivajjae | paravakame // 4 // * iMgAlaM chAriyaM rAsi tusarAsi ca sasarakkhehi pAehiM saMjao taM na saMjae | thAvare // 5 // susamAhie / parakkame // 6 // gomayaM / akkame // 7 // na carejja vAse vAsaMte mahiyAe va paDaMtIe / mahAvAe va vAyaMte tiricchasaMpA imesu vA // 8 // na carejja vesasAmaMte vaMbharavasANue / vaMbhayArissa daMtassa hojjA tattha visottiyA // 6 //
Page #27
--------------------------------------------------------------------------
________________ .. . 17 paMcamaM ajjhayaNaM (paDhamoddeso) .. aNAyaNe 'caraMtassa saMsaggIe abhivakhaNaM / .' hojja. vayAMNaM pIlA sAmaNNammi ya saMsao / / 10 / / tamhA eyaM viyANittA dosaM . duggaivaDDhaNaM / .. vajjae. vesasAmaMtaM muNI . . egaMtamassie // 11 // sANaM sUiyaM gAvi dittaM goNaM hayaM gayaM / saMDinbhaM kalahaM juddhaM dUrao parivajjae / // 12 // aNunnae . nAvaNae appahi1 . aNAule / iMdiyANi jahAbhAgaM damaittA muNI care // 13 // davadavassa na gacchejjA bhAsamANo ya goyare / hasaMto nAbhigacchejjA kulaM uccAvayaM saMyA / / 14 // AloyaM thiggalaM dAraM saMdhi daMgabhavaNANi ya / caraMto na viNijjhAe saMkaTThANaM vivajjae / / 15 / / ranno gihavaINaM ca rahassArakkhiyANa y| __.. saMkilesakaraM : ThANaM dUrao parivajjae / / 16 / / paDikuTakulaM na pavise mAmagaM privjje| aciyattakulaM na pavise ciyattaM pavise kulaM // 17 // sANIpAvArapihiyaM ... appaNA nAvapaMgure / kavADaM no paNollejjA. oggahaMsi ajAiyA // 18 // . goyaraggapaviTTho u vaccamuttaM na dhArae / ogAsaM phAsuyaM naccA aNunnaviya vosire // 16 // nIyaduvAraM . tamasaM koTagaM privjje| ..... acakkhuvisao jattha pANA. duppaDilehagA / / 20 / /
Page #28
--------------------------------------------------------------------------
________________ 18 dasaveAliyaM jattha pupphAi vIyAI vippaiNNAI koTThae / ahuNovalittaM ullaM daNaM parivajjae // 21 // elagaM dAragaM sANaM vacchagaM vAvi koTTae / ullaMghiyA na pavise viUhittANa va saMjae / / 22 / / asaMsattaM paloejjA nAidUrAvaloyae / upphullaM na viNijjhAe niyaTTejja ayaMpiro // 23 // aibhUmi na gacchejjA goyaraggagao muNI / kulassa bhUmi jANittA miyaM bhUmi parakkame // 24 // paDilehejjA bhUmibhAgaM viyakkhaNo / saMlogaM tattheva siNANassa ya vaccassa dagamaTTiyaAyANaM vIyANi parivajjaMto ciTTha ejjA parivajjae / / 25 / / hariyANi ya / savidiyasamAhie // 26 // tattha se ciTThamANassa Ahare pANabhoyaNaM / akappiyaM na icchejjA paDigAhejja kappiyaM // 27 // bhoyaNaM / AharaMtI siyA tattha parisADejja deMtiyaM paDiyAikkhe na me kappar3a tArisaM // 28 // sammaddamANI pANANi vIyANi hariyANi ya / asaMjamarkAri naccA tArisaM sAhaTTa nivikhavittANaM saccittaM taheva samaNaTThAe udagaM parivajjae // 26 // ghaTTiyANa ya / saMpaNolliyA // 30 // ogAhaittA calaittA Ahare pANabhoyaNaM / detiyaM paDiyAivakha na me kappai tArisaM // 31 //
Page #29
--------------------------------------------------------------------------
________________ . dAtaya 1 paMcamaM ajjhayaNaM (paDhamoddeso) purekammeNa hatyeNa davIe. bhAyaNeNa vaa|. . detiyaM paDiyAikkhe na me kappai tArisaM / / 32 / / . evaM udaolle sasiNiddhe sasarakkhe maTTiyA uuse| .. hariyAle hiMgulae maNosilA aMjaNe loNe // 33 // . geruya vaNNiya seDiya soraTThiyaM piTTha kukkusa kae ya / . ukkaTThamasaMsa? .:. saMsa? ceva ... bodhavve / / 34 / / asaMsaTThINa hattheNa davIe bhAyaNeNa vaa| / dijjamANaM na icchejjA pacchAkamma jahiM bhave / / 35 / / saMsa?Na hattheNa davvIe bhAyaNeNa vaa| dijjamANaM paDicchejjA jaM tatthesaNiyaM bhave // 36 / / / doNhaM tu bhujamANANaM ego tattha nimNte| dijjamANaM na icchejjA chaMdaM se paDilehae // 37 // doNhaM tu bhujamANANaM dovi tattha. nimNte| dijjamANaM paDicchajjA jaM tatthesaNiyaM bhave // 38 // guvviNIe uvannatthaM vivihaM pANabhoyaNaM / bhujjamANaM vivajjejjA bhuttasesaM paDicchae // 36 // / siyA ya samaNadvAe gumviNI kaalmaasinnii| .. uTThiyA vA nisIejjA nisannA vA punnutttthe|| 40 // taM bhave. bhattapANaM tu. saMjayANa akappiyaM / detiyaM paDiyAikkhe na me kappai tArisaM // 41 // thaNagaM pijjemANI dAragaM vA kumAriyaM / taM nikkhivittu royaMtaM Ahare pANabhoyaNaM / / 42 // .
Page #30
--------------------------------------------------------------------------
________________ * dasaveAliyaM taM bhave bhattapANaM tu, saMjayANa akappiyaM / detiyaM paDiyAikkhe na me kappai tArisaM // 43 // jaM bhave bhattapANaM tu kappAkappammi saMkiyaM / .. detiyaM paDiyAikkhe na me kappai tArisaM / / 44 // dagavAraeNa pihiyaM nIsAe pIDhaeNa vaa| loDheNa vA vi leveNa sileseNa va keNaI / / 45 // . taM ca ubhidiyA dejjA samaNadvAe vdaave| deMtiyaM paDiyAikkhe na me kappai tArisaM / / 46 / / asaNaM pANagaM vA vi khAimaM sAimaM thaa| ... jaMjANejja suNejjA vA dANaTThA pagaDaM imaM / / 47 // taM bhave bhattapANaM tu saMjayANa akappiyaM / betiyaM paDiyAikkhe na me kappai taarisN.||4|| asaNaM pANagaM vA vi khAimaM sAimaM thaa| jaM jANejja suNejjA vA puNNaTThA pagaDaM imaM / / 16 / / / taM bhave bhattapANaM tu saMjayANa akappiyaM / detiyaM paDiyAivakhe na me kappai tArisaM / / 50 / / / asaNaM pANagaM vA vi khAimaM sAimaM thaa| jaM jANejja suNejjA vA vaNimaTThA pagaDaM imaM / / 51 // taM bhave bhattapANaM tu saMjayANa akappiyaM / detiyaM paDiyAikkhe na me kappai tArisaM // 52 / / thaa| asaNaM pANagaM vA vi khAimaM sAimaM thaa| .. jaMjANejja suNejjA vA samaNaTThA pagaDaM imaM / / 53 / /
Page #31
--------------------------------------------------------------------------
________________ paMcamaM abhayaNaM ( paDhamoddeso) taM bhave bhattapANaM tu saMjayANa akapiyaM / detiyaM paDiyAikkhe na me kappaI tArisaM // 54 // 1 uddesiya kIyagaDa pUIkammaM ca AhaDaM / ajjhoyara pAmiccaM mIsajAyaM ca vajjae / / 55 / / uggamaM se pucchejjA kassaTThA keNa vA kaDaM ? | soccA nissaMkiyaM suddhaM paDigAhejja asaNaM pANagaM vA vi khAimaM pupphesu hojja ummIsaM bIesu asaNaM pANagaM vA vi khAimaM teummi hojja nikkhittaM taM ca 21 taM bhave bhattapANaM tu saMjayANa akappiyaM / detiyaM paDiyAikkhe na me kappai tArisaM // 58 // asaNaM pANagaM vA vi khAimaM sAimaM tahA / udagama hojja nikkhittaM uttigapaNagesu vA // 56 // taM bhave bhattapANaM tu saMjayANa akappiyaM / detiyaM paDiyAikkhe na me kappai tArisaM // 60 // evaM ussakkiyA osakkiyA saMjae // 56 // sAimaM tahA / hariesu vA // / 57 / / ussi ciyA akappiyaM / taM bhave bhattapANaM tu saMjayANa deMtiyaM paMDiyAikkhe na me kappai tArisaM / / 62 / / ovattiyA ujjA liyA pajjA liyA nivvAviyA | nissi ciyA sAimaM tahA / saMghaTTiyA dae / / 61 // oyAriyA dae / / 63 / /
Page #32
--------------------------------------------------------------------------
________________ 22 dasaveAliyaM taM bhave bhattapANaM tu saMjayANa akppiyN| ... betiyaM paDiyAikkhe na me kappai tArisaM / / 64 // hojja kaTThasilaM vA vi iTTAlaM vA vi egyaa| ThaviyaM saMkamaTThAe taM cahojja calAcalaM / / 65 / / na teNa bhikkhU gacchejjA divo tattha asNjmo| gaMbhIraM jhusiraM ceva savvidiyasamAhie // 66 // nisseNi phalagaM pIDhaM ussavittANamArahe / / maMcaM kIlaM ca pAsAyaM samaNaTThAe va dAvae // 67 / / durUhamANI pavaDejjA hatthaM pAyaM va luse| puDhavijIve vi hiMsejjA je ya tannissiyA jagA // 68 / / eyArise mahAdose jANiUNa mhesinno| tamhA mAlohaDaM bhikkhaM na paDigeNhaMti saMjayA / / 66 / / kaMdaM mUlaM palaMbaM vA AmaM chinnaM va sanniraM / tuvAgaM siMgaveraM ca AmagaM parivajjae / / 70 // . taheva sattucupaNAI kolacuNAI aavnne| sakkuliM phANiyaM pUyaM annaM vA vi tahAvihaM / / 71 / / vikkAyamANaM pasaDhaM raeNa pariphAsiyaM / daMtiyaM paDiyAikkhe na me kappaI tArisaM // 72 // vahu-adviyaM puggalaM aNimisaM vA vahu-kaMTayaM / atthiyaM tiduyaM villaM ucchukhaMDaM va siMvaliM / / 73 / / / appe siyA bhoyaNajAe bahu-ujjhiya-dhammie / daMtiyaM paDiyAikkhe na me kappai tArisaM / / 74 // siyA
Page #33
--------------------------------------------------------------------------
________________ paMcamaM ajjhayaNaM (paDhamoddeso) tahevuccAvayaM saMseima pANaM aduvA vAradhoyaNaM / cAulodagaM ahuNAdhoyaM vivajjae / / 75 / / ja jANejja cirAdhoyaM maIe daMsaNeNa vA / paDipucchiUNa soccA vA jaM ca nissaMkiyaM bhave // 76 // ajIvaM pariNayaM naccA paDigAhejja aha saMkiyaM bhavejjA AsAittANa thovamAsAyaNaTThAe mA me accavilaM pUI taM ca accavilaM pUiM deMtiyaM 23 hatthagammi dalAhi me / nAlaM taNhaM viNittae // 78 // nAlaM tahaM viNittae / paDiyAikkhe na me kappai tArisaM // 76 // saMjae / royae // 77 // acittaM pariTThavejjA pariTThappa taM ca hojja akAmeNaM vimaNeNa paDicchiyaM / taM appaNA na pive no vi annassa dAvae // 80 // egaMtavakkamittA paDilehiyA / paDikkame // 81 // aNunnavettu mehAvI paricchannammi hatthagaM saMpamajjittA tattha bhujejja jaya siyA ya goyaraggagao icchejjA paribhottuyaM / koTThagaM bhittimUlaM vA paDilehittANa phAsUyaM // 82 // saMvuDe | saMjae // 83 // tattha se bhujamANassa aTThiyaM kaMTao siyA / taNa - kaTu sakkaraM vA vi annaM vA vi. tahAvihaM // 84 // taM ukkhavittu na nikkhive AsaeNa na chaDDae / hattheNa taM gaheUNaM egaMtamavakkame // 85 //
Page #34
--------------------------------------------------------------------------
________________ dasaveAliyaM. 24. egaMtamavakkamittA acittaM paDile hiyA / jayaM pariDhuvejjA pariThThappa paDikkame / / 86 / / siyA ya bhikkhU icchejjA sejjamAgamma bhottuyaM / sapiMDapAyamAgamma uDyaM paDilehiyA / / 87 // viNaeNa pavisittA sagAse guruNo muNI / iriyAvahiyamAyAya Agao ya paDikkame / / 88 // AbhoettANa nIsesaM aiyAraM jahakkama / gamaNAgamaNe ceva bhattapANe va saMjae // 86 // . ujjuppanno aNuvviggo abakkhitteNa ceyasA / Aloe gurusagAse jaM jahA gahiyaM bhave / / 60 // na sammamAloiyaM hojjA pubdhi pacchA va jaM kddN| puNo paDikkame tassa vosaTTho citae imaM / / 61 // aho jiNehiM asAvajjA vittI sAhUNa desiyaa| mokkhasAhaNaheussa . sAhudehassa dhAraNA / / 62 // namokkAreNa pArettA karettA jiNasaMthavaM / sajjhAyaM paTTavettANaM vIsamejja khaNaM muNI // 13 // vIsamaMto imaM cite hiyama laabhmttttio| jai me aNuggahaM kujjA sAhU hojjAmi tArio // 64 // sAhavo to ciyatteNaM nimaMtejja jahakkama / jai tattha kei.icchejjA tehiM saddhi tu bhujae // 65 // aha koi na icchejjA tao bhujejja ekko| Aloe bhAyaNe sAhU jayaM aparisADayaM / / 66 / /
Page #35
--------------------------------------------------------------------------
________________ . paMcamaM ajjhayaNaM (paDhamoddeso) .. - 25 tittagaM va kaDuyaM va kasAyaM -- aMbilaM va mahuraM lavaNaM vA / eya laddhamannaTu-pauttaM . mahu-ghayaM va bhujejja saMjae / / 67 // arasaM virasaM vA vi sUiyaM . vA. asUiyaM / . ullaM vA jai vA sukkaM manthu-kummAsa-bhoyaNaM / / 6 / / uppaNNaM nAihIlejjA appaM pi bahu phAsuyaM / muhAladdhaM muhAjIvI bhujejjA dosavajjiyaM // 6 // dullahA u muhAdAI muhAz2IvI vi dullhaa| muhAdAI muhAjIvI do vi gacchaMti soggaiM // 100 // . -tti bemi / /
Page #36
--------------------------------------------------------------------------
________________ dasaveAliyaM paMcamaM ajjhayaNaM piMDe saNA ( bIo uddaso) paDiggahaM saMlihittANaM leva-mAyAe sNje| dugaMdhaM vA sugaM vA savvaM bhuje na chaDDae // 1 // . sejjA nisIhiyAe samAvanno va goyre| ayAvayaTThA bhoccANaM jai teNaM na saMthare // 2 // tao kAraNamuppanne bhattapANaM gavesae / vihiNA puvva-utteNa imeNaM uttareNa ya / / 3 / / kAleNa nikkhame bhikkhU kAleNa ya pddikkme| akAlaM ca vivajjettA kAle kAlaM samAyare / / 4 / / akAle carasi bhikkhu kAlaM na paDilehasi / appANaM ca kilAmesi sannivesaM ca garihasi // 5 // . sai kAle care bhikkhU kujjA purisakAriyaM / alAbhotti na soejjA tavo tti ahiyAsae // 6 // tahevuccAvayA pANA bhattaTThAe smaagyaa| taM-ujjuyaM na gacchejjA jayameva parakkame // 7 // goyaragga-paviTTho u na nisIejja ktthii| kahaM ca na pabaMdhejjA ciTThittANa va saMjae // 8 // aggalaM phalihaM dAraM kavADaM vA vi sNje| avalaM viyA na ciTThajjA goyaraggagao muNI // 6 //
Page #37
--------------------------------------------------------------------------
________________ paMcamaM ajjhayaNaM (bIo uddeso) . .. 27 samaNaM mAhaNaM vA vi kiviNaM vA vaNImagaM / uvasaMkamaMtaM bhattaTThA pANaTThAe va saMjae // 10 // taM aikkamittu na pavise na ciTTha cakkhu-goyare / egaMtamavakkamittA tattha ciTThajja saMjae / / 11 // vaNImagarasa vA tassa dAyagassubhayassa vA / appattiyaM siyA hojjA lahuttaM pavayaNassa vA / / 12 / / paDisehie va dinne vA tao tammi niyattie / uvasaMkamejja bhattaTThA pANaTThAe va sNje|| 13 // uppalaM paumaM vA vi kumuyaM vA magadaMtiyaM / - annaM vA puppha saccittaM taM ca saMlu ciyA dae / / 14 // taM bhave bhattapANaM tu saMjayANa aMkappiyaM / deMtiyaM. paDiyAikkhe na me kappai tArisaM / / 15 / / - uppalaM paumaM vA vi kumuyaM vA magadaMtiyaM / ... annaM vA puppha saccittaM taM ca sammaddiyA dae / / 16 // .. taM bhave bhattapANaM tu saMjayANa akappiyaM / ...... detiyaM paDiyAikkhe na me kappai tArisaM // 17 // sAluyaM vA virAliyaM kumuduppalanAliyaM / . muNAliyaM sAsavanAliyaM ucchukhaMDaM anivvuDaM // 18 // taruNagaM vA pavAlaM rukkhassa taNagassa vaa| annassa vA vi hariyassa AmagaM parivajjae / / 16 // taruNiyaM va chivADi AmiyaM bhajjiyaM siN| deMtiyaM.. "paDiyAikkhe na me kappai tArisaM // 20 //
Page #38
--------------------------------------------------------------------------
________________ 28 dasaveAliyaM tahA kolamaNussinnaM veluyaM kAsavanAliyaM / tilapappaDagaM nIma AmagaM parivajjae / // 21 // . taheva cAulaM piTTa viyarDa vA tttnivvuddN| tilapiTTha pUi pinnAgaM AmagaM parivajjae / / 22 // . kaviThaM mAuliMgaM ca mUlagaM mUlagattiyaM / AmaM asatthapariNayaM maNasA vi na patthae / / 23 / / . . taheva phalamaMthUNi vIyamathUNi jANiyA / bihelagaM piyAlaM ca AmagaM parivajjae / // 24 // samuyANaM care bhikkha kulaM uccAvayaM syaa| . . nIyaM kulamaikkamma UsadaM nAbhidhArae / / 25 / / nAma / adINo vittimesejjA na visIejja pNddie| amucchio bhoyaNammi mAyane esaNArae / / 26 / / vahuM paraghare asthi vivihaM khAimasAimaM / na tattha paMDio kuppe icchA dejja parona vA / / 27 / / sayaNAsaNa vatthaM vA bhattapANaM va sNje| adeMtassa na kuppejjA paccakkhe vi ya dIsao / / 28 / / ithiyaM purisaM vA vi DaharaM vA mahallagaM / vaMdamANo na jAejjA no ya NaM pharusaM vae / / 26 / / je na vaMde na se kuppe vaMdio na smukkse| evamannesamANassa sAmaNNamaNuciTThaI , / / 30 // siyA egaio ladhu lobheNa vinnigRhii| mA meyaM dAiyaM saMtaM daLUNaM sayamAyae // 31 //
Page #39
--------------------------------------------------------------------------
________________ paMcama ajjhayaNaM (bIo uddeso) . .. 26 ' attaguruo luddho vahu pAvaM pakuvvaI / duttosao ya se hoi nivANaM ca na gacchaI / / 32 / / siyA egaio ladadhu vivihaM pANabhoyaNaM / . bhagaM bhaddagaM bhoccA vivaNNaM / virasamAhare / / 33 // jANaMtu tA ime samaNA AyayahI ayaM munnii|| saMtuTTho sevaI paMtaM lahavittI sutosao // 34 / / pUyaNaTThI jasokAmI mANasammANakAmae / vahuM pasavaI pAvaM mAyAsallaM ca kuvvaI / / 35 / / suraM vA meragaM vA. vi annaM vA majjagaM rsN| * sasakkhaM na pibe bhikkhU jasaM sArakkhamappaNo / / 36 // piyA egaio teNo na me koi viyaannii| tassa passaha dosAI niyaDiM ca suNeha me / / 37 // vaDDhaI soMDiyA tassa mAyamosaM ca bhikkhunno| ayaso ya anivvANaM sayayaM ca . asAhuyA / / 38 // niccumviggo jahA teNo attakammehi dummii| . tAriso maraNaMte vi nArAhei saMvaraM / / 36 // Ayarie nArAhei samaNe yAvi taariso| gihatthA vi NaM garahaMti jeNa jANaMti tArisaM // 40 / / evaM tu aguNappehI guNANaM ca vivjjo| . tAriso maraNate. vi nArAhei saMvaraM // 41 // . * tavaM kuvva i. mehAvI paNIyaM vajjae rasaM / majjappamAyavirao tavassI aiukkaso // 42 //
Page #40
--------------------------------------------------------------------------
________________ dasaveAliyaM tassa passaha kallANaM aNegasAhapUiyaM / viulaM atthasaMjuttaM kittaissaM suNeha me / / 43 / / evaM tu sa guNappehI aguNANaM ca vivjjo| tAriso maraNaMte vi ArAhei saMvaraM / / 44 // Ayarie ArAhei samaNe yAvi taariso| gihatthA vi NaM pUyaMti jeNa jANaMti tArisaM / / 45 / / tavateNe vayateNe svateNe ya je nre| AyArabhAvateNe ya kuvvai devakivisaM / / 46 / / . laddhaNa vi devattaM uvavanno devakibbise / tatthA vi se na yANAi ki me kiccA imaM phalaM? / / 47 / / tatto vi se caittANaM lambhihI elamUyayaM / narayaM tirikkhajoNi vA vohI jattha sudullahA / / 48 / / eyaM ca dosaM daTu NaM nAyaputteNa bhAsiyaM / aNumAyaM pi mehAvI mAyAmosaM vivajjae // 46 // sikkhiUNa bhikkhesaNasohiM saMjayANa buddhANa sagAse / tattha bhikkhU suppaNihidie tivvalajja guNavaM viharejjAsi / / 50 // . -tti bemi //
Page #41
--------------------------------------------------------------------------
________________ chaTThamaNmayaNaM cha?majjhayaNaM mahAyArakahA nANadaMsaNasaMpannaM saMjame ya tave rayaM / . . gaNimAgamasaMpannaM ujjANammi samosaDhaM // 1 // rAyANo rAyamaccA ya mAhaNA aduva khttiyaa| pucchaMti nihuappANo kahaM bhe AyAragoyaro? // 2 // tesiM so nihuo daMto sababhUyasuhAvaho / sivakhAe susamAutto Aikkhai biyakkhaNo / / 3 / / haMdi dhammatthakAmANaM niggaMthANaM suNeha me| AyAraMgoyaraM bhImaM sayalaM durahiTThiyaM / / 4 // nannattha erisaM vuttaM jaM loe paramaduccaraM / . viulaTThANabhAissa na bhUyaM na bhavissaI // 5 // sakhaDDagaviyattANaM vAhiyANaM ca je gunnaa| . akhaMDaphuDiyA kAyavvA taM suNeha jahA tahA // 6 // * dasa aTTha ya ThANAiM jAI vaalo'vrjjhii| tattha annayare ThANe niggaMthattAo bhassaI // 7 // vayachakka kAyachakkaM akappo gihibhaaynnN| paliyaMka nisejjA ya siNANaM sohavajjaNaM // 8 // tasthimaM paDhamaM ThANaM mahAvIreNa desiyaM / ahiMsA niuNaM diTThA savvabhUesu saMjamo // 6 // .
Page #42
--------------------------------------------------------------------------
________________ 32 dasaveAliyaM. jAvaMti loe pANA tasA aduva thAvarA / te jANamajANaM vA na haNe Novi ghAyae // 10 // savve jIvA vi icchanti jIvikhna mrijji| tamhA pANavahaM ghoraM niggaMthA vajjayaMti NaM / / 11 / / appaNaTThA paraTThA vA kohA vA jai vA bhyaa| hiMsagaM na musaM vUyA no vi annaM kyAvae / / 12 / / musAvAo ya logammi sabbasAhUhi grhio| avissAso ya bhUyANaM tamhA mosaM vivajjae / // 13 // cittamaMtamacittaM vA appaM vA jai vA vhuN| daMtasohaNamettaM pi oggahaMsi ajAiyA / / 14 // taM appaNA na geNhaMti no vi geNhAvae prN| ... annaM vA geNhamANaM pi nANujANa ti saMjayA // 15 // abaMbhacariyaM ghoraM pamAyaM durahiTThiyaM / nAyaraMti muNI loe bheyAyayaNavajjiNo // 16 // mUlameyamahammassa mahAdosasamussayaM / tamhA mehuNasaMsariMga niggaMthA vajjayaMti. NaM / / 17 // viDamuThabheimaM loNaM tellaM sappi ca phANiyaM / / na te sannihimicchanti nAyaputtavaorayA / / 18 // lobhasseso aNa phAso manne annayarAmavi / je siyA sannihIkAme gihI pavvaie na se / / 16 / / jaM pi vatthaM va pAyaM vA kaMvalaM pAyapucchaNaM / .. taM pi saMjamalajjA dhAraMti pariharaMti ya / / 20 / /
Page #43
--------------------------------------------------------------------------
________________ chaTumajbhayaNaM na so pariggaho vRtto nAyaputteNa tAiNA / mucchA pariggaho vRtto ii vRttaM mahesiNAH // 21 // savvatthu vahiNA vuddhA saMravakhaNapariggahe / avi appaNo videhammi nAyaraMti mamAiyaM / / 22 / / aho niccaM tavokammaM savvavuddhehiM vaNiyaM / jAya lajjAsamA vittI egabhattaM ca bhoyaNaM // 23 // saMti me suhumA pANA tasA aduva thAvarAM / jAI rAo apAsaMto kahamesaNiyaM care ? / / 24 / / 33 udaullaM. vIyasaMttaM pANA nivaDiyA mahi / diyA tAI vivajjejjA rAo tattha kahaM care ? / / 25 / / eyaM ca dosaM daNaM nAyaputteNa bhAsiyaM / savvAhAraM na bhujaMti niggaMthA rAibhoyaNaM // 26 // .. - V puDhavikAyaM na hiMsaMti maNasA vayasA kAyasA / - tiviheNa karaNajoeNa saMjayA susamAhiyA // 27 // * puDhavikAyaM vihiMsaMto hiMsaI u tayassie / tase ya vivihe pANe cakkhase ya acakkhase // 28 // - tamhA evaM viyANittA dosaM duggaivaDDhaNaM / puDhavikAyasamAraMbhaM jAvajjIvAMe vajjae // 26 // AukAyaM na hiMsaMti maNasA vayasA kAyasA / tiviheNa karaNajoeMNa saMjayA susamAhiyA // 30 // AukAyaM vihito hiMsaI u tayassie / tase ya viviheM pANe cavakhuse ya acavakhuse / / 31 / /
Page #44
--------------------------------------------------------------------------
________________ 34 dasaveAliya tamhA evaM viyANittA dosaM duggaivaDDhaNaM / AukAyasamAraMbhaM jAvajjIvAe vajjae // 32 // jAyateyaM na icchaMti pAvagaM jalaittae / tikkhamannayaraM satyaM savvao vi durAsayaM // 33 // pAINaM paDiNaM vA vi uDDhaM aNudisAmavi / ahe dAhiNao vA vi dahe uttarao viya // 34 // bhUyANamesamAghAo havvavAho na saMsao / taM paIvapayAvaTTA saMjayA kiMci nArabhe // 35 // tamhA eyaM viyANittA dosaM duggar3avaDDhaNaM / teukAyasamAraMbhaM jAvajjIvAe vajjae // 36 // anilassa samAraMbhaM buddhA mannaMti tArisaM / sAvajjabahulaM ceya neyaM tAIhi seviyaM // 37 // tAliyaMTeNa patteNa sAhAviyaNeNa vA / na te vIiumicchanti vIyAveUNa vA paraM // 38 // jaMpi vattha va pAyaM vA kaMvalaM pAyapu chaNaM / na te vAyamuIraMti, jayaMpariharaMti ya // 38 // tamhA evaM viyANittA dosaM duggaivaDDhaNaM / vArakAyasamAraMbha jAvajjIvAe vajjae // 40 // vaNassaiM na hiMsaMti maNasA vayasA kAyasA / tiviheNa karaNajoeNa saMjayA susamAhiyA // 41 // vaNassa vihiMsaMto hiMsaI u tayassie / tase ya vivihe pANe cakkhuse ya acakkhuse / / 42 / /
Page #45
--------------------------------------------------------------------------
________________ cha?majjhayaNaM tamhA eyaM diyANittA dosaM duggaivaDDhaNaM / . .. vaNassaisamAraMbhaM jAvajjIvAe vajjae / / 43 / / tasakAyaM na hiMsaMti maNasA vayasA kaaysaa| tiviheNa karaNajoeNa sajayA susamAhiyA // 44 / / tasakAyaM vihiMsaMto . hiMsaI u tyssie| . tase ya vivihe pANe cakkhuse ya acakkhuse / / 45 // tamhA eyaM viyANittA dosaM duggaivaDDhaNaM / tasakAyasamAraMbhaM jAvajjIvAe vjje|| 46 / / jAiM cattAri'bhojjAiM isinnaahaarmaaiinni| . tAI tu vivajjato saMjamaM aNupAlae / / 47 / / piMDaM sejjaM ca vatthaM ca cautthaM pAyameva ya / akappiyaM na icchejjA paMDigAhejja kappiyaM / / 48 // je niyAgaM / mamAyaMti kiiymuddesiyaahddN| vahaM te samaNujANaMti ii vuttaM mahesiNA // 46 / / tamhA asaNapANAiM koyamuddesiyAhaDaM / vajjayaMti ThiyappANo niggaMthA dhammajIviNo / / 50 / / kaMsesu kaMsapAesu kuDamoesu vA punno| .. bhujato asaNaMpANAi AyArA paribhassai / / 51 / / sIodagasamAraMbhe mattadhoyaNachaDuNe / jAI channaMti bhUyAI diTTho tattha asaMjamo // 52 / / pacchAkammaM purekamma siyA tattha na kappaI / ::: eyamaTTha na bhujaMti niggaMthA gihibhAyaNe / / 53 / / .
Page #46
--------------------------------------------------------------------------
________________ 36 AsaMdIpaliyaM ke su aNAyariyamajjANaM nAsaMdIpaliyaM ke su niggaMthAspaDilehAe dasaveAliyaM maMcamAsAlaesu vA / Asaittu saittu vA // 54 // na nisejjA na pIDhae / buddhavuttamahigA / / 55 / / . gaMbhIra vijayA ee pANA AsaMdIpaliyaMkA ya eyamaTTha duppaDilehagA / vivajjiyA || 56 // nisejjA jassa kappaI / goyaraggapaviTThassa imerisamaNAyAraM Avajjai avohiyaM / / 57 / / vivattI baMbhacerassa pANANaM avahe vaho / vaNI magapaDigghAo paDikoho agAriNaM / / 58 / / agutto baMbhacerassa itthIo yAvi saMkaNaM / kusIlavaDDhaNaM ThANaM dUrao parivajjae // 56 // tiNhamannayarAgassa nisejjA jassa kappaI / jarAe abhibhUyassa vAhiyassa tavassiNo // 60 // vAhio vA arogI vA siNANaM jo u patthae / vokkaMto hoi AyAro jaDho havai saMjamo // 61 // saMtime suhumA pANA ghasAsu bhilugAsu ya / je u bhikkhU siNAyaMto viyaDeNuppilAvae // 62 // tamhA te na siNAyaMti sIeNa usiNeNa vA / jAvajjIvaM vayaM ghoraM asiNANamahiTThagA // 63 // siNANaM aduvA kakkaM loddhaM paumagANi ya / gAyassuvvaTTaNaTThAe nAyaraMti kayAI vi // 64 //
Page #47
--------------------------------------------------------------------------
________________ 37 . chaTThamajhayaNaM nagiNassa vA vi muDassa diihromnhsinno| mehuNA uvasaMtassa kiM vibhUsAe kAriyaM ? / / 65 / / vibhUsAvattiyaM bhikkhU kammaM baMdhai cikkaNaM / saMsArasAyare ghore jeNaM paDai duruttare // 66 // vibhUsAvattiyaM ceyaM vuddhA. mannati taarisN| sAvajjabahulaM ceyaM neyaM tAIhiM seviyaM / / 67 / / . khati appANamamohadaMsiNo . tave rayA saMjama ajjave guNe / dhuNaMti pAvAiM purekaDAI * navAi pAvAina te kareMti / / 68 / / saovasaMtA amamA akiMcaNA savijjavijjANugayA jsNsinno| ... uuppasanne vimale va caMdimA siddhi vimANAi urvati tAiNo / / 66 // _ --tti bemi //
Page #48
--------------------------------------------------------------------------
________________ 38 sattamajjhayaNaM vakkasuddhi dasaveAliya caunhaM khalu bhAsANaM parisaMkhAya pannavaM / dohaM tu viNayaM sikkhe do na bhAsejja savvaso // 1 // jA ya saccA avattavvA saccAmosA ya jA musA / jAya buddhehiNAinnA na taM bhAsejja pannavaM / / 2 / / asaccamosaM samuppehamasaMdiddha giraM saccaM ca agavajjamakakkasaM / bhAsejja pannavaM // 3 // eyaM ca aTTamannaM vA jaM tu nAmei sAsayaM / sabhAsaM saccamo pi taM pi dhIro vivajjae // 4 // vitahaM pi tahAmutti jaM giraM bhAsae naro / tamhA so puTTho pAvegaM ki puNa jo musaM vae ? // 5 // tamhA gacchAmo vakkhAmo amugaM vA Ne bhavissaI / ahaM vA NaM karissAmi eso vA NaM karissaI // 6 // evamAI ujA bhAsA esakAlammi saMkiyA / saMpayAIyamaTTha vA taM pi dhIro vivajjae || 7 || aIyammi ya kAlammI paccuppannamaNAgae / jamaTTha tu na jANejjA evameyaM ti no vae // 8 // aIyammi ya kAlammI paccuppannamaNAgae / jattha saMkA bhave taM tu evameyaM ti no vae // 6 // -
Page #49
--------------------------------------------------------------------------
________________ sattamajhayaNaM aIyammi ya kAlammI . pccuppnnmnnaage| nissaMkiyaM bhave jaM tu evameyaM ti nidise // 10 // taheva pharasA bhAsA gurubhuuovghaainnii| saccA vi sA na vattavvA jao pAvassa Agamo / / 11 // taheva kANaM kANe tti paMDagaM paMDage tti vA / vAhiyaM vA vi rogi tti teNaM core tti no vae // 12 // eeNanneNa va?Na paro jennuvhmmii| AyArabhAvadosanna na taM bhAsejja pannavaM / / 13 // taheva hole gole tti sANe vA vasule ti ya / damae duhae vA vi nevaM bhAsejja pannavaM / / 14 / / ajjie pajjie vAvi ammo mAussiya tti y| piussie bhAiNejja tti dhUe nattuNie tti ya / / 15 // hale hale tti anne tti bhaTTe sAmiNi gomiNi / hole hole vasule tti isthiyaM nevamAlave // 16 // nAmadhijjeNa NaM bUyA itthIgotteNa vA punno| jahArihamabhigijjJa Alavejja lavejja vA // 17 // ajjae pajjae vA vi vappo culla piu tti ya / mAulA bhAiNejja tti putte nattuNiya ttiya // 18 // he ho hale tti anne ti bhaTTA sAmiya gomie / / hola gola vasule tti purisaM nevamAlave // 16 // nAmadhejjeNa NaM bUyA purisagotteNa vA puNo / jahArihamabhigijjha Alavejja lavejja vA // 20 //
Page #50
--------------------------------------------------------------------------
________________ 40 . dasaveAliyaM paMciMdiyANa pANANaM esa. itthI ayaM pumaM / jAva NaM na vijANejjA tAva jAi tti Alave / / 21 // taheva maNussaM pasu pakkhi vA vi sriisivN| thUle pameile vajhe pAime tti ya no vae // 22 // parivuDDhe tti NaM bUyA bUyA uvacie tti y| .saMjAe pINie vA vi mahAkAe tti Alave / / 23 // taheva gAo dujjhAo dammA gorahaga tti ya / vAhimA rahajoga tti nevaM bhAsejja pannavaM // 24 // juvaM gave tti NaM bUyA gheNu rasadaya tti y| .. rahasse mahallae vA vi vae saMvahaNe tti ya / / 25 // taheva gaMtumujjANaM pavvayANi vaNANi y| rukkhA mahalla pehAe nevaM bhAsejja pannavaM // 26 // alaM pAsAyakhaMbhANaM toraNANaM gihANa ya / phalihaggala nAvANaM alaM udagadoNiNaM / / 27 // pIDhae caMgabere ya naMgale maiyaM siyaa| jaMtalaTThI va nAbhI vA gaMDiyA va alaM siyA // 28 // AsaNaM sayaNaM jANaM hojjA vA kiMcuvassae / bhUovaghAiNi bhAsaM nevaM bhAsejja pannavaM // 26 // taheva gaMtumujjANaM pavvayANi vaNANi y| ruvakhA mahalla pehAe evaM bhAsejja pannavaM / / 30 / / joimaMtA ime rukkhA dIhavaTTA mhaalyaa| payAyasAlA viDimA vae darisaNi tti ya // 31 //
Page #51
--------------------------------------------------------------------------
________________ sattamajbhayaNaM tahA phalAI pakkAI pAyakhajjAI no vae / veloiyAI TAlAI vehimAi tti no vae / / 32 / / asaMthaDA ime aMvA vahunivaTTimA phalA / vaejja bahusaMbhUyA bhUyarUva ttiM vA puNo // 33 // tahevosahIo pakkAo nIliyAo chavIiyaM / lAimA bhajjimAo tti pihukhajja tti no vae // 34 // 41 rUThA vahusaMbhUyA thirA UsaDhA vi ya / gavbhiyAo pasUyAo saMsArAo tti Alave / / 35 / / taheva saMkhaDi naccA kiccaM kajjaM ti no vae / teNagaM vA vi vajjhetti sutittha tti ya AvagA / / 36 / / saMkhaDi saMkhaDi vUyA paNiyaTThatti teNagaM / bahusamANi titthANi AvagANaM viyAgare / / 37 / / tahA naIo puNNAo kAyatijjatti no vae / nAvAhiM tArimAo tti pANipejjati no vae // 38 // bahuvAhaDA agAhA vahusaliluppilodagA / vahuvitthaDodagA yAvi evaM bhAsejja pannavaM // 38 // taheva sAvajjaM jogaM parassaTThAe. niTThiyaM / kIramANaM ti vA naccA sAvajjaM na lave muNI // 40 // T sukaDe tti supakke tti suchinne suhaDe maDe / suniTThie sulaTThetti sAvajjaM vajjae muNI // 41 // payattapakke tti va pakkamAlave | payattachinna tti va chinnamAlave /
Page #52
--------------------------------------------------------------------------
________________ 42 payattalaTTha tti va kammaheuyaM, dasaveAliyaM. pahAragADha tti va gAMDhamAlave / / 42 / / savvukkasaM paragdhaM vA aulaM natthi erisaM / avakkiyamavattavvaM aviyattaM ceva no vae // 43 // savvameyaM vaissAmi savvameyaM tti no vae / aNuvIi savvaM savvattha evaM bhAsejja pannavaM // 44 // sukkIyaM vA suvikkoyaM akejjaM kejjameva vA / imaM geha imaM muca paNiyaM no viyAgare / / 45 / / appagghe vA mahagghe vA kae vA vikkae vi vA / paNiyaTThe samupanne aNavajjaM viyAgare / / 46 / / tahevAsaMjayaM dhoro Asa ehi karehi vA ! sayaM ciTTha vayAhi tti nevaM bhAsejja pannavaM // 47 // bahave ime asAhU loe vuccaMti sAhuNo / nalave asAhu sAhutti sAhu sAhu tti Alave / / 48 / / nANadaMsaNa saMpannaM saMjame ya tave rayaM / guNasamAuttaM saMjayaM sAhumAlave / / 46 / evaM devANaM maNayANaM ca tiriyANaM ca vuggahe / amuyANaM jao hou mA vA hou tti no vae // 50 // vAo vuTThaM va sIuNhaM khemaM dhAyaM sivaM ti vA / kayA Nu hojja eyANi mA vA hou tti no vae / / 51 / / taheva mehaM va nahaM va mANava na deva deva tti giraM vaejjA /
Page #53
--------------------------------------------------------------------------
________________ 'sattamajya samucchie unnae vA paoe vaejja vA truTTha valAhae tti / / 52 / / aMtalikkhe ttiNaM vUyA gujjhANucariyatti ya / riddhitaM naraM dissa riddhimataM ti Alave / / 53 / / taheva sAvajjaNumoyaNI girA. ohAriNI jA ya parovadhAiNI / se koha loha bhayasA va mANavo na hAsamANo vi giraM vaejjA // 54 // savakkasuddhi samupehiyA muNI giraM ca duTThaM parivajjae sayA / miyaM aTTha aNuvIi bhAsae 43 sayANa majjhe lahaI pasaMsaNaM / / 55 / bhAsAe dose ya guNe ya jANiyA tIse ya duTThe parivajjae sayA / chasu saMjae sAmaNiye sayA jae vaejja vuddhe hiyamANulomiyaM // 56 // parikkhabhAsI sa niddha Ne dhunnamalaM pUrekaDaM susamAhiMi die cauvakasAyAvagae aNissie / ArAhae logamiNaM tahAM paraM / / 57 / / -fa af 11 -tti //
Page #54
--------------------------------------------------------------------------
________________ 44 dasaveAliyaM aTThamajjhayaNaM AyArapaNihI AyArappaNihiM laddhu jahA kAyavva bhikkhunnaa| taM bhe udAharissAmi ANupuvi suNeha me // 1 // puDhavi daga agaNi mAruya taNarukha sbiiygaa| tasA ya pANA jIva tti ii vuttaM mahesiNA / / 2 / / tesiM acchaNajoeNa niccaM hoyavvayaM siyaa| maNasA kAyavakkeNa evaM bhavai saMjae // 3 // puDhavi bhiti silaM leluneva bhide na sNlihe| tiviheNa karaNajoeNa saMjae susamAhie // 4 // . . suddhapuDhavIe na nisie sasarakkhammi ya AsaNe / pamajjittu nisIejjA jAittA jassa oggahaM // 5 // sIodagaM na sevejjA silAvuTu himANi ya / usiNodagaM tattaphAsuyaM paDigAhejja saMjae / / 6 // udaullaM appaNo kAyaM neva puche na saMlihe / samuppeha tahAbhUyaM no NaM saMghaTTae muNI // 7 // iMgAlaM agaNi acci alAyaM va sajoiyaM / na uMjejjA na ghaTTejjA no NaM nivvAvae muNI // 8 // tAliyaMTeNa patteNa sAhAvihuyaNeNa vA / na voejja appaNo kAyaM vAhiraM vA vi poggalaM / / 6 / / ..
Page #55
--------------------------------------------------------------------------
________________ * aTThamajhayaNaM taNarukkhaM na chidejjA phalaM mUlaM va kssii| AmagaM vivihaM bIyaM maNasA vi na patthae / / 10 / / gahaNesu na ciTThajjA vIesu hariesu vaa| .. udagammi tahA niccaM uttiMgapaNagesu vA // 11 / / tase pANe na hiMsejjA vAyA aduva kammuNA / uvaraoM savvabhUesu pAsejja vivihaM jagaM / / 12 / / aTThaH suhumAiM pehAe jAI jANittu sNje| . dayAhigArI bhUesu Asa ciTTha saehi vA // 13 / / kayarAi aTu suhamAI jAipucchejja sNje| imAI tAi mehAvI Aikkhejja viyavakhaNo / / 14 / / siNehaM pupphasuhumaM ca pANuttigaM taheva ya ! paNagaM bIya hariyaM ca aMDasuhumaM ca aTThamaM / / 15 / / evameyANi . jANittA savvabhAveNa sNje| appamatto. jae niccaM sardivadiyasamAhie / / 16 / / dhuvaM ca paDilehejjA jogasA pAyakaMbalaM / sejjamuccArabhUmi ca saMthAraM aduvAsaNaM / / 17 // uccAraM pAsavaNaM khelaM siMghANajalliyaM / phAsuyaM paDile hittA pariDhAvejja saMjae / 18 / / pavisittu parAgAraM pANaTThA bhoyaNassa vA / jayaM ciTTha miyaM bhAse Na ya rUvesu maNaM kare / / 16 // vahuM suNei kaNNehiM vahuM acchIhiM pecchai / na ya diTTa suyaM savvaM bhikkhU avakhAumarihai // 20 //
Page #56
--------------------------------------------------------------------------
________________ 46 dasaveAliyaM suyaM vA jar3a vA diTTha na lavejjovaghAiyaM / na ya keNai uvAeNaM gihijogaM samAyare / / 21 / / niTThANaM rasanijjUDhaM bhagaM pAvagaM ti vA / puTTho vA vi apuTTho vA lAbhAlAbhaM na niddise || 22 || na ya bhoyaNammi giddho care uMchaM ayaMpiro / aphAsuyaM na bhujejjA kI mudde siyAha // 23 // sannihi ca na kuvvejjA aNumAyaM pi saMjae / muhAjIvI asaMvaddhe havejja jaga nissie // 24 // apicche suhare siyA / lUvittI susaMtuTTha AsurataM na gacchejjA soccANaM jiNasAsaNaM // 25 // kaNNasokkhehi dAruNaM kavakasaM phAsaM kAraNa saddehiM pemaM nAbhinivesae ! ahiyAsae // 26 // khuhaM pivAsaM dussejjaM sIunhaM ahiyAse avbahio deha dukkhaM araI bhayaM / mahAphalaM / / 27 / / atyaMgayammi Aicce puratthA ya aNuggae ! AhAramAiyaM savvaM maNasA vina patthae // 28 // atitiNe acavale appabhAsI miyAsaNe / havejja uyare daMte thovaM lahUM na khisae // 26 // na bAhira paribhave attANaM na samukkase / suyalAbhe na majjejjA jaccA tavasiddhie // 30 // se jANamajANaM vA kaTTu AhammiyaM payaM / saMvate vippamappANaM vIyaM taM na samAyare // 31 //
Page #57
--------------------------------------------------------------------------
________________ aTThamajjhayaNaM. aNAyAraM paravakamma neva gUhe . na niNhave / suI sayA viyaDabhAve asaMsatte jidie / // 32 // . amohaM vayaNaM kujjA Ayariyassa mhppnno| taM parigijjha vAyAe kammuNA uvavAyae // 33 / / adhuvaM jIviyaM naccA siddhimaggaM viyaanniyaa| . viNiyaTejja . bhogesu AuM parimiyamappaNo // 34 // valaM thAmaM ca pehAe sddhaamaarogmppnno| khettaM kAlaM ca vinnAya tahappANaM nijujae / / 35 / / jarA jAva na pIlei vAhI jAva na vddddhii| jAvidiyA na hAyati tAva dhamma samAyare / / 36 / / . kohaM mANaM ca mAyaM ca lobhaM ca pApabaDhaNaM / vame cattAri dose u icchaMto hiyamappaNo / / 37 // koho pII paNAsei mANo vinnynaasnno| . mAyA mittANi nAsei loho savvaviNAsaNo / / 38 / / uvasameNa haNe kohaM mANaM maddavayA jiNe / mAyaM cajjavabhAveNa lobhaM saMtosao jiNe // 3 // koho ya mANo ya aNiggahIyA mAyA ya lobho ya pvddhddhmaannaa| cattAri e eM kasiNA kasAyA siMcaMti mUlAi puNabbhavassa / / 40 / / rAiNiesu viNayaM : paje dhuvasIlayaM sayayaM na hAvaejjA /
Page #58
--------------------------------------------------------------------------
________________ 48 dasaveAliyaM kummo vva alloNapalINagutto parakkamejjA tavasaMjamammi / / 41 // nihaM ca na vahamannejjA saMpahAsaM vivjje| mihokahAhi na rame sajjhAyammi rao sayA / / 42 // jogaM ca samaNadhammammi jUje aNalaso dhuvaM / jutto ya samaNadhammammi aTTha lahai aNuttaraM / / 43 // ihalogapArattahiyaM jeNaM gacchada soggii| .. vahussuyaM pajjuvAsejjA pucchejjattha viNicchyaM / / 44 / / / hatthaM pAyaM ca kAyaM ca paNihAya jiiNdie| alloNagutto nisie sagAse guruNo muNI / / 15 / / na pakkhao na purao neva kiccANa-piTuo! na ya Uru samAsejjA ciTThajjA guruNaMtie / / 46 // apucchio na bhAsejjA bhAsamANassa aNtraa| pidvimaMsaM na khAejjA mAyAmosaM vivajjae / / 47 // appattiyaM jeNa siyA AsU kUppejja vA pro| savvaso taM na bhAsejjA bhAsaM ahiyagAmiNi / / 48 // diTTa miyaM asaMdiddhaM paDipunnaM viyaMjiyaM / ayaMpiramaNuviragaM bhAsaM nisira attavaM // 46 // AyArapannattidharaM didivAyamahijjagaM / vaivikkhaliyaM taccA na taM uvahase mUNI // 50 // nakkhattaM sumiNaM jogaM nimittaM mata bhes| . gihiNo taM na Aikkhe - bhUyAhigaraNaM payaM / / 51 / /
Page #59
--------------------------------------------------------------------------
________________ ama annaTTha pagaDaM layaNaM bhaejja uccArabhUmisaMpannaM hatthapAyapaDicchinnaM avi vAsasai nAri 48 sayaNAsaNaM / itthI suvivajjiyaM / 52 / / vivittA ya bhave sejjA nArINaM na lave kahaM / gihisaMthavaM na kujjA kujjA sAhUhi saMthavaM / / 53 / / jahA kukkuDapoyassa nicca kulalao bhayaM / evaM khu vaMbhayArissa itthIviggahao bhayaM // 54 // cittabhitti na nijjhAe nAri vA sualaMkiyaM / bhakkharaM piva daTThaNaM diTThi paDisamAhare // 55 // vibhUsA itthisaMsaggI narassattagave sissa kaNNanAsavigappiyaM / baMbhayArI vivajjae / / 56 / / paNIyarasabhoyaNaM / visaM tAlauDaM jahA // 57 // aMgapaccaMga saMThANaM cArulla viyapehiyaM / itthINaM taM na nijjhAe kAmarAgavivaDDhaNaM / / 58 / / visaesu maNunnesu pemaM nAbhinivesae / aNiccaM tesi vinnAya pariNAmaM poggalANa u / / 56 / / poggalANa parINAmaM tesi naccA jahA tahA / viNIyataho vihare sIIbhUeNa appaNA / / 60 / / jAe saddhAe nikkhato pariyAyaTThANamuttamaM / tameva aNupAlejjA guNe Ayariyasammae // 61 //
Page #60
--------------------------------------------------------------------------
________________ 50 tavaM cimaM saMjamajogayaM ca sajjhAyajogaM ca sayA ahiTTae / sUre va seNAe samattamA uhe dasaveAliyaM alamappaNI hoi alaM paresi // 62 // sajjhAyasajjhANarayassa tAiNo apAvabhAvassa tave visujjhaI jaM si malaM purekaDaM rayassa / samIriyaM ruppamalaM va joiNA // 63 // se tArise dukkhasahe jir3a die sueNa jutte amame akiMcaNe / virAyaI kammaghaNammi avagae kasiNabhapuDAvagame va caMdimA // 64 // -tti bemi // +
Page #61
--------------------------------------------------------------------------
________________ navamaM aNaM ( paDhamo uddeso) navamaM ajjhayaNaM vijayasamAhI ( paDhamo udda so) thaMbhA va kohA va mayappamAyA gurussagAse viNayaM na sikkhe | so ceva u tassa abhUibhAvo phalaM va kIyassa vahAya hoi // 1 // je yAvi maMdi tti guruM viittA Dahare ime appasue tti naccA / hIlaMti micchaM paDivajjamANA pagaIe maMdA vi bhavaMti ege kareMti AsAyaNa te gurUNaM / / 2 / / - DaharA viya je suyavuddhovaveyA / suTTiappA AyAramaMtA guNa je hI liyA sihiriva bhAsa kujjA // 3 // je yAvi nAgaM DaharaM ti naccA AsAyae se ahiyAya hoi / evAyariyaM pihu hIlayaMto 51 AsI viso yAvi paraM suruTTho niyacchaI jAipahaM khu maMde // 4 // ki jIvanAsAo paraM tu kujjA / AyariyapAyA puNa appasannA avohiAsAyaNa natthi mokkho // 5 //
Page #62
--------------------------------------------------------------------------
________________ dasaveAliyaM jo pAvagaM jaliyamavakkamejjA AsIvisaM vA vi hu kovejjaa| jo vA visaM khAyai joviyaTTI esovamAsAyaNayA gurUNa // 6 // .... siyA hu se pAvaya no DahejjA AsIviso vA kuvio na bhavakhe / siyA visaM hAlahalaM na mAre na yAvi mokkho guruhIlaNAe / 7 / / ... jo pavvayaM sirasA bhettumicche suttaM va sIhaM paDivohaejjA / jo vA dae sattiagge pahAra esovamAsAyaNayA gurUNaM / / 8 / / . siyA hu sIseNa giri pi bhide siyA ha sIho kuvio na bhavakhe / siyA na bhidejja va sattiaggaM na yAvi movakho guruhIlaNAe / // 6 // AyariyapAyA puNa appasannA __ avohiAsAyaNa natthi mokkho| tamhA aNAvAha suhAbhikaMkhI guruppasAyAbhimuho ramejjA // 10 // jahAhiyaggI jalaNaM namase nANAhuImaMtapayAbhisittaM / evAyariyaM uciTThaejjA aNaMtanANovagao vi saMto // 11 //
Page #63
--------------------------------------------------------------------------
________________ . navamaM ajjhayaNaM (paDhamo uddeso) - jassaMtie dhammapayAi sikkhe . .. . tassaMtie veNaiyaM pauMje / sakkArae sirasA paMjalIo ..... kAyaggirA bho maNasA ya niccaM // 12 // lajjA dayA saMjama baMbhaceraM ____ kallANabhAgissa visohiThANaM / je me gurU sayayamaNusAsayaMti te haM gurU sayayaM pUyayAmi / / 13 / / ... jahA nisaMte tavaNaccimAlI . pabhAsaI kevalabhArahaM .. tu / evAyario suyasIlabuddhie ... ... virAyaI suramajJa va iMdo / / 14 / / jahA sesI . komuijogajutto - nakkhattatArAgaNaparivuDappA / khe sohaI vimale anbhamukke ... evaM gaNI sohai bhikkhumajhe / / 15 / / mahAgarA . AyariyA maheMsI samAhijoge suysiilbuddhie| saMpAviukAme . aNuttarAI .. ArAhae tosae dhammakAmI. / / 16 / / soccANa mehAvI subhAsiyAi . sussUsae . Ayariyappamatto / ArAhaittANa guNe - aNege . . se pAvaI siddhimaNuttaraM / / 17 // -tti bemi / /
Page #64
--------------------------------------------------------------------------
________________ 54 navamaM ajjhayaNaM viSayasamAhI ( bIo udda so ) mUlAo baMdhappabhavo dumassa sAhappasAhA viruhaMti pattA dasaveAliyaM khaMdhAo pacchA samuveMti sAhA / tao se pupphaM ca phalaM raso ya // 1 // evaM dhammassa viNao mUlaM paramo se mokkho / jeNa kitti suyaM sigdhaM nissesaM cAbhigacchaI // 2 // taheva dIsaMti je ya caMDe mie thaddhe duvvAI niyaDI saDhe / vujjhai se aviNIyappA kaTU soyagayaM jahA // 3 // viNayaM pi jo uvAeNaM coio kuppaI naro / divvaM so sirimejjaMti daMDeNa paDisehae // 4 // aviNIyappA uvavajjhA hayA gayA / duhamehaMtA AbhiogamuvaTTiyA || 5 // taheva suviNIyappA uvavajjhA hayA gayA / dIsaMti suhamehaMtA iDDhi pattA mahAyasA / / 6 / / taheva aviNIyappA logaMsi dIsaMti duhamehaMtA chAyA te naranArio / vigaliMdiyA // 7 // daMDasatyaparijuNNA asambha vayaNehi ya / kaluNA vivannachaMdA khuppivAsAe parigayA // 8 //
Page #65
--------------------------------------------------------------------------
________________ navamaM abhayaNaM (bIo uddeso) 55 logaMsi naranArio / taheva suviNIyappA dIsaMti suhamehaMtA iDDhi pattA mahAyasA // 6 // taheva aviNIyappA devA jakkhA ya gujjhagA / dIsaMti duhamehaMtA abhiogaTTiyA // 10 // taheva suviNIyappA devA jakkhA ya gujjhagA / dIsaMti suhamehatA iDDhi pattA S mahAyasA // 11 // je AyariyauvajjhAyANaM sUssUsAvayaNaMkarA / tesi sikkhA pavaDDhati jalasittA iva pAyavA // 12 // appaNaTThA paraTThA vA sippA uNiyANi ya / gihiNo uvabhogaTThA ihaloggassa kAraNA / / 13 / / jeNa baMdhaM vahaM ghoraM pariyAvaM ca dAruNaM / sikkhamANA niyacchaMti juttA te laliiMdiyA // 14 // te vitaM guruM pUyaMti tassa sippassa kAraNA / sakkAreMti namasaMti tuTThA tuTTA niddesavattiNo // 15 // kiM puNa je suyaggAho anaMta hiya kAmae / AyariyA jaM vae bhikkhU tamhA taM nAivatta // 16 // nIyaM sejjaM gaI ThANaM nIyaM ca AsaNANi ya / nIyaM ca pAe vaMdejjA nIyaM kujjA ya aMjali // 17 // saMghaTTaittA kAeNaM tahA uvahiNAmavi / khameha avarAhaM me vaejja na puNo ttiya // 18 // duggao vA paoeNaM coio vahaI rahaM / evaM dubuddhi kiccANaM vutto vRtto pakuvvaI // 16 //
Page #66
--------------------------------------------------------------------------
________________ 56 dasaveAliyaM.. AlavaMte lavate vA na nisejjAe paDissuNe / mottUNaM AsaNaM dhIro sussUsAe paDissuNe // 16 // kAlaM chaMdovayAraM ca paDile hittANa hejahiM / teNa teNa uvAeNa taM taM saMpaDivAyae // 20 // vivattI aviNIyassa saMpattI viNiyassa ya / jasseyaM duhao nAyaM sikkhaM se abhigacchai / / 21 // je yAvi caMDe maiiDiDhagArave pisuNe nare sAhasa hINapesaNe / . adiTTadhamme viNae akovie asaMvibhAgI na hu tassa movakho // 22 // niddesavattI guNa je gurUNaM suyatthadhammA viNayammi koviyA / taritta te ohamiNaM duruttaraM khavitta kammaM gaimuttamaM gayA // 23 // -tti vemi //
Page #67
--------------------------------------------------------------------------
________________ navamaM ajjhayaNaM (taio uddeso) navamaM ajjhayaNaM.. viNayasamAhI (taio udde so) AyariyaM . aggimivAhiyaggI . sussUsamANo pddijaagrejjaa| . AloiyaM.. iMgiyameva naccA .. jo chandamArAhayai sa pujjo // 1 // AyAramahA ... viNayaM. pauMje sussUsamANo parigijjha vakkaM / jahovaiTTha abhikaMkhamANo guru tu nAsAyayaI sa pujjo // 2 // rAiNiesu . viNayaM . piuMje ___ DaharA vi yaM je pariyAyajeTThA / niyattaNe vaTTai sccvaaii| ovAyavaM vakkakare sa pujjo // 3 // . annAyauMchaM / caraI visuddhaM javaNaTThayA samuyANaM ca nicca / aladdhayaM no paridevaejjA / ___ laddhaM na vikatthayaI sa pujjo // 4 // saMthArasejjAsaNabhattapANe appicchyA ailAbhe vi saMte / jo evamappANabhitosaejjA saMtosapAhannarae sa pujjo // 5 //
Page #68
--------------------------------------------------------------------------
________________ .dasaveAliyaM sakkA sahe AsAe kaMTayA ___ aomayA ucchahayA nareNaM / aNAsae jo u sahejja kaMTae vaImae kaNNasare sa pujjo // 6 // muhuttadukkhA hu havaMti kaMTayA ___ aomayA te vi tao suuddhraa| vAyAduruttANi duruddharANi verANuvaMdhoNi mahatbhayANi // 7 // samAvayaMtA vayaNAbhighAyA kaNNaMgayA dummaNiyaM jaNaMti / / dhammo tti kiccA paramaggasUre jidie jo sahaI sa pujjo // 8 // avaNNavAyaM ca parammuhassa paccakkhao paDiNIyaM ca bhAsaM / ohAriNi appiyakAriNi ca bhAsaM na bhAsejja sayA sa pujjo // 6 // alolue akkuhae amAI apisuNa yAvi adiinnvittii| no bhAvae no vi ya bhAviyappA ___ akouhalle ya sayA sa pujjo|| 10 / / guNehi sAhU aguNe hisAhU giNhAhi sAhU guNamuMca'sAhU / viyANiyA appagamappaeNaM jo rAgadosehiM samo sa pujjo // 11 //
Page #69
--------------------------------------------------------------------------
________________ ... navamaM ajjhayaNaM (taio uddeso) 56 . taheva DaharaM va mahallagaM vA itthIpumaM pavvaiyaM gihiM vA / . no hIlae no vi ya khisaejjA . thaMbhaM ca kohaM ca cae sa pujjo // 12 // je mANiyA sayayaM mANayaMti .jatteNa kannaM va nivesayaMti / te mANae mANarihe tavassI .. jiidie saccarae sa pujjo / / 13 / / tesiM gurUNaM guNasAgarANaM ___ soccANa mehAvi subhAsiyAI / care muNI paMcarae tigutto / caukkasAyAvagae sa pujjo // 14 // gurumiha sayayaM paDiyariya muNI jiNamayaniuNe abhigamakusale / dhuNiya rayamalaM purekaDaM . bhAsuramaulaM gaI gaye / / 15 / / -tti vemi //
Page #70
--------------------------------------------------------------------------
________________ dasaveAliyaM navamaM ajjhayaNaM viNayasamAhI (cauttho uddeso) suyaM me AusaM ! teNaM bhagavayA evamakkhAyaM-iha khalu therehiM bhagavaMtehiM cattAri viNayasamAhiTThANA pannattA / / sU0 1 / / kayare khalu te therehi bhagavaMtehiM cattAri viNayasamAhiTThANA pannattA ? / / sU0 2 / / ime khalu te therehiM bhagavaMtehiM cattAri viNayasamAhiDhANA pannattA, taMjahA-(1) viNayasamAhI (2) suyasamAhI (3) tavasamAhI (4) AyArasamAhI / viNae sae a tave AyAre niccaM pNddiyaa| abhirAmayaMti appANaM je bhavaMti jiiMdiyA // 1 // || sU0 3 // cauvihA khalu viNayasamAhI bhavai, taMjahA--(1) aNusAsijjato sussUsai (2) samma saMpaDivajjai (3) veyamArAhayai (4) na ya bhavai attasaMpaggahie / cautthaM payaM bhavai / bhavai ya ittha silogo-- pehei hiyANusAsaNaM sussUsai taM ca puNo ahiTThae / na ya mANamaeNa majjai viNayasamAhI AyayaTThie // 2 // / / sU0 4 //
Page #71
--------------------------------------------------------------------------
________________ 61 '' navamaM ajjhayaNaM (cautyo uddeso) .. . cauvivahA khalu suyasamAhI. bhavai, taMjahA-(1) suyaM me - bhavissai tti ajjhAiyavvaM bhavai (2) egaggacitto bhavissAmi .. tti ajjhAiyavvaM bhavai (3) appANaM ThAvaissAmi tti ajjhA- iyavvaM bhavai (4) Thio paraM ThAvaissAmi tti ajjhAiyavvaM bhavai / cautthaM payaM bhv| . .. .. . . bhavai ya itthaM silogo- .. nANamegaggacitto ya Thio ThAvayaI prN| suyANi ya ahijjittA rao suyasamAhie / / 3 / / // sU0 5 // cauvvihA khalu tavasamAhI bhavai, taMjahA -(1) no ihalogaTThayAe tavamahilajjA (2) no paralogaTTayAe tavamahitujjA (3) kittivaNNasaddasilogaTThayAe tavamahijjA (4) nannattha nijjaraTTayAe tavamahichejjA / cautthaM payaM bhavai / bhavai ya ittha silogo - vivihaguNatavorae ya niccaM - bhavai nirAsae nijjaraTThie / __ tavasA . dhuNai . purANapAvagaM -- jutto sayA tavasamAhie // 4 // // suu06|| caubihA khalu AyArasamAhI bhavai, taMjahA--(1) no ihalogaTTayAe AyAramahichejjA (2) no paralogaTThayAe AyAramahichejjA (3) no kittivaNNasasilogaTThayAe AyAramahichejjA (4) nannattha ArahaMtehiM heUhiM AyAramahichejjA / cautthaM payaM bhavai /
Page #72
--------------------------------------------------------------------------
________________ dasavaimAliyaM bhavai ya ittha silogojiNavayaNarae atitiNe paDipuNNAyayamAyayaTThie / AyArasamAhisaMvuDe bhavai ya daMte bhAvasaMghae // 5 // // sU0 7 // abhigama cauro samAhio suvisuddho susmaahiyppo| viulahiyasuhAvahaM puNo / kuvvai so payakhemamappaNo / / 6 / / jAimaraNAo muccaI itthaMthaM ca cayai svvso| siddhe vA bhavai sAsae deve vA apparae mahiDDhie / / 7 / / -tti vemi //
Page #73
--------------------------------------------------------------------------
________________ dasamajhayaNaM dasamajjhayaNaM sa-bhikkhu nikkhammamANAe . vuddhavayaNe __niccaM cittasamAhio hvejjaa| itthINa vasaM na yAvi gacche baMtaM no paDiyAyaI je sa bhikkha // 1 // puDhavi na khaNe na khaNAvae sIodagaM na pie na piyaave| agaNisatthaM jahA . sunisiyaM - taM na jale na jalAvae je sa bhikkhU / / 2 / / anileNa na vIe na vIyAvae hariyANi na chide na chidaave| vIyANi sayA vivajjayaMto saccittaM nAhArae je sa bhikkhU // 3 // vahaNaM tasathAvarANa hoi puDhavitaNakaTThanissiyANaM . / tamhA uddesiyaM na bhuje no vi pae na payAvae je sa bhikkhU // 4 // roiya nAyaputtavayaNe attasame mannejja chappi kaae| - paMca ya phAse mahavvayAI . paMcAsavasaMvare je sa bhikkhU // 5 //
Page #74
--------------------------------------------------------------------------
________________ dasaveAliyaM .. 64 cattAri vame . sayA kasAe / dhuvajogI ya havejja buddhavayaNe / ahaNe nijjAyarUvarayae gihijogaM parivajjae je sa bhikkha // 6 // sammaddiTThI sayA amUDhe atthi ha nANe tave saMjame ya / tavasA dhuNai purANapAvagaM maNavayakAyasusaMvuDe je sa bhikkhU / / 7 / / taheva asaNaM pANagaM vA vivihaM khAimasAimaM lbhittaa| hohI aTTho sue pare vA ' taM na nihe na nihAvae je sa bhikkhU // 8 // taheva asaNaM pANagaM vA vivihaM khAimasAimaM lbhittaa| chaMdiya sAhammiyANa bhuje bhoccA sajjhAyarae ya je sa bhikkha / / 6 // na ya vuggahiyaM kahaM kahejjA na ya kuppe nihuidie pasaMte / saMjamadhuvajogajutte. uvasaMte aviheDae je sa bhikkhU / / 10 / / jo sahai ha gAmakaMTae .:: . akkosapahAratajjaNAo y| ... bhayabheravasahasaMpahAse . . samasuhadukkha sahe ya je sa bhikkhU // 11 //
Page #75
--------------------------------------------------------------------------
________________ . dasamajhayaNaM ... . paDimaM . paDivajjiyA * masANe 'no bhAyaeM bhayabheravAI diss| vivihaguNatavorae ya niccaM / na sarIraM cAbhikakhaI je sa bhikkhU // 12 // ... vosaThThacattadehe.. .. akkuThe va hae va lUsie vA / puDhavi same .. muNI havejjA ...... aniyANe akouhalle ya je sa bhikkha // 13 // asaI abhibhUya kAeNa. parIsahAI __ samuddhare * jAipahAo appayaM / viittu jAImaraNaM mahanbhayaM tave rae sAmaNie je sa bhikkhU / / 14 / / hatthasaMjae ... pAyasaMjae vAyasaMjae saMjaiMdie / ajjhapparae . ' susamAhiyappA suttatthaM ja viyANaMI je sa bhikkhU / / 15 / / uvahimmi samucchie agiddhe ___ annAyauMchaM pula nippulaae| kayavikkayasannihio virae' savvasaMgAvagae ya je sa bhikkhU / / 16 // alola bhikkhU na rasesu giddhe uMchaM care jIvienAbhikaMkhe / iDDhi ca sakkAraNa pUyaNaM ca cae ThiyappA aNihe je sa bhikkhU // 17 //
Page #76
--------------------------------------------------------------------------
________________ dasaAliyaM. na vaejmAni alIle aMgAlo mujjana tNbejjaa| jANiya patteyaM pAya attANa na nAmulakAsa je sa bhivana / / 18 // nAmale na ra navajAta na lAmamane na nueNamatte / mAra, navyA vivaujatA mAmalA jena nivanA / / 16 // mAya mahAmaNI a dinoTAbapAI parapi / mAmilAmA 20 .
Page #77
--------------------------------------------------------------------------
________________ : raivakkA (paDhamA cUliyA). . 67 raivakkA (paDhamA cUliyA) ... iha khalu bho ! pavvaieNaM, uppannadukkheNaM, saMjame arai samAvannacitteNaM, ohANuppehiNA aNohAieNaM ceva, hayarassigayaMkusa-poyapaDAgAbhUyAI imAiM aTThArasa ThANAI samma saMpaDile hiyavvAiM bhavaMti / taMjahA. .. 1-haM bho ! dussamAe duppajIvI / . 2-lahussagA ittariyA gihINaM kaambhogaa| .. 3-bhujjo ya sAivahulA maNussA / 4-ime ya me dukkhe na cirakAlovaTThAI bhavissai / ' 5--omajaNapurakkAre / 6-vaMtassa ya paDiyAiyaNaM / 7-ahrgivaasovsNpyaa| 8-dullabhe khalu bho ! gihINaM dhamme gihivAsamajhe vsNtaannN| 6-Ayake se vahAya hoi| * . 10-saMkappe se vahAya hoi| 11-sovakkese gihavAse / niruvakkese pariyAe / 12-baMdhe gihavAse / mokkhe pariyAe / 13-sAvajje gihavAse / aNavajje pariyAe / 14-bahusAhAraNA gihINaM kAmabhogA / / 15--patteyaM puNNapAvaM // 16-aNicce khalu bho ! maNuyANa jovie kusaggajala viducaMcale /
Page #78
--------------------------------------------------------------------------
________________ 68 dasaveAliya 17 - bahuM ca khalu bho pAvaM kammaM pagaDaM || 18 - pAvANaM ca khalu bho ! kaDANaM kammANaM puvvi ducciNNANaM duppaDikaMtANaM veyaittA movakho, natthi aveyaittA, tavasA vA jhosattA aTThArasamaM payaM bhavai // sU0 1 // bhavai ya ittha silogo jayA ya cayaI dhammaM aNajjo bhogakAraNA / se tattha mucchie vAle AyaI nAvavujjhai // 1 // jayA ohAvio hoi iMdo vA paDio chamaM / savvadhamma paribbhaTTho sa pacchA paritappai // 2 // jayA ya vaMdimo hoi pacchA hoi avaMdimo / devayA va cuyA ThANA sa pacchA paritappai // 3 // jayA ya pUimo hoi pacchA hoi apUimo / rAyA va rajjapanbhaTTho sa pacchA paritappai // 4 // jayA ya mANimo hoi pacchA hoi amANimo / seTThi vva kavvaDe chUDho sa pacchA paritappai // 5 // jayA ya therao hoi samaivakaMtajovvaNo | maccho vva galaM gilittA sa pacchA paritappa || 6 || jayA ya kukuDaMvassa kutattIhiM vihammai / hatthI va baMdhaNe vo sa pacchA paritappai // 7 // puttadAraparikiNNo mohasaMtANasaMta | paMkosanno jahA nAgo sa pacchA paritappai // 8 //
Page #79
--------------------------------------------------------------------------
________________ rakkA ( paDhamA cUliyA ) ajja AhaMgaNI huto bhAviyappA jaI haM ramato pariyAe sAmaNNe vahussuo / jiNadesie // 6 // mahesiNaM / devalogasamANoM u pariyAo rayANaM arayANaM tu mahAnirayasAriyo // 10 // amarovamaM jANiya sokkhamuttamaM rayANa pariyAe tahArayANaM / niraovamaM jANiya dukkhamuttamaM ramejja tamhA pariyAya paMDie / 11 // dhammAu bhaTTha sirio vaveyaM jannagiMga vijjhAyamiva pateyaM / holaMti NaM dubvihiyaM kusIlA dADhuddhiyaM ghoravisaM va nAgaM // 12 // ihe dhammo ayaso akittI dunnAmadhejjaM ca pihujjaNammi | cussa dhammAu ahammaseviNo 68 saMbhinnavittassa ya TThao gaI // 13 // bhujattu bhogAi pasajjha ceyasA tahAvihaM kaTTu asaMjama vahuM / gaI ca gacche aNabhijjhiyaM duhaM vohI se no sulabhA puNo puNo || 14 || imassa tA neraiyassa jaMtuNo duhovaNIyassa kile savattiNo / paliodamaM jhijjai sAgarIvamaM . kimaMga puNa majjha imaM maNoduhaM ? / / 15 / /
Page #80
--------------------------------------------------------------------------
________________ 70 dasaveAliyaM . na me ciraM duvakhamiNaM bhavissaI asAsayA bhogapivAsa jNtunno| na ce sarIreNa imeNavessaI avissaI jIviyapajjaveNa me // 16 // jassevamappA u havejja nicchio caejja dehaM na u dhammasAsaNaM / taM tArisaM no payaleMti iMdiyA utavAyA va sudaMsaNaM giriM // 17 // icceva saMpassiya vuddhimaM naro AyaM uvAyaM vivihaM viyaanniyaa| kAeNa vAyA adu mANaseNaM tiguttigutto jiNavayaNamahiTiThajjAsi // 18 // -tti vemi / /
Page #81
--------------------------------------------------------------------------
________________ viiyA cUliyA vivittacariyA (biiyA cUliyA ) cUliyaM tu pavakkhAmi suyaM kevalibhAsiyaM / jaM suNittu sapunnANaM dhamme uppajjae maI // 1 // aNusoyapaTThieva hujaNammi paDisoyaladdhalakkheNaM / paDasoyameva appA dAyavvo houkAmeNaM // 2 // aNusoyasuhologo paDisoo Asavo suvihiyANaM / aNasoo saMsAro paDisoo tassa uttAro // 3 // tamhA AyAraparakkameNa saMvarasamA hivahuleNaM / cariyA guNA ya niyamA ya hoMti sAhUNa daTuvvA // 4 // aNieyavAsI samuyANacariyA annAyauMchaM parikkayA ya / appovahI kalahavivajjaNA ya 71 vihAracariyA isiNaM pasatthA // 5 // AiNNaomANavivajjaNA ya osannadiTThAha bhattapANe saMsadRkappeNa carejja bhikkhU tajjAyasaMsaTha jaI jaejjA // 6 // amajjamaMsAsi amaccharIyA abhivakhaNaM nivvigaI gayA ya /
Page #82
--------------------------------------------------------------------------
________________ 72 abhikkhaNaM kAussaggakArI sajjhAyajoge payao havejjA // 7 // dasaveAliyaM na paDinnavejjA sayaNAsaNAI sejjaM nisejjaM taha bhattapANaM / gAme kule vA nagare va dese mamattabhAvaM na kahiMpi kujjA // 8 // gihiNo veyAvaDiyaM na kujjA abhivAyaNaM baMdaNa pUyaNaM ca / asaMki liTThehi samaM vasejjA muNI carittassa jao na hANI || 6 || na yA labhejjA niuNaM sahAya guNAhiyaM vA guNao samaM vA / ekko vi pAvAI vivajjayaMto viharejja kAmesu asajjamANo || 10 || saMvaccharaM cAvi paraM pamANaM vIyaM ca vAsaM na tahiM vasejjA / suttassa maggeNa carejja bhivakha suttassa attho jaha ANavei // 11 // jo puvvarattAvararattakAle saMpikkhaI ki mekarDa ? kiM ca me kicca sesaM ? appagamappaeNaM / ki sakkaNijjaM na samAyarAmi ? // 12 // kiM me paro pAsai ? kiM ca appA ? ki vAhaM khaliyaM na vivajjayAmi ?
Page #83
--------------------------------------------------------------------------
________________ .. 'biiyA cUliyA icceva sammaM aNupAsamANo * aNAgayaM no paDibaMdha kujjA / / 13 // . jattheva pAse kai duppauttaM - kAeNa vAyA adu mANaseNaM / tattheva dhIro paDisAharejjA . .. Ainnao khippamiva khalINaM / / 14 / / jasserisA joga jiiMdiyassa . dhiimao sappurisassa niccN| tamAhu. loe paDivuddhajIvI .... so...jIvai saMjamajIvieNaM // 15 // appA khalu sayayaM rakhiyavvo .. savidiehiM susamAhiehiM / arakkhio jAipahaM uvei surakkhio savvaduhANa muccai / / 16 / / -tti vemi // dasaveAliyaM sammatta
Page #84
--------------------------------------------------------------------------
________________ uttara jjha yaNaM paDhamaM ajjhayaNaM viSayasuyaM saMjogA vippamukkassa aNagArassa bhikkhunno| viNayaM pAukarissAmi ANupudvi suNeha me / / 1 // ANAnisakare gurUNamUvavAyakArae / iMgiyAgArasaMpanne se viNIe tti vuccaI // 2 // .. ANA'niddesakare guruunnmnnuvvaaykaare| paDiNIe asaMvuddhe aviNIe tti vuccaI // 3 // jahA suNI pUikaNNI nikkasijjai svvso| .. evaM dussIlapaDiNIe muharI nikkasijjaI // 4 // kaNakuNDagaM caittANaM viTThe bhujai suuyre| . evaM sIlaM caittANaM dussIle ramaI mie // 5 // suNiyA'bhAvaM sANassa sUyarassa narassa ya / viNae Thavejja appANaM icchanto hiyamappaNo / / 6 / / tamhA viNayamesejjA sIlaM paDilabhe jo| vuddhaputta niyAgaTTho na nikkasijjai kaNhuI / / 7 / / nisante siyA'muharI vRddhANaM antie syaa| . aTThajuttANi sikkhejjA niraTThANi u vajjae / / 8 / / aNusAsio na kuppejjA khaMti sevijja pnnddie| khuDDahiM saha saMsaggi hAsaM kIDaM ca vajjae / / 6 / /
Page #85
--------------------------------------------------------------------------
________________ paDhama ajjhayaNaM . . . 75. mA ya caNDAliyaM kAsI vayaM mA ya aalve| . kAleNa ya ahijjittA tao jhAejja eggo||10|| Ahacca caNDAliyaM kaTu na niNhavijja kayAi vi| kaDaM kaDe tti bhAsejjA akaDaM no kaDe tti ya / / 11 // mA galiyasse va kasaM vayaNamicche puNo punno| kasaM va daThThamAiNNe . pAvaga parivajjae // 12 // .. aNAsavA . thUlavayA kusIlA ..... mipi caNDaM pakareMti siisaa| cittANuyA lahu dakkhovaveyA .. pasAyae te hu durAsayaM pi // 13 // nApuTTho vAgare kiMci puTho vA nAliyaM ve| kohaM asaccaM kavvejjA dhArejjA piyamappiyaM // 14 // appA ceva dameyavvo appA hu khalu duddmo| appA danto suhI hoi assi loe parattha ya / / 15 / / varaM me appAdanto saMjameNa taveNa * y| mAhaM parehi dammanto vandhaNehi vahehi ya 11.16 // paDiNIyaM ca vuddhANaM vAyA aduva kammuNA / ... AvI vA jai vA rahasse neva kujjA kayAi vi / / 17 // na pakkhao na purao neva kiccANa pittttho| na juje UruNA Uru sayaNe no paDissuNe / / 18 / / neva palhatthiyaM kujjA pakkhapiNDaM va sNje| pAe pasArie vAvi na ciThe guruNantie / / 16 / / .
Page #86
--------------------------------------------------------------------------
________________ 76 'uttarajjhayaNaM .. AyariehiM vAhinto tusiNIo na kayAi vi| . pasAyapehI niyAgaTThI uvaciThe gurusayA / / 20 // Alavante lavante vA na nisIejja kayAi vi| caiUNamAsaNaM dhIro jao jattaH paDissuNe / / 21 // AsaNagao na pacchejjA neva sejjAgao kyaa| AgammukkaDuo santo pucchejjA paMjalIuDo // 22 // evaM viNayajuttassa sattaM atthaM ca tadubhayaM / pucchamANassa sIsassa vAgarejja jahAsuyaM // 23 // musaM parihare bhikkha na ya ohAriNi vae / bhAsAdosaM parihare mAyaM ca vajjae sayA / / 24 // na lavejja puTTho sAvajjaM na niraThaM na mammayaM / appaNaTThA paraTThA vA ubhayassantareNa vA / / 25 // samaresu agAresu sandhIsu ya mhaaphe| . ego egithie saddhiM neva ciThe na saMlave / / 26 / / jaM me vuddhANasAsanti sIeNa pharuseNa vaa| mama lAbho tti pehAe payao taM paDissuNe / / 27 / / aNusAsaNamovAyaM dukkaDassa ya coyaNaM / hiyaM taM mannae paNNo vesaM hoi asAhuNo / / 28 / / hiyaM vigayabhayA buddhA pharusaM pi aNusAsaNaM / vesaM taM hoi mUDhANaM khantisohikaraM payaM / / 26 // : AsaNe uciTThajjA aNucce akue thire / appuTThAI nirulAI nisIejjappakukkue // 30 // .
Page #87
--------------------------------------------------------------------------
________________ 77. ___ paDhamaM ajjhayaNaM kAleNa nivakhame bhikkhU kAleNa ya pddikkme| . akAlaM ja vivajjittA kAle kAlaM samAyare // 31 // parivADIe na ciThejjA bhikkha dattesaNaM cre| paDirUveNa esittA miyaM kAleNaM bhakkhae // 32 // nAidUramaNAsanne nannesi ckkhphaaso| ego ciTThajja bhattaTThA laMghiyA taM naikkame // 33 / / nAiucce va nIe vA nAsanne naaidro| phAsayaM parakaDaM piNDaM paDigAhejja saMjae // 34 // appapANe'pavIyaMmi paDicchannaMmi saMvuDe / samayaM saMjae bhuje jayaM aparisADiyaM // 35 // sukaDe tti supakke tti succhinne suhaDe maDe / suNiTThie sulaTTha tti sAvajjaM vajjae muNI // 36 / / ramae paNDie. sAsaM hayaM bhaI va vaahe| vAlaM sammai sAsanto galiyassaM va vAhae // 37 / / . khaDDayA me caveDA me akkosA ya vahA ya me| kallANamaNusAsanto pAvadiTThi tti mannaI // 38 // putto me bhAya nAi tti sAhU kallANa mnnii| pAvadiTThI u appANaM sAsaM dAsaM va mannaI / / 36 // na kovae AyariyaM appANaM pina kovae / vuddhovaghAI na siyA na siyA tottagavesae // 40 // AyariyaM kuviyaM naccA pattieNa psaaye| vijjhavejja paMjaliuDo vaejja na puNo tti ya // 41 / /
Page #88
--------------------------------------------------------------------------
________________ dhammajjiyaM ca vavahAraM vuddhehAyariyaM syaa| tamAyaranto vavahAraM garahaM nAbhigacchaI / / 42 / / maNogayaM vakkagayaM jANittAyariyassa u| taM parigijjha vAyAe kammuNA uvvaaye|| 43 / / vitte acoie niccaM khippaM havai sucoie| jahovailaiM sukayaM kiccAI kuvbaI sayA / / 44 // naccA namai mehAvI loe kittI se jaaye| havaI kiccANaM saraNaM bhUyANaM jagaI jahA / / 45 / / pujjA jassa pasIyanti saMvuddhA puvvasaMthayA / pasannA lAbhaissanti viulaM aTThiyaM suyaM / / 46 / / sa pujjasatthe suviNIyasaMsae __maNoruI ciTThai kammasaMpayA / tavosamAyArisamAhisaMbuDe mahajjuI paMcavayAiM pAliyA // 47 // sa devagandhavvamaNussapUie caittu dehaM malapaMkapuvvayaM siddhe vA havai sAsae deve vA apparae mahiDDhie / / 48 / / -tti vemi / /
Page #89
--------------------------------------------------------------------------
________________ . . "vIyaM ajjhayaNaM parIsahapavibhattI sU0 1-suyaM me, AusaM ! teNaM bhagavayA evamakkhAyaM iha khalu vAvIsaM parIsahA samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA, je bhikkhU soccA, naccA, jiccA, abhibhUya, bhivakhAyariyAe parivvayanto puTTho no vihnnejjaa| sU0 2-kayare khalu te vAvIsaM parIsahA samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA je bhikkha soccA, naccA, jiccA, abhibhUya, bhikkhAyariyAe parivvayanto puTTho no vihannejjA? sU0 3-ime khalu te vAvIsaM parIsahA samajeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA, je bhikkhU soccA, naccA, jiccA, abhibhUya, bhikkhAyariyAe parivvayanto puTTho no vihannejjA, taM jahAM 1 digichAparIsahe, 2. pivAsAparIsahe, 3. sIyaparIsahe, 4.. usiNaparIsahe, 5. daMsamasayaparIsahe, 6. acelaparIsahe, 7. araiparIsahe, 8. itthIparIsahe, 6. cariyAparIsahe 10. nisIhiyAparIsahe, 11. sejjAparIsahe, . 12. akkosaparIsahe, 13. vahaparIsahe, 14. jAyaNAparIsahe, 15. alAbhaparIsahe, 16. rogaparIsahe, 17 taNaphAsaparIsahe, 18. jallaparIsahe, 16. sakkArapurakkAraparIsahe, 20. pannAparIsahe, 21. annANaparIsahe, 22. dNsnnpriishe| . parIsahANaM pavibhattI kAsaveNaM paveiyA / : taM bhe udAharissAmi ANupuvi suNeha me // 1 //
Page #90
--------------------------------------------------------------------------
________________ uttarajjhayaNaM (1) digichAparIsahe digichAparigae dehe tavassI bhikkhu thAmavaM / na chinde na chindAvae na pae na payAvae // 2 // kAlIpavvaMgasaMkAse kise dhmnnisNte| mAyanne asaNapANassa adINamaNaso care // 3 // (2) pivAsAparIsahe tao puTTho pivAsAe doguchI ljjsNje| sIodagaM na sevijjA viyaDassesaNaM care // 4 // chinnAvAesu panthesu Aure supivaasie| parisukka muhe'dINe taM titikkhe parIsaha // 5 // (3) sIyaparIsahe carantaM virayaM lUhaM sIyaM phusai egyaa| nAivelaM muNI gacche soccANaM jiNasAsaNaM // 6 // na me nivAraNaM atthi chavittANaM na vijjii| . ahaM tu aggi sevAmi ii bhikkhU na cintae / / 7 / / (4) usiNaparIsahe usiNapariyAveNaM paridAheNa tjjie|| ghisu vA pariyAveNaM sAyaM no paridevae // 8 // uhAhitatte mehAvI siNANaM no vi ptthe| gAyaM no parisiMcajjA na vIejjA ya appayaM // 6 //
Page #91
--------------------------------------------------------------------------
________________ bIyaM abhaya 81 (5) daMsamasayaparI sahe samareva mahAmunI | puTTho ya daMsamasa ehiM nAgo saMgAmasIse vA sUro abhihaNe paraM // 10 // na saMtase na vArejjA maNaM pi na paosae / uvehe na haNe pANe bhuM jante maMsasoNiyaM // 11 // (6) acela parIsahe : parijuNNehi vatthehi hokkhAmi tti acelae / aduvA sacelae hokkhaM ii bhikkhU na cinta // 12 // egayAjcelae hoi sacele yAvi egayA / nANI no paridevae // 13 // eyaM dhammahiyaM naccA (7) araiparI mahe rIyantaM aNagAraM akiMcaNaM / gAmANugAmaM araI aNappavise taM titikkhe parIsahaM // 14 // araI piTThao kiccA virae Ayaraviikhae / dhammArAme nirArambhe uvasante muNI care / / 15 / / (= ) itthIparIsahe saMgo esa maNassANaM jAo logaMmi itthio | jassa eyA parinnAyA sukaDaM tassa sAmaNNaM / / 16 / / evamAdAya mehAvI paMkabhUyA u itthio | no tAhi viNihannejjA carejjattagavesae / / 17 / / (e) cariyAparIsa he : ega evaM care lADhe abhibhUya parIsahe / gAme vA nagare vAvi nigame vA rAyahANieM // 18 // 1
Page #92
--------------------------------------------------------------------------
________________ 82 uttarabhayaNaM asamANo care bhikkhU neva kujjA pariggahaM / asaMsatto gihatthe hiM aNieo parivva // 16 // (10) nisIhiyAparI sahe susANe sunnagAre vA rukkhamUle va egao / akukkuo nisIejjA na ya vittAsae paraM // 20 // tattha se ciTTamANassa uvasaggAbhidhArae | saMkAbhIo na gacchejjA uTTittA annamAsaNaM / / 21 / / (11) sejjAparIsahe uccAvayAhi sejjAhiM tavassI bhikkhu thAmavaM / nAivelaM vinnejjA pAvadiTTI vihannaI // 22 // kallANaM adu pAvagaM / pairikkuvassayaM laGkaM kimerAyaM karissai evaM tatthahiyAsae // 23 // (12) akkosaparIsahe akkosejja paro bhikkhaM na tesi paDisaMjale / sariso hoi vAlANaM tamhA bhikkhU na saMjale // 24 // soccANaM pharusA bhAsA dAruNA gAmakaNTagA / tusiNIo uvehejjA na tAo maNasIkare // 25 // (13) vahaparIsa he hatho na saMjale bhivakha maNaM pi na paosae / titikkhaM paramaM naccA bhikkhudhammaM vicitae // 26 // dantaM haNejjA koi katthaI / samaNaM saMjayaM natthi jIvassa nAsu tti evaM pehejja saMjae // 27 //
Page #93
--------------------------------------------------------------------------
________________ bIyaM ajbhayaNaM (14) jAyaNAparIsahe dukkaraM khalu bho niccaM aNagArassa bhikkhuNo / savvaM se jAiyaM hoi natthi kici ajAiyaM // 28 // goyaraggapaviTThassa pANI no suppasArae / seo agAravAsu tti ii bhikkhU na cinta // 26 // (15) alAbhaparIsahe paresu ghAsamesejjA bhoyaNe pariNiTTie / laddhe piNDe aladdhe vA nANutappejja saMjae // 30 // ajjevAhaM na lavbhAmi avi lAbho sue siyA / jo evaM paDisaMcikkhe alAbho taM na tajjae / / 31 / / (16) rogaparIsa he naccA uppaiyaM dukkha' adINo thAvae pannaM puTTho tegicchaM nAbhinandejjA nAbhinandejjA A verNAe duhaTTie / tatthahiyAsae // 32 // saMcikkhattagavesa | evaM khu tassa sAmaNNaM jaM na kujjA na kArave // 33 // (17) taNaphAsaparIsa acelagassa luhassa saMjayasa tavasiNo / taNesu sayamANassa hujjA gAyavirAhaNA // 34 // Ayavassa nivAeNaM aulA havaI veyaNA | evaM naccA na sevanti tantujaM taNatajjiyA / / 35 / / (18) jallaparIsahe kilinnagAe mehAvI paMkeNa va raeNa vA / ghisu vA paritAveNa sAyaM no paridevae // 36 //
Page #94
--------------------------------------------------------------------------
________________ 84 uttarajjhayaNaM veejja nijjarApehI AriyaM dhamma'NuttaraM / jAva sarIrabheu tti jallaM kAraNa dhArae / / 37 / / (16) sakkArapurakkAraparIsahe abhivAyaNamabhaTTANaM sAmI kujjA nimantaNaM / je tAiM paDisevanti na tesi pIhae muNI / / 38 / / aNukkasAI appicche annAesI alolue| rasesu nANugijjhejjA nANatappejja pannavaM / / 36 // (20) pannAparIsahe se nUNaM mae putvaM kammANANaphalA kaDA / jeNAhaM nAbhijANAmi puTTho keNai kaNhuI // 40 // aha pacchA uijjanti kammANANaphalA kaDA / evamassAsi appANaM naccA kammavivAgayaM / / 41 / / (21) annANaparIsahe niraTThagammi virao mehuNAo susNvuddo| jo sakkhaM nAbhijANAmi dhammaM kallANa pAvagaM / / 42 / / tavovahANamAdAya paDimaM paDivajjao / evaM pi viharao me chaumaM na niyaTTaI // 43 // (22) daMsaNaparIsahe natthi nUNaM pare loe iDaDhI vAvi tvssinno| aduvA vaMcio mi tti ii bhikkhU na cintae // 44 / / abhU jiNA asthi jiNA avAvi bhvissii| musaM te evamAhaMsu ii bhikkhU na cintae / / 15 / / ee parIsahA savve kAsaveNa paveiyA / je bhikkhU na vihannejjA puTTho keNai kaNhuI / / 46 / / .. -tti vemi / /
Page #95
--------------------------------------------------------------------------
________________ taiyaM ajjhayaNaM taiyaM ajjhayaNaM cAuraMgijja cattAri parabhaMgANi dullahANIha jantuNo / mANusattaM suI saddhA saMjamaMmi ya voriyaM // 1 // samAvannANa saMsAre nANAgottAsu jAisu / / kammA nANAvihA kaTu puDho vissaMbhiyA payA // 2 // egayA devaloesu naraesu vi egyaa| egayA AsuraM kAyaM AhAkamme hi gacchaI / / 3 / / egayA khattio hoi tao cnnddaalvokkso| tao kIDapayaMgo ya tao kunthupivIliyA // 4 // evamAvaTTajoNIsupANiNo kammakivvisA / na nivijjanti saMsAre savvaTThasu va khattiyA / / 5 / / kammasaMgehiM sammUDhA dukkhiyA vahuveyaNA / amANusAsu joNIsu viNihammanti pANiNo // 6 // kammANaM tu pahANAe ANupuvvI kayAi u / jIvA sohimaNuppattA Ayayanti maNussayaM // 7 // mANussaM viggahaM laddhaM suI dhammassa dullahA / jaM soccA paDivajjanti tavaM khantimahiMsayaM / / 8 // Ahacca savaNaM laddhaM saddhA paramadullahA / soccA. neAuyaM maggaM vahave paribhassaI // 6 //
Page #96
--------------------------------------------------------------------------
________________ 86 suiM ca laGkaM saddhaM ca vIriyaM puNa dullahaM / bahave royamANA vi no eNaM b mANusattami AyAo jo dhammaM tavassI vIriyaM laddha saMvuDe uttarAyaNaM paDivajjae || 10 || socca sahe / niguNe rayaM / / 11 / / sohI ujjuyabhUyassa dhammo suddhassa ciTThaI | nivvANaM paramaM jAi ghayasita vva pAvae // 12 // vigiMca kammuNo he jasaM saMciNu khantie / pADhavaM sarIraM hiccA uDDhaM pakkamaI disaM // 13 // visAlisehi sIlehiM jakkhA uttarauttarA / mahAsukkA va dippantA mannantA apuNaccavaM // 14 // appiyA devakAmANaM kAmarUvaviubviNo / uDDha kappesu ciTThanti puvvA vAsasayA bahU // 15 // tattha ThiccA jahAThANaM javakhA Aukkhae cuyA / uventi mANusa joNi se dasaMge'bhijAyaI / 16 / / khettaM vatthu hiraNNaM ca pasavo dAsaporusaM / cattAri kAmakhandhANi tattha se uvavajjaI // 17 // cauraMgaM dullahaM mattA saMjamaM tavasA ghuyakammaMse siddhe mittavaM nAyavaM hoi uccAgoe ya vaNNavaM / appAyake mahApanne abhijAe jasovale // 18 // bhoccA mANussae bhoe appaDirUve ahAuyaM / puvvaM visuddhasaddhamme kevalaM vohiM vujjhiyA // 16 // paDivajjiyA | havai sAsae || 20 // -tti vemi ||
Page #97
--------------------------------------------------------------------------
________________ - cautyaM ajjhayaNaM . . cautyaM ajjhayaNaM asaMkhayaM asaMkhayaM joviya mA pamAyae jarovaNIyassa hu natthi tANaM / evaM viyANAhi jaNe pamatte - kaNNU vihiMsA ajayA gahinti / / 1 / / je pAvakammehi dhaNaM maNUsA . samAyayantI amaI gahAya / pahAya te pAsa payaTTie nare / verANuvaddhA narayaM uventi // 2 // .. teNe jahAM sandhimuhe . gahIe .. . sakammuNA kiccai paavkaarii|| evaM payA pecca ihaM ca loe .. kaDANa kammANa na mokkha atthi / / 3 / / saMsAramAvanna parassa aTTA sAhAraNaM jaM ca karei kamma / kammassa te tassa u veyakAle na vandhavA bandhavayaM uventi / / 4 / / vitteNa tANaM na labhe pamatte . imami loe . aduvA paratthA / dIvappaNa8 va aNantamohe .. neyAuyaM daThThamaThThameva / / 5 / /
Page #98
--------------------------------------------------------------------------
________________ 88 uttarajjhayaNaM suttesu yAvI paDibuddhajIvI na vIsase paNDie Asupanne / ghorA muhattA avalaM sarIraM bhAruNDapakkhI va carappamatto / / 6 // care payAI parisaMkamANo jaM kici pAsaM iha mnnnnmaanno| lAbhantare jIviya vahaittA pacchA parinnAya malAvadhaMsI / / 7 / / chandaM niroheNa uvei mokkhaM Ase jahA sikkhiyvmmdhaarii| puvvAiM vAsAiM carappamatto __ tamhA muNI khippamuvei mokkhaM / / 8 / / sa puvamevaM na labhejja pacchA - esovamA sAsayavAiyANaM / visIyaI siDhile AuyaMmi kAlovaNIe sarIrassa bhee // 6 // khippaM na sakkei vivegameuM tamhA samuTThAya pahAya kAme / samicca loyaM samayA mahesI __appANarakkhI caramappamatto // 10 // muhaM muhaM mohaguNe jayantaM . aNegarUvA samaNaM carantaM / phAsA phusantI asamaMjasaM ca na tesu bhikkhU maNasA pausse / / 11 //
Page #99
--------------------------------------------------------------------------
________________ cautthaM abhayaNaM. mandA ya phAsA vahulohaNijjA tahapagAresu rakkhejja kohaM viNaejja mANaM maNaM na kujjA / mAyaM na seve payahejja lohaM // 12 // je saMkhyA tuccha parappavAI. te pijjadosANagayA parajjhA / ee ahamme ti dugu chamANo kaMkhe guNe jAva darda sarIrabheo // 13 // -ttiM vemi // .
Page #100
--------------------------------------------------------------------------
________________ uttarajjhayaNaM paMcamaM ajjhayaNaM akAmamaraNijja aNNavaMsi mahohaMsi ege tiNNe duruttrN| . tattha ege mahApanne imaM paNhamudAhare / / 1 / / . santime ya duve ThANA akkhAyA maarnnntiyaa| akAmamaraNaM va sakAmamaraNaM tahA // 2 // vAlANaM akAmaM tu maraNaM asaI bhave / paNDiyANaM sakAmaM tu ukkoseNa saI bhave / / 3 / / tatthimaM paDhamaM ThANaM mahAvIreNa desiyaM / kAmagiddhe jahA vAle bhisaM kUrAI kuvvaI / / 4 / / je giddhe kAmabhogesu ege kUDAya gcchii| na me diTTha pare loe cavakhudiTThA imA raI / / 5 / / hatthAgayA ime kAmA kAliyA je aNAgayA / ko jANai pare loe atthi vA natthi vA puNo ? / / 6 / / jaNeNa saddhi hokkhAmi ii vAle pagabhaI / kAmabhogANurAeNaM kesaM saMpaDivajjaI / / 7 // . tao se daNDaM samArabhaI tasesu thAvaresu ya / aTThAe ya aNaTThAe bhUyaggAmaM vihiMsaI / / 8 / / hiMse vAle musAvAI mAille pisuNe saDhe / bhujamANe suraM maMsa seyameyaM ti mannaI // 6 // .
Page #101
--------------------------------------------------------------------------
________________ 'paMcamaM ajjhayaNaM 61 . - kAyasA vayasA matte vitta giddhe ya itthisU / / duhao malaM saMciNai sisuNAgu vva maTTiyaM / / 10 / / . tao puTTho AyaM keNaM gilANo paritappaI / pabhIo paralogassa kammANuppehi appaNo / / 11 / / suyA me narae ThANA asIlANaM ca jA gii| vAlANaM kUrakammANaM pagADhA jattha veyaNA / / 12 / / tatthovavAiyaM ThANaM jahA meyamaNussuyaM / AhAkammehiM gacchanto so pacchA paritappaI / / 13 // jahA sAgaDio jANaM samaM hiccA mhaaphN| visamaM maggamoiNNo akkhe bhagami soyaI // 14 // evaM dhamma viukkamma ahamma pddivjjiyaa| vAle maccumuhaM patte akkhaM bhagge va soyaI / / 15 / / tao se maraNantaMmi vAle santassaI bhyaa| akAmamaraNaM maraI dhutte va kalinA jie / 16 / / eyaM akAmamaraNaM vAlANaM tu paveiyaM / / etto sakAmamaraNaM. paNDiyANaM suNeha me / / 17 / / maraNaM pi sapuNNANaM jahA meyamaNussuyaM / vippasaNNamaNAghAyaM : saMjayANa vusImao / / 18 // na imaM savvesu bhikkhU su na imaM savvesu'gArisu / nANAsIlA agAratthA visamasIlA ya bhikkhuNo / 16 / / . santi egehiM bhikkhUhiM gAratthA sNjmuttraa| gAratthehi ya savvehi sAhavo saMjamuttarA / / 20 / / cIrAjiNaM nagiNiNaM / jaDIsaMghADimuNDiNaM / eyANi vi na tAyanti dussIlaM pariyAgayaM // 21 //
Page #102
--------------------------------------------------------------------------
________________ uttarajjhayaNa piNDolae va dussIle naragAo na muccii| bhikkhAe vA gihatthe vA suvvae kammaI divaM / / 22 / / . agArisAmAiyaMgAI saDDhI kAeNa phAsae / posahaM duhao pakkhaM egarAyaM na hAvae / / 23 / / evaM sikkhAsamAvanne gihavAse vi suvvae / muccaI chavipavvAo gacche jakkhasalogayaM / / 24 / / aha je saMvuDe bhikkha doNhaM annayare siyaa| savvadukkhappahoNe vA deve vAvi mahaDiDhae / // 25 // uttarAI vimohAiM juimntaannupuvvso| samAiNNAiM jakhehiM AvAsAiM jasaMsiNo / / 26 / / dIhAuyA iDhimantA samiddhA kAmarUviNo / ahaNovavannasaMkAsA bhujjo accimAlippabhA / / 27 / / / tANi ThANANi gacchanti sikkhittA saMjamaM tavaM / bhikkhAe vA gihatthe vA je santi parinivvuDA / / 28 / / tesiM soccA sapujjANaM saMjayANa vusiimo| na saMtasanti maraNante sIlavantA vahussuyA / / 26 // tuliyA visesamAdAya dayAdhammassa khantie / vippasIejja mehAvI tahAbhUeNa appaNA / / 30 / / tao kAle abhippee saDDhI taalismntie| viNaejja lomaharisaM bheyaM dehassa kaMkhae // 31 // . aha kAlaMmi saMpatte AghAyAya samussayaM / sakAmamaraNaM maraI tihamannayaraM muNI / / 32 / / -tti bemi / / .
Page #103
--------------------------------------------------------------------------
________________ chaTThamajhayaNaM chaTumajjhayaNaM khuDDAganiyaMThijja jAvantavijjApurisA save te dukkhasaMbhavA / luppanti vahuso mUDhA saMsAraMmi aNantae // 1 // samikkha paMDie tamhA pAsajAIpahe vahU / appaNA saccamesejjA metti bhUesu kappae / / 2 / / mAyA piyA NhusA bhAyA bhajjA puttA yA orasA / nAlaM te - mama tANAya luppantassa sakammuNA // 3 // eyama? . saMpehAe pAse samiyadaMsaNe / chinda gehiM siMNehaM ca na kaMkhe . puvvasaMthavaM / / 4 / / gavAsaM maNikuDalaM pasavodAsaporusaM / savvameyaM caittANaM . kAmarUvI bhavissasi / / 5 / / thAvaraM jaMgamaM ceva dhaNaM dhaNNaM uvakkharaM / paccamANassa kammehiM nAlaM duvakhAu moyaNe // 6 // ajjhatthaM savvao savvaM dissa pANe piyaaye| na haNe pANiNo pANe bhayaverAo uvarae / / 7 / / AyANaM narayaM dissa. nAyaejja taNAmavi / doguchI appaNo pAe dinnaM bhujejja bhoyaNaM // 8 // ihamege u mannanti appaccakkhAya pAvagaM / . AyariyaM vidittANaM savvadukkhA vimuccaI // 6 //
Page #104
--------------------------------------------------------------------------
________________ * uttarajjhayaNaM bhaNantA akarentA ya vandhamokkhapaiNNiNo / vAyAviriyametteNa samAsAsenti appayaM / / 10 // na cittA tAyae bhAsA kao vijjANasAsaNaM ? | visannA pAvakammehiM vAlA paMDiyamANiNo / / 11 / / je kei sarIre sattA vaNNe rUve ya svvso| maNasA kAyavakkeNaM savve te dukkhasaMbhavA / / 12 / / AvanA dIhamaddhANaM saMsAraMmi aNaMtae / tamhA savvadisaM passa appamatto parivbae / / 13 // vahiyA uDDhamAdAya nAvakaMkhe kayAi vi| puvvakammakhayaTThAe imaM dehaM samuddhare / / 14 // vivicca kammuNo heuM kAlakakhI privve| mAyaM piMDassa pANassa kaDaM lakSNa bhakkhae / / 15 / / sannihiM ca na kuvejjA levamAyAe saMjae / pakkhI pattaM samAdAya niravevakho . parivvae / / 16 / / esaNAsamio lajja gAme aNiyao care / appamatto pamattehiM piMDavAyaM gavesae / / 17 / / evaM se udAhu aNuttaranANI . aNuttaradaMsI aNuttaranANadaMsaNadhare / arahA bhagavaM vesAlie viyAhie / / 18 // -tti bemi // nAyaputte
Page #105
--------------------------------------------------------------------------
________________ sattamajjhayaNaM sattamaM ajjhayaNaM. urabibhajjaM jahAesaM samuddissa koI posejja elayaM / oyaNaM javasaM dejjA posejjA vi sayaMgaNe // 1 // tao se puTThe parivRDhe jAyamee mahodare / pINie viule dehe AesaM parikaMkhae / / 2 / / 65 jAva na ei Aese tAva jIvai se duhI | aha pattaMmi Aese sosaM chettUNa bhujjaI // 3 // jahA khalu se urabbhe AesAe evaM vAle ahammiTThe IhaI yaM itthI visayagiddhe bhaMjamANe suraM maMsaM vilovae / hiMse vAle musAvAI addhANaMmi annadattahare teNe mAI kaNhuhare saDhe // 5 // samIhie / narayAuyaM // 4 // mahArabhaM - pariggahe / parivRDhe paraMdame // 6 // ayakakkara - bhoI ya tu dille ciyalohie / AuyaM narae kaMkhe jahAesaM va elae / / 7 / / tao kammagurUjantu aya vva AgayA ese maraNantaMmi AsaNaM sayaNaM jANaM vittaM kAme ya bhuMjiyA | dussAhaDaM dhaNaM hiccA vahuM saMciNiyA rayaM // 8 // paccuppannaparAyaNe / soyaI // 8 //
Page #106
--------------------------------------------------------------------------
________________ uttarajjhayaNaM tao AuparikkhINe cayA dehA vihiNsgaa| AsuriyaM disaM vAlA gacchanti avasA tamaM / / 10 / / jahA kAgiNie he sahassaM hArae nro| apatthaM amvagaM bhoccA rAyA rajjaMtu hArae / / 11 / / / evaM mANussagA kAmA devakAmANa antie / sahassaguNiyA bhujjo AuM kAmA ya dibviyA / / 12 / / aNegavAsAnauyA jA sA pannavao tthiii| jANi joyanti dummehA UNe vAsasayAue / 13 / / jahA ya tinni vANiyA mUlaM ghettaNa niggyaa| ego'ttha lahaI lAha ego mUleNa Agao / / 14 // ego mUlaM pi hArittA Agao tattha vANio / vavahAre uvamA esA evaM dhamme viyANaha / / 15 / / mANusattaM bhave mUlaM lAbho devgii| bhave / mUlaccheeNa jIvANaM naraga-tirikkhattaNaM. dhuvaM / / 16 / / . duhao gaI vAlassa AvaI vhmuuliyaa| devattaM mANusattaM ca jaM jie lolayAsaDhe // 17 // tao jie saI hoi duvihaM doggaiM ge| dullahA tassa ummajjA addhAe sucirAdavi / / 18 / / evaM jiyaM sapehAe tuliyA vAlaM ca paMDiyaM / mUliyaM te pavesanti mANusaM joNimenti je / / 16 / / vemAyAhiM sikkhAhiM je narA gihisuvvayA / uventi mANusaM joNi kammasaccA hu pANiNo / 20 / /
Page #107
--------------------------------------------------------------------------
________________ sattamaM ajabhayaNaM jesi tu viulA sikkhA mUliyaM te aicchiyA / sIlavantA savIsesA ahINA janti devayaM / / 21 / / evamaddaNavaM bhikkhu agAri ca viyANiyA / kahaNNu jicca melikkhaM jiccamANe na jahA kusagge udagaM samuddeNa samaM evaM mANussagA kAmA devakAmANa 67 saMvide // 22 // miNe / antie || 23 || iha kAmaNiya dRssa pUidehani roheNaM kusaggamettA ime kAmA sanniruddhami Aue / kassa heDaM purAkAuM jogakkhemaM na saMvide ? / / 24 / / iha kAmANiyaTTassa attaTThe evarajjhaI | soccA neyAjyaM maggaM jaM bhujjo paribhassaI // 25 // attaTThe nAvarajjhaI | bhave deve tti me suyaM // 26 // iDDhI juI jaso vaNNo AuM suhamaNuttaraM / bhujjo jattha maNussesu tattha se uvavajjaI // / 27 vAlarasa passa vAlattaM ahammaM paDivajjiyA / ciccA dhammaM ahamiTThe narae uvavajjaI // 28 // dhIrassa passa dhIrattaM savvadhammANuvattiNo / ciccA adhammaM dhammiTThe devesu uvavajjaI // 26 // tuliyANa vAlabhAvaM avAlaM ceva paNDie / vAlabhAvaM avAlaM sevae muNi // 30 // caiUNa -tti vemi //
Page #108
--------------------------------------------------------------------------
________________ uttarajjhayaNaM aTThamaM ajjhayaNaM kAvilIyaM adhuve asAsayaMmi saMsAraMmi duvkhpuraae| kiM nAma hojja taM kammayaM jeNA'haM doggaiM na gacchejjA / / 1 // vijahittu punvasaMjogaM na siNehaM kahiMci kuvvejjA / asiNeha siNehakarehiM dosapaosehiM muccae bhikkhU / / 2 // to nANa-dasaNasamaggo hiyanissesAe savvajIvANaM / tesiM vimokkhaNaTThAe bhAsaI muNivaroM vigayamoho // 3 // savvaM ganthaM kalahaM ca / vippajahe tahAvihaM bhikkhU / savvesu kAmajAesu pAsamANo na lippaI tAI // 4 // bhogAmisadosavisaNNe hiyanisseyasabuddhivoccatthe / vAle ya mandie mUDhe vajjhaI macchiyA va khelaMmi / / 5 / /
Page #109
--------------------------------------------------------------------------
________________ aTThamaM ajbhayaNaM dupariccayA aha santi suvvayA samaNA mu mandA -4 na pANe evA riehi tao ime no sujahA ege vayamANA pANavahaM miyA ayANantA / nirayaM gacchanti vAlA hu pANavahaM ya jAyAe adhIrapurisehiM / sAhU je taranti ataraM vaNiyA va // 6 // suddhesaNAo kAmA se pAvayaM jaga nissiehiM no tesimArabhe aNujANe muccejja kayAi savvadukkhANaM / avakhAyaM jehiM imo sAhudhammo pannatto // 8 // pAviyAhi diTThIhiM // 7 // nAivA ejjA se samie tti vuccaI tAI | kammaM nijjAi udagaM vathalAo // 6 // bhUehi tasanAmehiM Irda thAvarehiM daMDaM ca / maNasA vayasA kAyasA caiva // 10 // naccANaM tattha Thavejja - bhikkhU appANaM / ghAsa mesejjA rasagiddhe na siyA bhikkhAe / 11 / /
Page #110
--------------------------------------------------------------------------
________________ 100 uttarajjhayaNaM cava bhA - pantANi ceva sevejjA sIyapiNDaM purANakummAsaM / adu vukkasaM pulAgaM vA javaNaTThAe nisevae maMthu / / 12 / / je lakkhaNaM ca suviNaM ca ___ aMgavijjaM ca je pauMjanti / na hu te samaNA vuccanti evaM AyariehiM avakhAyaM // 13 // ihajIviyaM aNiyamettA panbhaTThA smaahijoehiN| te kAmabhogarasagiddhA uvavajjanti Asure kAe // 14 // tatto vi ya uvadvittA saMsAraM vahaM aNupariyaDanti / vahukammalevalittANaM ___bohI hoi sudullahA tesi // 15 // kasiNaM pi jo imaM loyaM paDipuNNaM dalejja ikkassa / teNAvi se na saMtusse ii duppUrae . ime AyA // 16 // jahA lAho tahA loho . . lAhA loho pavaDDhaI / domAsa - kayaM kajjaM / koDIe vi na niTTiyaM // 17 //
Page #111
--------------------------------------------------------------------------
________________ . 101 - aTThamaM anjhayaNaM no. rakkhasIsu gijjhejjA gaMDavacchAsu . uNegacittAsu / jAo purisaM palobhittA khellanti jahA va dAsehiM // 18 // nArIsu novagijjhejjA itthI vippajahe aNagAre / dhammaM ca . pesalaM naccA . tattha Thavejja bhikkhU appANaM // 16 // ii esa dhamme akkhAe kavileNaM ca visuddhapanneNaM / tarihinti je u kAhinti tehiM ArAhiyA duve logA / / 20 // -tti bemi //
Page #112
--------------------------------------------------------------------------
________________ 102 uttarajjhayaNaM.. navamaM ajjhayaNaM namipavvajjA caiUNa devalogAo uvavanno mANusaMmi logaMmi / uvasanta -- mohaNijjo saraI porANiyaM jAI // 1 // - jAI saritu bhayavaM sahasaMbuddho aNuttare dhamme / puttaM vettu rajje abhiNikkhamaI namI rAyA // 2 // se devalogasarise anteuravaragao vare bhoe / bhuMjittu namI rAyA buddho bhoge pariccayaI // 3 // mihilaM sapurajaNavayaM balamorohaM ca pariyaNaM savvaM / ciccA abhinivakhanto egantamahiTTio bhayavaM // 4 // kolAhalagabhUyaM AsI mihilAe pavvayantaMmi / taiyA rAyarisimi namimi abhiNikkhamantaMmi || 5 || anbhuTTiyaM rAyarisiM pavvajjA - ThANamuttamaM / sakko mAhaNarUveNa imaM vayaNamabvavI // 6 // kiNNu bho ! ajja mihilAe kolAhalaga saMkulA / suvvanti dAruNA saddA pAsAsu gihesu ya ? // 7 // eyama nisAmittA UkAraNa - coio / tao namI rAyarisI devindaM iNamavvavI - // 8 // mihilAe ceie vacche sIyacchAe maNorame / patta - puppha-- phalovee vahUNaM vahuguNe sayA // 6 //
Page #113
--------------------------------------------------------------------------
________________ navamaM abhayaNaM vAeNa hIramANaMmi ceiyaMmi maNorame / duhiyA asaraNA attA ee kandanti bho ! khagA / / 10 / / 103 eyamaTTha nisAmittA heUkAraNa - coio / tao nami rAyarisi devindo iNamavvavI - // 11 // esa aggI ya vAU ya eyaM Dajjhai mandiraM / bhayavaM ! anteuraM teNaM kIsa NaM nAvapekkhasi ? / / 12 / / eyamaTTha nisAmittA heUkAraNa - coio / tao namI rAyarisI devindaM iNamavvavI - // 13 // suhaM vasAmo jIvAmo jesi mo natthi kiMcaNa | mihilAe ujjhamANIe na me ujjhai kiMcaNa // 14 // cattaputtakalattassa nivvAvArassa bhikkhuNo / piyaM naM vijjaI kiMci appiyaM pi na vijjae / / 15 / / vahuM khu muNiNo bhaddaM aNagArassa bhikkhuNo / savvao vippamukkassa egantamaNupassao // 16 // emaTTha nisAmittA tao nami rAyarisi pAgAraM kAraittANaM UkAraNa - coio / devindo iNamavvavI / / 17 / / gopuraTTAlagANi ca / ussUlagasayagghIo tao gacchasi khattiyA ! // 18 // * emaTTha nisAmittA heUkAraNa - coio / tao namI rAyarisI devindaM iNamavvavI - // 16 // saddhaM nagaraM kiccA tavasaMvaramaggalaM / khanti niuNapAgAraM tiguMttaM duppadhaMsayaM // 20 //
Page #114
--------------------------------------------------------------------------
________________ 104 uttarajjhayaNaM dhaNaM parakkamaM kiccA jIvaM ca iriyaM sayA / dhiraM ca keyaNaM kiccA sacceNa palimanthae // 21 // tavanArAyajutteNa bhettUNaM kammarkacayaM / muNI vigayasaMgAmo bhavAo parimuccae || 22 || eyamaTTha nisAmittA heUkAraNa - coio / tao nami rAyarisi devindo iNamabvavI - / / 23 / / pAsAe kAraittANaM vaddhamANagihANi ya / vAlaggapoiyAo ya tao gacchasi khattiyA ! // 24 // eyamaTTha nisAmittA heUkAraNa - coio / tao namI rAyarisI devindaM iNamavvavI / / 25 / / saMsayaM khalu so kuNaI jo magge kuNaI gharaM / jattheva gantumicchejjA tattha kubvejja sAsayaM / / 26 / / eyamaTTha nisAmittA heUkAraNa coio / tao nAma rAyarisi devindo iNamabvavI- / / 27 / / Amose lomahAre ya gaMThibhee ya takkare / nagarassa khemaM kAUNaM tao gacchasi khattiyA ! // 28 // heUkAraNa - coio / eyamaTTha nisAmittA tao namI rAyarisI devindaM iNamavvavI - // 28 // asaI tu maNussehi micchAdaNDo paju jaI / akAriNo'tya vajjhanti muccaI kArao jaNo // 30 // eyamaTTha nisAmittA heUkAraNa - coio / tao nami rAyarisi devindo iNamavvavI- / / 31 / /
Page #115
--------------------------------------------------------------------------
________________ navamaM ajjhayaNaM 105 je kei patthivA tubbhaM nA namanti narAhivA ! | vaMse te ThAvaittANaM tao gacchasi khattiyA ! // 32 // * eyamaTTha nisAmittA heUkAraNa - coio / tao namI rAyarisI devindaM iNamabvavI - / / 33 / / jo sahassaM sahassANaM saMgAme dujjae jiNe / evaM jiNejja appANaM esa se paramo jao / / 34 / / appANameva jujjhAhi kiM te jujjheNa vajjhao ? appANameva appANaM jaittA suhamehae / / 35 / / " paMcindiyANi kohaM mANaM mAyaM taheva lohaM ca / dujjayaM ceva appANaM savvaM appe jie jiyaM / 36 / / eyamaTTha nisAmittA heUkAraNa - coio / tao nami rAyarisi devindo iNamavvavI - / / 37 / / jaittA viule janne bhoittA samaNamAhaNe / daccA bhoccA ya jaTThA ya tao gacchasi khattiyA ! // 38 // eyama - / tao namI rAyarisI devindaM iNamavvavI - // 38 // nisAmittA heUkAraNa coiyo / jo sahassaM sahassANaM mAse mAse gavaM dae / tassAvi saMjamo seo adintassa vi kiMcana / / 40 / / eyamaTTha nisAmittA heUkAraNa- coio / tao nAma rAyarisi devindo iNamavvavI - // 41 // ghorAsamaM caittANaM annaM patthesi AsamaM / iheva posaharao bhavAhi maNuyAhivA ! // 42 //
Page #116
--------------------------------------------------------------------------
________________ 106 uttarajjhayaNaM eyamaTThe nisAmittA heUkAraNa - coio / tao namI rAyarisI devindaM iNamabvavI - // 43 // mAse mAse tu jo vAlo kusaggeNaM tu bhujae / na so sukkhAyadhammassa kalaM agdhai solasi // 44 // eyamaTTha nisAmittA heUkAraNa - coio / tao nami rAyarisi devindo iNabhavvavI - // 45 // hiraNNaM suvaNNaM maNimuttaM kaMsaM dUsaM ca vAhaNaM / kosaM vaDaDhAvaittANaM tao gacchasi khattiyA ! // 46 // eyamaTTha nisAmittA heUkAraNa - coio | tao namI rAyarisI devindaM iNamavvavI - // 47 // suvaNNa ruppassa u pavvayA bhave siyA hu kelAsasamA asaMkhayA / narassa luddhassa na tehi kiMci icchA u AgAsasamA aNantiyA // 48 // puDhavI sAlI javA ceva hiraNNaM pasubhissaha / paDipuNNaM nAlamegassa ii vijjA tavaM care // 46 // eyamaTTha nisAmittA heUkAraNa - coio / tao nami rAyarisi devindo iNamabvavI - / / 50 / / accheragamavbhudae bhoe cayasi patthivA ! asante kAme patthesi saMkappeNa vihannasi / / 51 / / eyamaTTha nisAmittA heUkAraNa - coio | tao namI rAyarisI devindaM iNamabvavI - // 52 //
Page #117
--------------------------------------------------------------------------
________________ ': navamaM ajjhayaNaM 107 sallaM kAmA visaM kAmA kAmA AsIvisovamA / kAme patthemANA akAmA janti doggaiM // 53 / / ahe vayai koheNaM mANeNaM ahamA gii| mAyA gaIpaDigghAo lobhAo duhao bhayaM / / 54 / / avaujjhiUNa mAhaNarUvaM viunviUNa indattaM / vandai abhitthuNanto imAhi mahurAhiM vaggUhiM / / 55 / / aho ! te nijjio koho ___ aho ! te mANo praajio| aho ! te nirakkiyA mAyA . aho ! te lobhI vasIkao / / 56 / / aho ! te ajjavaM sAhu aho te sAhu maddavaM / aho ! te uttamA khantI aho ! te mutti uttamA / / 57 / / iha si uttamo bhante ! peccA hohisi uttmo| loguttamuttamaM ThANaM siddhiM gacchasi nIrao / / 58 / / evaM abhitthUNanto rAyarisiM uttamAe saddhAe / payAhiNaM karento puNo puNo vandaI sakko / / 56 / / to vandiUNa pAe cakkaMkusalakkhaNe muNivarassa / AgAseNuppaio laliyacavalakuDalatirIDI / / 60 / / namI namei appANaM sakkhaM sakkeNa coio / caiUNa gehaM vaidehI sAmaNNe pjjuvtttthio|| 61 / / evaM karenti saMbuddhA paMDiyA pviykkhnnaa| viNiyaTTanti bhogesu jahA se namI rAyarisi / / 62 / / -tti bemi /
Page #118
--------------------------------------------------------------------------
________________ __108 uttarajjhayaNaM dasamaM ajjhayaNaM dumapattayaM dumapattae paMDuyae jahA nivaDai rAigaNANa acce| evaM maNuyANa jIviyaM samayaM goyama ! mA pamAyae // 1 // kusagge jaha osavindue thovaM ciTTai lmvmaanne| evaM maNuyANa jIviyaM samayaM goyama ! mA pamAyae // 2 // ii ittariyammi Aue jIviyae vahupaccavAyae / vihuNAhi rayaM pure kaDaM samayaM goyama ! mA pamAyae // 3 // dulahe khalu mANuse bhave cirakAleNa vi savvapANiNaM / gADhA ya vivAga kammuNo samayaM goyama ! mA pamAyae // 4 // pUDhavikkAyamaigao ukkosaM jIvo u sNvse| kAlaM saMkhAIyaM samayaM goyama ! mA pamAyae // 5 // AukkAyamaigao ukkosaM jIvo u saMvase / kAlaM saMkhAIyaM samayaM goyama ! mA pamAyae // 6 // teukkAyamaigo ukkosaM jIvo u saMvase / kAlaM saMkhAIyaM samayaM goyama ! mA pamAyae // 7 //
Page #119
--------------------------------------------------------------------------
________________ dasamaM ajjhayaNaM 106 vAukkAyamaigao ukkosaM jIvo u saMvase / .. kAlaM saMkhAIyaM samayaM goyama ! mA pamAyae // 8 // vaNassaikAyamaigao ukkosaM jIvo u saMvase / kAlamaNantadurantaM samayaM goyama ! mA pamAyae // 6 // veindiyakAyamaigao ukkosaM jIvo u saMvase / kAlaM saMkhijjasanniyaM samayaM goyama ! mA pamAyae / // 10 // teindiyakAyamaigao ukkosaM jIvo u saMvase / kAlaM saMkhijjasanniyaM samayaM goyama ! mA pmaaye||11|| caurindiyakAyamaigao ukkosaM jIvo u saMvase / kAlaM saMkhijjasanniyaM samayaM goyama ! mA pamAyae // 12 // paMcindiyakAyamaigao ukkosaM jIvo u saMvase / sattaTTa bhavaggahaNe samayaM goyama ! mA pamAyae / / 13 / / deve neraie ya aigao ukkosaM jIvo u saMvase / ikkikka-bhavaggahaNe . . samayaM goyama ! mA pamAyae // 14 // evaM bhava-saMsAre saMsarai suhAsuhehi kammehiM / jIvo pamAya-vahulo samayaM goyama ! mA pamAyae / / 15 / / laddhaNa vi mANusattaNaM AriattaM puNarAvi dullahaM / vahave dasuyA milekhuyA samayaM goyama ! mA pamAyae // 16 //
Page #120
--------------------------------------------------------------------------
________________ 110 uttarajjhayaNaM . laddhaNa vi AriyattaNaM ahINapaMcindiyayA hu dullhaa| vigalindiyayA ha dIsaI samayaM goyama ! mA pamAyae / / 17 / / ahINapaMcindiyattaM pi se lahe UttamadhammasuI hu dullahA / kutitthinisevae jaNe samayaM goyama ! mA pamAyae / / 18 // laddhaNa vi uttamaM suI ___saddahaNA puNarAvi dullahA / micchattanisevae jaNa samayaM goyama ! mA pamAyae / / 16 // dhamma pi hu saddahantayA dullahayA kAeNa phAsayA / iha kAmaguNeha mucchyiA samayaM goyama ! mA pamAyae // 20 // parijUrai te sarIrayaM kesA paNDarayA havanti te / se soyavale ya hAyaI samayaM goyama ! mA pamAyae // 21 // parijUrai te sarIrayaM kesA paNDurayA havanti te| se cakkhuvale ya hAyaI samayaM goyama ! mA pamAyae / / 22 / /
Page #121
--------------------------------------------------------------------------
________________ dasamaM ajjhayaNaM 111 parijUrai te sarIrayaM kesA paNDurayA havanti te / se ghANavale ya hAyaI samayaM goyama ! mA pamAyae / / 23 / / parijUrai te sarIrayaM kesA paNDrayA havanti te / se jibhavale ya hAyaI samayaM goyama ! mA pamAyae / / 24 / / parijUrai te sarIrayaM kesA paNDurayA havanti te / se phAsavale ya hAyaI samayaM goyama! mA pamAyae // 25 / / parijUrai te sarIrayaM kesA paNDurayA havanti te / se savvavale ya hAyaI samayaM goyama ! mA pamAyae // 26 // araI * gaNDaM visUiyA . AyaMkA vivihA phusanti te| vivaDai viddhaMsai te sarIrayaM samayaM goyama ! mA pamAyae / 27 / / vochinda siNehamappaNo. kumuyaM sAraiyaM va pANiyaM / se savvasiNehavajjie samayaM goyama ! mA pamAyae / / 28 / / ciccANa dhaNaM ca bhAriyaM .. pavvaio hi si aNagAriyaM / mA vantaM puNo vi Avie samayaM goyama! mA pamAyae / / 26 / / ... avaujjhiya mittavandhavaM viulaM ceva dhaNohasaMcayaM / mA taM viiyaM gavesae . samayaM goyama! mA pamAyae // 30 //
Page #122
--------------------------------------------------------------------------
________________ 112 uttarajjhayaNaM na ha jiNe ajja dissaI vahumae dissaI maggadesie / saMpai neyAue pahe samayaM goyama ! mA pamAyae / // 31 // avasohiya kaNTagApahaM oiNNo si pahaM mahAlayaM / gacchasi maggaM visohiyA samayaM goyama ! mA pamAyae / / 32 / / avale jaha bhAravAhae mA magge visame vagAhiyA / pacchA pacchANutAvae samayaM goyama ! mA pamAyae / / 33 / / tiNNo hu si aNNavaM mahaM ki puNa ciTThasi tiirmaago| abhitura pAraM gamittae samayaM goyama ! mA pamAyae // 34 // akalevaraseNimussiyA siddhi goyama loyaM gacchasi / khemaM ca sivaM aNuttaraM samayaM goyama ! mA pamAyae / / 35 / / vuddhe parinivvuDe care gAmagae nagare va sNje| santimagaM ca bUhae samayaM goyama ! mA pamAyae / / 36 / / vuddhassa nisamma bhAsiyaM sUkahiyamapavovasohiyaM / rAgaM dosaM ca chindiyA siddhigaI gae goyame / / 37 / / _~-tti vemi|
Page #123
--------------------------------------------------------------------------
________________ ikkArasamaM ajjhayaNaM ikkArasamaM ajjhayaNaM __bahussuyapujjA saMjogA vippamukkassa aNagArassa bhikkhunno| AyAraM pAukarissAmi ANupubi suNeha me // 1 // je yAvi hoi nivijje thaddhe luddhe annigghe| abhikkhaNaM ullavaI aviNIe avhussue|| 2 / / aha paMcahi ThANehiM jehiM sikkhA na labhaI / thambhA kohA pamAeNaM rogeNA'lassaeNa ya // 3 // aha aTTahiM ThANehi sikkhAsole tti vuccaI / / ahassire sayA dante na ya mammamudAhare / / 4 / / nAsIle na visIle na siyA ailolue| akohaNe saccarae sikkhAsIle tti vuccaI / / 5 / / aha caudasahi ThANehi vaTTamANe u sNje| aviNIe vuccaI so u nivvANaM ca na gacchai / / 6 / / abhikkhaNaM kohI havai pavandhaM ca pakuvbaI / mettijjamANo vamai suyaM laDhU Na majjaI / / 7 / / avi pAvaparikhevI avi mittesu kuppii| suppiyassAvi mittassa rahe bhAsai pAvagaM / / 8 / / paiNNavAI duhile thaddha luddha aNiggahe / asaMvibhAgI aviyatte. aviNIe tti vuccaI // 6 // aha pannarasahi ThANehiM suviNIe tti vuccaI / .. nIyAvattI acavale / amAI akuUhale / / 10 / /
Page #124
--------------------------------------------------------------------------
________________ 114 uttarajjhayaNaM appaM cAhivikhavaI pavandhaM ca na kubbaI / mettijjamANo bhayaI suyaM laddhuM na majjaI // 11 // na ya pAvaparivakhevI na ya mittesu kuppaI / appiyassAvi mittassa rahe kallANa bhAsaI // 12 // kalaha-Damaravajjae buddhe abhijAie / hirimaM paDilINe suviNIe ti vaccaI / / 13 / / vase gurukule niccaM jogavaM uvahANavaM / piyaMkare viyaMvAI se sivakhaM laddhamarihaI // 14 // jahA saMkhammi payaM nihiyaM duhao vi virAya | evaM vahussue bhikkhU dhammo kittI tahA suyaM / / 15 / / jahA se kamboyANaM AiNNe kanthae siyA / Ase javeNa pavare evaM havai bahussu // 16 // sure daDha rakkame / jahA iNNasamArUDhe ubhao nandighoseNaM evaM havai vahussue / / 17 / / jahA kareNuparikiNNe kujare sadvihAyaNe / vahussu // 18 // virAyaI / valavante appasihae evaM havai jahA se tikkhasiMge jAyakhandhe vasahe jUhAhivaI evaM havai vahussu // 16 // jahA se tikkhadADhe udagge duppahaMsae | sohe miyANa pavare evaM havai vahussue // 20 // jahA se vAsudeve saMkha-cakka gayAdhare / appasihayavale johe evaM havai bahussue // 21 // jahA se cAurante cakkavaTTI mahiDdie / caudasarayaNAhivaI evaM havai bahussue // 22 //
Page #125
--------------------------------------------------------------------------
________________ iMkArasamaM ajjhayaNaM . 115 jahA se sahassakkhe vajjapANI purandare / sakke devAhivaI * evaM havai bahussue / / 23 / / jahA se timiraviddhase uccidvante divAyare / jalante iva teeNa evaM havai vahussue // 24 // jahA se uDuvaI cande nakkhatta privaarie| paDipuNNe puNNamAsoe evaM havai vahussue / / 25 / / * jahA se sAmAiyANaM koDAgAre surkkhie| nANAdhanapaDipuNNe evaM havai vahussue / / 26 / / jaMhA sA dumANa pavarA jambU nAma sudNsnnaa|| aNADhiyassa devassa evaM havai bahussue / / 27 / / jahA sA naINa pavarA salilA sAgaraMgamA / sIyA nIlavantapavahA evaM havaMi vahussue / / 28 / / jahA se nagANa pavare sumahaM mandare girii| " nANosahipajjalie evaM havai vahussueM / / 26 / / jahA se sayaMbhUramaNe udahI akkhode| nANArayaNapaDipuNe evaM havai bahussue // 30 / / samuddagambhIrasamA durAsayA acakkiyA keNai duppahaMsayA / suyassa puNNA viulassa tAiNo . khavitta kammaM gaimuttamaM gayA / / 31 // * tamhA - suyamahiTijjA uttmttttgvese| jeNa'ppANaM paraM ceva siddhi saMpAuNejjAsi / / 32 // -tti bemi //
Page #126
--------------------------------------------------------------------------
________________ 116 uttarajjhayaNaM . bArasamaM ajjhayaNaM hariesijja sovAgakulasaMbhUo guNuttaradharo munnii| hariesavalo nAma Asi bhikkhU jiindio // 1 // iriesaNa-bhAsAe uccAra samiIsu ya / jao AyANanikkheve saMjao susamAhio // 2 // maNagutto vayagutto kAyagutto jiindio| bhikkhaTThA vambhaijjammi jannavADaM uvaDhio // 3 // taM pAsiUNamejjantaM taveNa parisosiyaM / pantovahiuvagaraNaM uvahasanti aNAriyA // 4 // jAImayapaDithaddhA hiMsagA ajiindiyA / avambhacAriNo vAlA imaM vayaNamavvavI / / 5 / / kayare Agacchai dittarUve ___kAle vigarAle phokkanAse / omacelae paMsupisAyabhUe saMkarasaM parihariya kaNThe // 6 // kayare tuma iya adaMsaNijje kAe va AsA ihamAgao si / omacelagA paMsupisAyabhUyA gaccha kkhalAhi kimihaM tthiosi?|| 7 // javakho tahiM tinyarukkhavAsI -aNukampao tassa mhaamunniss|
Page #127
--------------------------------------------------------------------------
________________ bArasamaM ajjhayaNaM 117 * pacchAyaittA niyagaM sarIraM imAiM vayaNAimudAharitthA // 8 // samaNo ahaM saMjao vambhayArI virao dhnnpynnprigghaao| parappavittassa u bhikkhakAle annassa aTThA ihamAgao mi // 6 // viyarijjai khajjai bhujjaI ya . annaM pabhUyaM bhavayANameyaM / jANAhi me jAyaNajIviNu ti - sesAvasesaM labhaU tavassI / / 10 // uvakkhaDaM bhoyaNa . mAhaNANaM attaTTiyaM siddhamihegapakkhaM / na U vayaM erisamannapANaM dAhAmu tujhaM kimihaM Thio si ? // 11 // . thalesu voyAi vavanti kAsagA . : .. taheva / ninnesu ya aassaae| eyAe saddhAe dalAha majjhaM ArAhae puNNamiNaM khu khettaM / / 12 / / khettANi amhaM viiyANi loe .... jahi pakiNNA virahanti punnnnaa| je mAhaNA jAivijjovaveyA .. .. tAI tu khettAi supesalAI / / 13 / / koho ya mANo ya vaho ya * jesi mosaM adattaM ca pariggaha ca /
Page #128
--------------------------------------------------------------------------
________________ 118 . . . uttaraMjjhayaNaM te mAhaNA jAivijjAvihUNA... __ tAI tu khettAI supAvayAI / / 14 / / tubhettha bho bhAvadharA girANaM .... aTTha na jANAha ahijja vee / uccAvayAiM muNiNo caranti : . . tAI tu khettAI supesalAI // 15 // ajjhAvayANaM paDikUlabhAsI pabhAsase kiM tu sagAsi amhaM / avi evaM viNassau annapANaM __ na ya NaM dahAmu tuma niyaNThA ! / / 16 / / samiIhi majjhaM susamAhiyassa ___ guttIhi guttassa jiindiyss| jai me na dAhittha ahesaNijja kimajja jannANa lahittha lAhaM? || 17 / / ke ettha khattA uvajoiyA vA . . . ajjhAvayA vA saha khaNDiehiM / eyaM daNDeNa phaleNa hantA kaNThammi ghettUNa khalejja jo NaM? // 18 // ajjhAvayANaM vayaNaM suNettA ...' uddhAiyA tattha bahU kumaaraa| daNDehi vittehi kasehi ceva samAgayA taM isi tAlayanti / / 16 // ranno tahiM kosaliyassa dhUyA .. bhaddatti nAmeNa annindiyNgii|
Page #129
--------------------------------------------------------------------------
________________ ., . bArasamaM ajjhayaNaM . . 116 / taM pAsiyA saMjaya hammamANaM : kuddha kumAre parinivvavei // 20 // devAbhiogeNa nioieNaM dinA mu rannA maNasA na jhAyA / narindadevinda'bhivandieNaM ... jeNamhi vantA isiNA sa eso / / 21 // eso hu so uggatavo mahappA / jiindio saMjao bambhayArI / jo me tayA necchai dijjamANi ... .. piuNA sayaM kosaliega rannA // 22 // mahAjaso esa mahANubhAgo . . ghoravvao ghoraparakkamo ya / mA eyaM hIleha ahIlaNijjaM ... mA savve teeNa bhe niddahejjA // 23 // eyAiM tIse vayaNAi soccA pattIi bhaddAi suhAsiyAiM / isissa veyAvaDiyaTThayAe . ....... jakkhA kumAre viNivADayanti / / 24 // te ghorarUvA Thiya antalikkhe asurA tahiM taM jaNaM tAlayanti / te bhinnadehe ruhiraM vamante . ... pAsittu bhaddA iNamAhu bhujjo // 25 / / giri nahehiM khaNaha . . . : ..... . . . . . ayaM .. . . dantehiM khaayh|
Page #130
--------------------------------------------------------------------------
________________ 120 jAtateyaM pAehi haNaha je bhikkhu AsIviso uggatavo mahesI ghoravvao ghoraparakkamo ya / agaNiM va pakkhanda payaMgaseNA je bhikkhuyaM bhattakAle vaheha // 27 // uttarabhayaNaM sIseNa eyaM saraNaM uveha samAgayA savvajaNeNa tubbhe / jai icchaha jIviyaM vA dhaNaM vA avamannaha || 26 // logaM pi eso kuvio uhejjA // 28 // avaheDiya nivbheriyacche ruhiraM vamante piTThi uttamaMge pasAriyAvAhu akammaTThe / te pAsiyA khaNDiya kaTubhae uDDhamuhe niggayajIhanette // 26 // isiM pasAei vimaNo visaNNo aha mAhaNo so / sabhAfrayAo hIlaM ca nindaM ca khamAha bhante ! // 30 // ayANaehiM vAlehi mUDhehi mahappasAyA isiNo havanti jaM hIliyA tassa khamAha bhante ! | puvvi ca iNhi ca aNAgayaM ca nahu muNI kovaparA havanti / / 31 / / maNappadoso na me asthi koi /
Page #131
--------------------------------------------------------------------------
________________ bArasamaM ajjhayaNaM jakkhA hu veyAvaDiyaM karenti tamhA hu ee nihayA kumArA || 32 || atthaM ca dhammaM ca viyANamANA tumbhe na vi kuppaha bhUipannA tubbhaM tu pAe saraNaM uvemo samAgayA savvajaNeNa amhe // 33 // 121 acce te mahAbhAga ! na te kiMci na accimo / bhujAhi sAlimaM kUraM nANAvaMjaNa saMjuyaM // 34 // imaM ca me asthi pabhUyamannaM taM bhujasU amha aNuggahaTThA / vADhaM ti paDicchai bhattapANaM mAsassa U pAraNae mahatpA || 35 // tahiyaM gandhodayapuSpavAsaM divvA tahiM vasuhArA ya vuTThA / pahayAo dunduhIo surehiM AgAse aho dANaM ca ghuTu / / 36 / / sakkhaM khu dIsaha tavoviseso sovAgaputtaM na dIsai jAivisesa koI / hariesa sAhU jasserisA iDDhi mahaNubhAgA / / 37 / / kiM mAhaNA ! jo samArabhantA udaeNa sohiM vahiyA vimaggahA ? | jaM maggahA bAhiriyaM visohiM na taM sudiTTha kusalA vayanti // 38 //
Page #132
--------------------------------------------------------------------------
________________ 122 . : uttarajjhayaNaM kusaM ca jUvaM taNakaTThariMga __ sAyaM ca pAyaM udagaM phusantA / pANAi bhUyAi viheDayantA bhujjo vi mandA! pagareha pAvaM // 36 // . kahaM care ? bhikkhu ! vayaM jayAmo ? pAvAi kammAi paNollayAmo ? / akkhAhi Ne saMjaya ! jakkha puiyA ! kahaM sujaTTha kusalA vayanti ? // 40 // . chajjIvakAe asamArabhantA mosaM adattaM ca asevamANA / pariggahaM ithio mANamAyaM evaM parinnAya caranti dantA / / 41 / / susaMvuDo paMcahiM saMvarehiM ___ iha jIviyaM aNavakaMkhamANo / vosaTTakAo suicattadeho mahAjayaM jayaI jannasiTTa / / 42 // ke te joI, ke va te joiThANe ? kA te suyA, kiM ca te kArisaMga ? | ehA ya te kayarA santi bhikkhU ! ..... kayareNa homeNa huNAsi joiM ? || 43 / / tavo joI jIvo joiThANaM jogA suyA sarIraM kArisaMgaM / kamma ehA... saMjamajogasantI . mI isiNaM pasatthaM // 44 // -: PTA
Page #133
--------------------------------------------------------------------------
________________ bArasamaM ajjhayaNaM 123 ke te harae, ke ya te santi titthe ?. kahiMsi hAo va rayaM jahAsi ? / Aikkha Ne saMjaya ! jakkhapUiyA! icchAmo nAuM bhavao sagAse / / 45 / / dhamme harae vambhe santititthe aNAvile attapasanalese / jahiMsi hAo vimalo visuddho susIio pajahAmi dosaM / / 46 / / eyaM siyANaM kusalehi di8 __ mahAsiNANaM isiNaM pasatthaM / jahiMsi pahAyA vimalA visuddhA mahArisI uttama ThANaM pattA / / 47 // --tti bemi //
Page #134
--------------------------------------------------------------------------
________________ 124 uttarajhiyaNa . terasamaM ajjhayaNaM cittasambhUijja jAIparAjio kAsi niyANaM tu hasthiNapurammi / culaNIe vambhadatto uvavanno pumguummaao|| 1 // . kampille ___ saMbhUo citto puNa jAo purimatAla mmi| seTikulammi visAle dhamma soUNa panvaio // 2 // kampillammi ya nayare samAgayA do vi cittsmbhuuyaa| suhadukkhaphala vivAgaM ___kahenti te ekkamekkassa / / 3 // . cakkavaTTI mahIDDhIo vambhadatto mahAyaso / bhAyaraM bahumANeNaM imaM vayaNamavvavI / / 4 / / .. Asimo bhAyarA do vi annmnnvsaannugaa| anna mannamaNUrattA annamana hiesiNo / / 5 / / dAsA dasaNNe AsI miyA kAliMjare nge| haMsA mayaMgatIre sovAgA kAsibhUmie / / 6 / / devA ya devalogammi Asi amhe mahiDDhiyA / imA no chaTThiyA jAI anna mannaNa jA viNA // 7 //
Page #135
--------------------------------------------------------------------------
________________ ..terasamaM ajjhayaNaM / - 125 kammA niyANappagaDA tume rAya vicintiyaa| .. tesiM phala vivAgeNa vippaogamuvAgayA / / 8 / / saccasoyappagaDA kammA 'mae purA kddaa| te ajja paribhujAmo kiM nu citte vi se tahA? // 6 // savvaM . suciNNaM saphala narANaM ___ kaDANa kammANa na mokkha atthi / * atthehi kAmehi ya uttamehiM . AyA mamaM puNNa phalovavee / / 10 / / jANAsi . saMbhUya ! mahANubhAgaM mahiDDhiyaM puNNaphalovaveyaM / / cittaM pi jANAhi taheva rAyaM ! ... iDDhI juI tassa viyappabhUyA / / 11 // mahattharUvA vayaNappabhUyA __gAhANagIyA . narasaMghamajjhe / jaM bhivakhuNo sIlaguNovaveyA . . ihajjayante samaNo mhi jAo / / 12 // - uccoyae maha kakke ya vambhe . . paveDyA AvasahA ya rammA / . imaM gihaM cittadhaNappabhUyaM . ... . pasAhi . pacAlaguNovaveyaM / / 13 / / ... nadehi gIehi ya vAiehiM . nArIjaNAiM . privaarynto| . . . . bhujAhi bhogAi imAi bhikkhU ! . ... mama royaI padhvajA hu duvakhaM / / 14 //
Page #136
--------------------------------------------------------------------------
________________ 126 uttarAyaNaM taM puvaneheNa kayANurAgaM narAhivaM kAmaguNesu giddhaM / dhammassio tassa hiyANapehI citto imaM vayaNamudAharitthA / / 15 / / savvaM vilaviyaM gIyaM savvaM narse viDambiyaM / savve AbharaNA bhArA sabve kAmA duhAvahA / / 16 / / vAlAbhirAmesu duhAvahesu na taM suhaM kAmaguNesu rAyaM / virattakAmANa tavodhaNANaM jaM bhikNuNaM sIlaguNe rayANaM / / 17 / / .. nariMda ! jAI ahamA narANaM sovAgajAI duhao gayANaM / jahiM vayaM savvajaNassa vessA vasIya sovAganivesaNesu / / 18 / / tIse ya jAIi u pAviyAe tucchAmu sovAganivesaNesu / savvassa logassa dugaMchaNijjA ihaM tu kammAiM purekaDAI / 16 / / so dANi siM rAya ! mahANubhAgo mahiDDhio punnnnphlovveo| caitta bhogAi asAsayAI AyANaheuM abhiNivakhamAhi / / 20 // iha jIvie rAya ! asAsammi dhaNiyaM tu puNNAI akubvamANo / se soyaI maccumuhovaNIe / dhammaM akAUNa paraMsi loe / / 21 / /
Page #137
--------------------------------------------------------------------------
________________ . terasamaM ajjhayaNaM . 127 jaheha sIho va miyaM gahAya maccU naraM nei hu antakAle / na tassa mAyA va piyA va bhAyA kAlammi tammi saharA bhavaMti / / 22 / / na tassa dukkhaM vibhayanti nAio na mittavaggA na suyA na vandhavA / ekko sayaM paccaNuhoi dukkhaM . . . . kattArameva aNujAi kammaM / / 23 / / ceccA dupayaM ca cauppayaM ca : khetta gihaM dhaNadhannaM ca savvaM / sakammappavIo avaso payAi paraM bhavaM sundara pAvagaM vA / / 24 // taM ikkagaM. tucchasarIragaM se ciIgayaM Dahiya u pAvageNaM / bhajjA ya puttA vi ya nAyao ya . . . . . dAyAramannaM aNusaMkamanti / / 25 / / uvaNijjaI jIviyamappamAyaM vaNaM jarA harai narassa rAyaM / paMcAlarAyA ! vayaNaM suNAhi mA kA si kammAI mahAlayAI / / 26 / / . .. ahaM pi jANAmi jaheha sAhU ! jaM me tumaM sAhasi vakkameyaM / bhogA ime saMgakarA havanti je dujjayA ajjo amhArisehiM // 27 // :: hatthiNapurammi cittA daTTaNaM naravaI mahiDDhiyaM / :: kAmabhogesu giddheNaM niyANamasuhaM kaDaM // 28 //
Page #138
--------------------------------------------------------------------------
________________ 128 uttarajjhayaNaM tassa me apaDikantassa imaM eyArisaM phalaM / jANamANo vi jaM dhamma kAmabhogesu mucchio / / 26 / / nAgo jahA paMkajalAvasanno daTTha thalaM nAbhisamei tIraM / evaM vayaM kAmaguNesu giddhA na bhikkhuNo maggamaNuvvayAmo // 30 // accei kAlo tUranti rAio na yAvi bhogA purisANa niccA / uvicca bhogA pUrisaM cayanti dumaM jahA khINaphalaM va pakkhI // 31 // .. jai tA si bhoge caiuM asatto ajjAI kammAI karehi rAyaM ! / dhamme Thio savvapayANakumpI to hohisi devo io viuvvI // 32 // na tujjha bhoge caiUNa vuddhI giddho si Arambhapariggahesa / mohaM kao ettiu vippalAvo ___ gacchAmi rAyaM ! Amantio si / / 33 / / paMcAlarAyA vi ya vambhadatto sAhassa tassa vayaNaM akaauN| aNuttare bhujiya kAmabhoge aNuttare so narae paviTTho / / 34 / / citto vi kAmehi virattakAmo udaggacArittatavo mhesii| aNuttaraM saMjama pAlaittA aNuttaraM siddhi gaI gao / / 35 / / -tti bemi / / .
Page #139
--------------------------------------------------------------------------
________________ caudasamaM ajjhayaNaM 126 . . . caudasamaM ajjhayaNaM usuyArija devA bhavittANa pure bhavammI keI cuyA egvimaannvaasii| pUre purANe usUyAranAme . . - khAe samiddha suralogaramme // 1 // sakammaseseNa purAkaeNaM kulesu daggesu ya te pasUyA / niviNNasaMsArabhayA jahAya jiNindamaggaM saraNaM pavannA / / 2 / / pumattamAgamma kumAra do vI purohio tassa jasA ya pattI / visAla kittI ya tahosuyAro rAyastha devI kamalAvaI ya / / 3 / / jAIjarA maccubhayAbhibhUyA bahivihArAbhiniviTucittA / saMsAracakkassa vimokkhaNaTThA daLUNa te kAmaguNe virattA / / 4 / / piyaputtagA donni vi mAhaNassa ___ sakammasIlassa purohiyassa / sarittu porANiya tattha jAI tahA suciNNaM tavasaMjamaM ca // 5 //
Page #140
--------------------------------------------------------------------------
________________ 130 uttarajjhayaNaM te kAmabhogesu asajjamANA ___ mANussaesu je yAvi divvA / mokkhAbhikaMkhI abhijAyasar3aDhA tAyaM uvAgamma imaM udAhu / / 6 / / asAsayaM daThTha imaM vihAraM vahuantarAyaM na ya dIhamAuM / tamhA gihaMsi na raiM lahAmo AmantayAmo carissAmu moNaM // 7 // aha tAyago tattha muNINa tesiM tavassa vAghAyakaraM vayAsI / imaM vayaM veyavio vayanti jahA na hoI asuyANa logo / / 8 / / ahijja vee parivissa vippe putte paDiTuppa gihaMsi jAyA / bhoccANa bhoe saha itthiyAhiM AraNNagA hoha muNI pasatthA / / 6 / / soyariMgaNA AyaguNindhaNeNaM __ mohANilA pajjalaNAhieNaM / saMtattabhAvaM parittappamANaM loluppamANaM bahuhA vahuM ca / / 10 / / purohiyaM taM kamaso'NuNantaM nimaMtayantaM ca sue dhaNeNaM / jahakkama kAmaguNehi ceva kumAragA te pasamikkha vakkaM // 11 //
Page #141
--------------------------------------------------------------------------
________________ caudasamaM ajjhayaNaM 131 veyA ahIyA na bhavanti tANaM bhuttA diyA ninti tamaM tameNaM / jAyA ya puttA na havanti tANaM __ ko NAma te aNumannejja eyaM / / 12 / / khaNamettasokkhA vahukAladukkhA ..pagAmadukkhA aNigAmasokkhA / saMsAramokkhassa vipakkhabhUyA . khANI aNasthANa u kAmabhogA / / 13 / / parivvayante aNiyattakAme aho ya rAo paritappamANe / annappamatte . dhaNamesamANe . pappoti maccu purise jaraM ca // 14 // imaM ca me atthi imaM ca natthi ___ imaM ca me kicca imaM akiccaM / taM evamevaM . 'lAlappamANaM harA haraMti tti kahaM pamAe ? / / 15 / / dhaNaM pabhUyaM saha itthiyAhiM sayaNA tahA kAmaguNA pagAmA / / tavaM kae tappai jassa logo taM savva sAhoNamiheva tubhaM / / 16 / / dhaNeNa kiM dhammadhurAhigAre sayaNeNa vA kAmaguNehi ceva / samaNA bhavissAmu guNohadhArI . vahivihArA abhigamma bhikkhaM / / 17 / /
Page #142
--------------------------------------------------------------------------
________________ 132 uttarAyaNaM jahA ya aggI araNIu'santo ___ khIre ghayaM tellamahA tilesu / emeva jAyA ! sarIraMsi * sattA saMmucchaI nAsai nAvaciTTha // 18 / / no indiyaggejjha amuttabhAvA amuttabhAvA vi ya hoi nicco| ajjhatthahe niyaya'ssa vandho saMsAraheuM ca vayanti vandhaM / / 16 // jahA vayaM dhammamajANamANA pAvaM purA kammamakAsi mohA / orujjhamANA parirakkhiyantA taM neva bhujjo vi samAyarAmo / / 20 // abhAhayaMmi logaMmi savvao privaarie| amohAhiM paDantIhiM gihaMsi na raiM labhe // 21 // keNa abhAhao logo ? keNa vA privaario| kA vA amohA vuttA? jAyA ! citAvaro humi / / 22 / / maccuNA'bhAhao logo jarAe privaario| amohA rayaNI vuttA evaM tAya ! viyANaha / / 23 / / jA jA vaccai rayaNI na sA paDiniyattaI / ahamma kuNamAANassa aphalA janti rAio // 24 // jA jA vaccai rayaNI na sA pddiniyttii| dhammaM ca kuNamANassa saphalA janti raaio|| 25 / /
Page #143
--------------------------------------------------------------------------
________________ caudasamaM ajjhayaNaM 133 egao saMvasittANaM duhao sammattasaMjuyA / pacchA jAyA! gamissAmo bhikkhamANA kule kule / 26 / jassasthi maccuNA sakkhaM jassa va'sthi palAyaNaM / jo jANe na marissAmi so hu kaMkhe sue siyA // 27 // ajjeva dhamma paDivajjayAmo jahiM pavanA na puNabbhavAmo / aNAgayaM neva ya asthi kiMci saddhAkhamaM Ne viNaittu rAgaM // 28 // pahINaputtassa hu natthi vAso vAsidi! bhikkhAyariyAi kaalo| sAhAhi rukkho lahae samAhiM ____ chinnAhi sAhAhi tameva khANuM / 16 / / paMkhAvihUNo vva jaheha pakkhI bhiccAvihUNo vva raNe narindo / vivannasAro vaNio vva poe pahoNaputto mi tahA ahaM pi / / 30 // susaMbhiyA kAmaguNA ime te . saMpiNDiyA. aggrsaapbhuuyaa| bhuMjAmu tA kAmaguNe pagAmaM pacchA gamissAmu pahANamaggaM / / 31 / / bhuttA rasA bhoi ! jahAI Ne vao na jIviyaTThA pajahAmi bhoe| lAbhaM alAbhaM ca suhaM ca dukkhaM saMcikkhamANo carissAmi moNaM / / 32 //
Page #144
--------------------------------------------------------------------------
________________ 134 uttarAyaNaM mA hU tumaM soyariyANa sambhare jaNNo va haMso paDisottagAmI / bhuMjAhi bhogAi mae samANaM dukkhaM khu bhikkhAyariyA vihAro // 33 / / jahA ya bhoI ! taNuyaM bhayaMgo nimmoyaNi hicca palei mutto| emae jAyA payahanti bhoe te haM kahaM nANugamissamekko ? / / 34 / / chindittu jAlaM avalaM va rohiyA macchA jahA kAmaguNe pahAya / dhoreyasIlA tavasA udArA dhIrA hu bhikkhAyariyaM caranti / / 35 / / naheva kuMcA samaikkamantA tayANi jAlANi dalittu hNsaa| palenti puttA ya paI ya majjhaM te haM kahaM nANugamissamekkA? / / 36 / / purohiyaM taM sasuyaM sadAraM __ soccA'bhinikkhamma pahAya bhoe| kuDumvasAraM viuluttamaM taM rAyaM abhikkhaM samuvAya devI / / 37 / / vantAsI puriso rAyaM! na so hoi psNsio| mAhaNeNa pariccattaM dhaNaM AdAumicchasi // 38 // savvaM jagaM jai tuhaM savvaM vAvi dhaNaM bhve| savvaM pi te apajjattaM neva tANAya taM tava / / 36 //
Page #145
--------------------------------------------------------------------------
________________ 135 ...caudasamaM ajjhayaNaM marihisi rAyaM ! jayA tayA vA maNorame. kAmaguNe pahAya / ekko hu dhammo naradeva ! tANaM na vijjaI annamiheha kiMci / / 40 // nAhaM rame pakkhiNi paMjare vA .. saMtANachinnA carissAmi moNaM / akiMcaNA ujjukaDA nirAmisA pariggahArambhaniyattadosA // 41 // davaggiNA jahA raNe DajjhamANesu jantusu / anne sattA pamoyanti rAgaddosavasaM. gayA / / 42 / / evameva vayaM mUDhA kAmabhogesu mucchyiA / DajjhamANaM na bujjhAmo rAgaddosaggiNA jagaM / / 43 // bhoge bhoccA vamittA ya lahubhUyavihAriNo / AmoyamANA gacchanti diyA kAmakamA iva / / 44 / / ime ya vaddhA phandanti mama htth'jjmaagyaa| vayaM ca sattA kAmesu bhavissAmo jahA ime // 45 / / sAmisaM kulalaM dissa vajjhamANaM niraamisN| AmisaM savvamujjhittA viharissAmi niraamisaa| 46 / giddhovame u naccANaM kAme saMsAravaDDhaNe / urago suvaNNapAse va saMkamANo taNuM care / / 47 // nAgo vva vandhaNaM chittA appaNo vasahi ve| eyaM pattha mahArAyaM ! usuyAri ttiM me suyaM / / 48 / /
Page #146
--------------------------------------------------------------------------
________________ 136 uttarajtayaNaM caittA viulaM rajjaM kAmabhoge ya ducce| nivisayA nirAmisA ninnehA nipparigahA / / 46 // : sammaM dhamma viyANittA ceccA kAmaguNe vre| tavaM pagijjhanhavakhAyaM ghoraM ghoraparakkamA / / 50 // evaM te kamaso buddhA savve dhammaparAyaNA / jammamaccubhauvibaggA dukkhassantagavesiNo // 51 // sAsaNe vigayamohANaM puvi bhaavnnbhaaviyaa| acireNeva kAleNa dukkhassantamuvAgayA / / 52 / / rAyA saha devIe mAhaNo ya purohio| mAhaNI dAragA ceva savve te parinivvuDA / / 53 / / -tti bemi //
Page #147
--------------------------------------------------------------------------
________________ nirasamaM ajjhayaNaM 137 panarasamaM ajjhayaNaM sabhikkhuya moNaM carissAmi samicca dhamma sahie ujjukaDe niyANachinne / saMthavaM jahijja akAmakAme . annAyaesI parivvae je sa bhikkhU / / 1 / / rAovarayaM carejja . lADhe ... virae veyviyaa'yrkkhie| panne abhibhUya . savvadaMsI .. je kamhici na mucchie sa bhikkhU / / 2 / / akkosavahaM viittu dhIre muNI care lADhe niccamAyagutte / avvaggamaNe asaMpahi? __ je kasiNaM ahiyAsae sa bhikkhU / / 3 / / pantaM sayaNAsaNaM bhaittA . __ sIuNhaM vivihaM ca daMsamasagaM / avvaggamaNe asaMpahi? je kasiNaM ahiyAsae sa bhikkhU / / 4 / / no sakkiyamicchaI na pUyaM no vi ya vandaNagaM kuo pasaMsaM / se saMjae suvvae tavassI sahie Ayagavesae sa bhikkhU // 5 //
Page #148
--------------------------------------------------------------------------
________________ 138 jeNa puNa naranAri pajahe sayA tavassI aMgaviyAraM jahAi jIviyaM mohaM vA kasiNaM niyacchaI / chinnaM saraM bhomaM antalikkhaM na ya koUhalaM uveisa bhikkhU || 6 || mantaM mUlaM vivihaM vejjacintaM sumiNaM lakkhaNadaNDavatthuvijjaM / vijayaM jo vijjAhiM na jIvai sa bhikkhU || 7 || sarassa Aure saraNaM tigicchyiM ca adae vamaNa vireyaNadhUmaNettasiNANaM 1 uttarajbhayaNaM. taM parinnAya parivvaesa bhikkhU || 8 || khattiyagaNa uggarAyaputtA mAhaNabhoiya vivihAya sippiNo / do tesi vayai silogapUyaM gihiNI je pavvaieNa diTThA tesi taM parinnAya parivvae sa bhikkhu // 6 // sayaNAsaNapANabhoyaNaM appavvaieNa va saMthuyA havijjA | ihaloiyaphalaTTA jA saMthavaM na karei sa bhikkhU || 10 || vivihaM khAimasAimaM niyaNThe paDisehie paresi | je tattha na paussaI sa bhikkhU // 11 //
Page #149
--------------------------------------------------------------------------
________________ . - panarasamaM ajjhayaNaM 136 / * jaM kiMci AhArapANaM vivihaM .. khAimasAimaM paresiM / jo taM tiviheNa nANukampe - maNavayakAyasusaMvuDe sa bhikkhU / / 12 / / AyAmagaM ceva javodaNaM ca sIyaM ca sovIrajavodagaM ca / no hIlae piNDaM nIrasaM tu pantakulAiM parivvae sa bhikkhU / / 13 / / saddA vivihA bhavanti loe divvA mANussagA tahA tiricchaa| bhImA bhayabheravA . urAlA jo soccA na vahijjaI sa bhikkhU // 14 / / vAdaM vivihaM samicca loe sahie kheyANugae ya koviyappA / panne abhibhUya savvadaMsI. uvasante aviheDae sa bhikkhU // 15 // asippajIvo agihe amitte jiindie savvao vippamukke / aNukkasAI lahuappabhakkhI ceccA gihaM egacare sa bhikkhU / / 16 / / -tti bemi //
Page #150
--------------------------------------------------------------------------
________________ 140 uttarajjhayaNaM solasamaM abhayaNaM bambhacerasamAhiThANaM sU0 1 - suyaM me, AusaM ! teNaM bhagavayA evamakkhAyaM iha khalu therehiM bhagavantehiM dasa vambhacerasamAhiThANA pannattA, je bhikkhU soccA, nisamma, saMjamavahule, saMvaravahule, samAhivahule gutte, guttindie, guttavambhayArI sayA appamatte viharejjA / sU0 02 - kayare khalu te therehiM bhagavantehiM dasa vambharasamAhiThANA pannattA ? je bhikkhU soccA, nisamma, saMjamavahule, saMvarabahule, samAhivahule, gutta, guttindie, guttavambhayArI sayA appamatte viharejjA ? sU0 3 - ime khalu te therehiM bhagavantehiM dasa vambhacerasamAhiThANA pannattA, je bhikkhU soccA, nisamma, saMjamavahule, saMvaravahule samAhivahule, gutte, guttindie, guttavambhayArI sayA appamatte viharejjA, taM jahA - vivittAI sayaNAsaNAI sevijjA, se nigganthe / no itthIpasupaNDagasaMsattAI sayaNAsAI sevittA havai, se nigganthe / taM kahamiti ce ? AyariyAha - nigganthassa khalu itthIpasupaNDagasaMsattAI sayaNAsaNAI sevamANassa vambhayArissa vambhacere saMkA vA, kaMkhA vA vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyakaM havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA no itthipasupaNDagasaMsattAI sayaNAsaNAI sevittA havai, se nigganthe /
Page #151
--------------------------------------------------------------------------
________________ solasamaM ajjhayaNaM 141 sU0 4-no itthINaM kahaM kahittA havai, se nigganthe / taM kahamiti ce ? AyariyAha-nigganthassa khalu itthINaM kahaM kahemANassa, vambhayArissa vambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaMkaM havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA no itthINaM kahaM khejjaa| sU0 5-no itthIhiM saddhi sannisejjAgae viharittA havai, se niggnthe| taM kahamiti ce ? AyariyAha-nigganthassa khalu itthIhiM saddhi sannisejjAga yassa, vambhayArissa vambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaMkaM havejjA, kevalipannattAo vA dhammAo bhNsejjaa| tamhA khalu no nigganthe itthohiM saddhi sannisejjAgae vihrejjaa| sU06-no itthINaM indiyAI . maNoharAiM. AloittA, nijjhAittA havai, se nigganthe / taM kahamiti ce ? AyariyAha-nigganthassa khalu itthINaM indiyAI maNoharAI, maNoramAiM AloemANassa, nijjhAyamANassa vambhayArissa vambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dohakaliyaM vA rogAyakaM havejjA, kevalipannattAo vA dhammAo bhaMsejjA tamhA khalu nigganthe no itthINaM indiyAiM maNoharAI, maNoramAiM AloejjA, nijjhaaejjaa|
Page #152
--------------------------------------------------------------------------
________________ 142 uttarajjhayaNaM sU0 7 - no itthINaM kuDuntaraMsi vA, dUsantaraMsi vA, bhittantaraMsi vA, kuiyasaddaM vA, ruiyasaddaM vA, goyasadda vA hasiyasaddaM vA, thaNiyasa vA kandiyasaddaM vA, vilaviyasaH vA, suNettA havai se nimnthe / taM kahamiti ce ? , 1 AyariyAha -- nigganthassa khalu itthINaM kuDuntaraMsi vA, - dUntaraMsi vA bhittantaraMsi vA kuiyasaddaM vA ruiyasadda vA gIyasadda vA, hasiyasaddaM vA, thaNiyasaha vA, kandiyasaddaM vA, vilaviyasa vA, suNemANassa vambhayArissa vambhacere saMkA vA, kaMkhA vA vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaMka havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA khalu nigganthe no itthINaM kuDuntaraMsi vA, dUsantaraMsi vA, bhittantaraMsi vA, kuiyasadda vA, ruiyasaha vA, gIyasaddaM vA, hasiyasaddaM vA, thaNiyasaddaM vA, kandiyasaddaM vA, vilaviyasaddaM vA suNemANe viharejjA | sU08 - no nibhganthe puvvarayaM, puvvakIliyaM aNusarittA havai, se nigganthe / taM kaha miti ce ? AyariyAha - nigganthassa khalu itthINaM puvvarayaM, puvvakIliyaM aNusaramANassa vambhayArissa vambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAu NijjA, dIhakAliyaM vA rogAyaka havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA khalu no nigganye puvvarayaM puvvakIliyaM aNusarejjA /
Page #153
--------------------------------------------------------------------------
________________ solasamaM ajjhayaNaM 143 sU0 6-no paNIyaM AhAraM AhArittA havai, se niggnthe| . taM kahamiti ce? AyariyAha-nigganthassa khalu paNIyaM pANabhoyaNaM AhAremANassa vambhayArissa vambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bhayaM va labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaka havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA khala no nigganthe paNIyaM AhAraM aahaarejjaa| sU010-no aimAyAe pANabhoyaNaM AhArettA havai, se nigganthe / taM kahamiti ce ? AyariyAha-nigganthassa khalu aimAyAe pANabhoyaNaM AhAremANassa vambhayArissa bambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rAgAyaMka havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA khalu no nigganthe aimAyAe pANabhoyaNaM aNjijjaa| sU0 11-no vibhUsANuvAI havai, se nigganthe / taM kahamiti ce ? AyariyAha-vibhUsAvattie, vibhUsiyasarIre itthijaNassa abhilasaNijje havai / tao NaM tassa ithijaNeNaM abhilasijjamANassa vambhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaka havejjA, kevalipannattAo vA dhammAo bhNsejjaa| tamhA khalu no niganthe vibhUsANavAI havejjA /
Page #154
--------------------------------------------------------------------------
________________ I ha 144 uttarajjhayaNaM _sU0 12-~-no saharUbarasagandhaphAsANuvAI havai, se niggnthe| . taM kahamiti ce? __AyariyAha-nigganthassa khalu saharUvarasagandhaphAsANuvAissa vambhayArissa vambhacere saMkA vA, kaMkhA vA vitigicchA vA samuppajjijjA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaMkaM havejjA, kevalipannattAo vA dhammAo bhaMsejjA / tamhA khalu no nigganthe saddarUvarasagandhaphAsANuvAI havijjA / dasame vambhacerasamAhiThANe havai / bhavanti ittha silogA, taM jahAjaM vivittamaNAiNNaM rahiyaM itthIjaNeNa ya / vambhacerassa ravakhaTThA AlayaM tu nisevae / / 1 // maNapalhAyajaNaNi kAmarAgavivaDDhaNi / vambhacerarao bhikkha thIkahaM tu vivajjae // 2 // samaM ca saMthavaM thohiM saMkahaM ca abhikkhaNaM / vambhacerarao bhikkhU niccaso parivajjae / / 3 / / aMgapaccaMgasaMThANaM cArUllaviyapehiyaM / vambhacerarao thINaM cakkhugijhaM vivjje|| 4 / / kuiyaM ruiyaM gIyaM hasiyaM zraNiyakandiyaM / vambhacerarao thINaM soyagijjhaM vivajjae / / 5 // hAsaM kir3aDaM raiM dappaM sahasA'vattAsiyANi ya / / vambhacerarao thINaM nANucinte kayAi vi / / 6 / / paNIyaM bhattapANaM tu khippaM mayavivaDDhaNaM / vambhacerarao bhikkha liccaso parivajjae / / 7 / /
Page #155
--------------------------------------------------------------------------
________________ solasamaM ajjhayaNaM - 145 dhammaladdhaM miyaM kAle jattatthaM paNihANavaM / nAimattaM tu bhujejjA vambhacerarao sayA // 8 // vibhUsaM parivajjejjA sarIraparimaNDaNaM / vambhacerarao bhikkhU siMgAratthaM na dhArae / / 6 // sahe rUve ya gandhe ya rase phAse taheva ya / paMcavihe kAmaguNe niccaso parivajjae // 10 // Alao thIjaNAiNNo thIkahA ya maNoramA / saMthavo ceva nArINaM tAsiM indiyadarisaNaM // 11 // kuiyaM ruiyaM gIyaM hasiyaM bhuttAsiyANi ya / paNIyaM bhattapANaM ca aimAyaM pANabhoyaNaM / / 12 // . gatabhUsaNamiTTa ca kAmabhogA ya dujjyaa| narassattagavesissa visaM . tAlauDa jahA / / 13 // dujjae kAmabhoge ya niccaso privjje| saMkaTANANi. savvANi vajjejjA paNihANavaM / / 14 / / dhammArAma care bhikkhU dhiimaM dhammasArahI / dhammArAmarae dante bambhacerasamAhie / / 15 / / devadANavagandhavvA jkkhrkkhskinnraa| vambhayAri namaMsanti dukkaraM je karanti taM / / 16 / / esa dhamme dhuve niae sAsae jiNadesie / .. siddhA sijjhanti cANeNa sijjhissanti tahApare / / 17 // --tti bemi /
Page #156
--------------------------------------------------------------------------
________________ 146 uttarajjhayaNaM : - .. satarasamaM ajjhayaNaM pAvasamaNijja je ke ime pavvaie niyaNThe dhamma suNittA viNaovavanne / : sudullahaM lahiuM vohilAbha viharejja pacchA ya jahAsuhaM tu // 1 // sejjA daDhA pAuraNaM me asthi uppajjaI bhottu taheva pAuM / jANAmi jaM vaTTai Ausu ! tti ki nAma kAhAmi sueNa bhante ! // 2 // je ke ime pavvaie nibAsIle pagAmaso / bhoccA peccA suhaM suvai pAvasamaNi tti vuccaI // 3 // AyariyauvajjhAehiM suyaM viNayaM ca gaahie| te ceva khisaI vAle pAvasamaNi tti vuccaI // 4 // AyariyauvajjhAyANaM sammaM no paDitappai / appaDipUyae thaddhe pAvasamaNi tti vuccaI // 5 // sammamANe pANANi vIyANi. hariyANi y| asaMjae saMjayamantramANe pAvasamaNi tti vuccaI / / 6 / / saMthAraM phalagaM pIDhaM nisejjaM pAyakambalaM / appamajjiyamAruhai pAvasamaNi tti vuccaI // 7 //
Page #157
--------------------------------------------------------------------------
________________ satarasamaM ajjhayaNaM 147 davadavassa caraI pamatte ya abhikkhaNaM / .. ullaMghaNe ya caNDe ya pAvasamaNi tti vuccaI / / 8 / / paDilehei pamatte avaujjhai pAyakambalaM / paDilehaNAaNAutte pAvasamaNi tti vuccaI / / 6 / / paDilehei pamatte se kiMci ha nisaamiyaa| guruparibhAvae niccaM pAvasamaNi tti vuccaI / / 10 / vahumAI pamuhare thaddha luddhe aNiggahe / asaMvibhAgI aciyatte pAvasamaNi tti vuccaI // 11 // vivAdaM ca udIrei ahamme attapannahA / vuggahe kalahe ratte pAvasamaNi tti buccaI / / 12 // athirAsaNe kukkuIe jattha tattha nisIyaI / / AsaNammi aNAutte pAvasamaNi tti vuccaI // 13 // sasarakkhapAe suvaI sejjaM na paDilehai / / saMthArae aNAutte pAvasamaNi tti vuccaI // 14 // duddhadahIvigaIo AhArei abhikkhaNaM / arae ya tavokamme pAvasamaNi tti vuccaI / / 15 / / atthantammi ya sUrammi AhArei abhikkhaNaM / coio paDacoei pAvasamaNi tti vuccaI / / 16 / / AyariyapariccAI parapAsaNDasevae / gANaMgaNie dubhUe pAvasamaNi tti vuccaI // 17 // sayaM gehaM paricajja pagehaMsi vAvaDe / nimittaNa ya vavaharaI pAvasamaNi tti vuccaI / / 18 //
Page #158
--------------------------------------------------------------------------
________________ 148 uttarajjhayaNa sannAipiNDaM jemei necchaI sAmudANiyaM / gihinisejjaM ca vAhei pAvasamaNi tti vuccaI / / 16 / / eyArise paMcakusIlasaMvuDe rudhare muNipavarANa heTThime / ayaMsi loe visameva garahie na se ihaM neva parattha loe / / 20 // je vajjae ee sayA u dose se suvvae hoi muNINa mjjhe| ayaMsi loe amayaM va puuie| ArAhae duhao logamiNaM / / 21 // tti vemi //
Page #159
--------------------------------------------------------------------------
________________ 'advArasamaM ajjhayagaM 146 aTThArasamaM ajjhayaNaM saMjaijjaM kampille nayare rAyA udiNNavalavAhaNe / nAmeNaM saMjae nAma. migavvaM uvaNiggae / / 1 / / hayANIe gayANIe rahANIe taheva y| pAyattANIe mahayA savvao parivArie // 2 // mie chubhittA hayagao kmpillujjaannkesre| bhIe sante mie tattha vahei .. rasamucchie // 3 // aha kesarammi ujjANe aNagAre tavodhaNe / sajjhAyajjhANasaMjutte dhammajjhANaM jhiyAyaI // 4 // apphovamaNDavammi jhAyaI jhaviyAsave / tassAgae mie pAsaM vaheI se narAhive // 5 // aha Asagao rAyA khippamAgamma so tahiM / hae mie u pAsittA aNagAraM tattha pAsaI // 6 // aha rAyA tattha saMbhanto aNagAro mnnaa''ho| mae u mandapuNNaNaM rasagiddhaNa * : ghantuNA / / 7 / / AsaM visajjaittANa aNagArassa so nivo| viNaeNa vandae pAe bhagavaM ! ettha me khame // 8 // aha moNeNa so bhagava aNagAre jhANamassie / rAyANaM na paDimantei tao rAyA bhayaddao / / 6 //
Page #160
--------------------------------------------------------------------------
________________ 150 uttarAyaNaM saMjao ahamammIti bhagavaM ! vAharAhi me| kuddha teeNa aNagAre Dahejja narakoDio // 10 // abhao patthivA! tumbhaM abhayadAyA bhavAhi ya / aNicce jovalogammi ki hiMsAe pasajjasi ? // 11 // jayA savvaM pariccajja gantavvamavasassa te| aNicce jIvalogammi ki rajjammi pasajjasi ? || 12 // jIviyaM ceva rUvaM ca vijjusaMpAyacaMcalaM / jattha taM mujjhasI rAyaM peccatthaM nAvabujjhase / / 13 // dArANi ya suyA ceva mittA ya taha vndhvaa| jIvantamaNujIvanti mayaM nANuvvayanti ya // 14 // nIharanti mayaM puttA piyaraM paramakkhiyA / piyaro vi tahA putte vandhU rAyaM ! tavaM cre|| 15. / / tao teNajjie davve dAre ya prirkkhie| kolanta'nne narA rAyaM ! hatuTumalaM kiyA / / 16 / / teNAvi jaM kayaM kammaM suhaM vA jai vA dahaM / kammuNA teNa saMjutto gacchaI u paraM bhavaM / / 17 // soUNa tassa so dhamma aNagArassa antie / mahayA saMveganivveyaM samAvanno narAhivo / / 18 / / .. saMjao caiuM rajjaM nikkhanto jiNasAsaNe / gaddabhAlissa bhagavao aNagArassa antie // 16 // ciccA ra pavvaie khattie paribhAsai / jahA te dosaI rUvaM paMsannaM te tahA maNo // 20 //
Page #161
--------------------------------------------------------------------------
________________ 151 aTThArasamaM ajjhayaNaM kinAme ? kiMgotte ? kassaTTAe va maahnne?| kaha paDiyarasI buddhe ? kahaMviNIe tti vuccasi ? // 21 // saMjao nAma nAmeNaM tahA gotteNa goyame / gaddabhAlI mamAyariyA vijjAcaraNapAragA / / 22 / / kiriyaM akiriyaM viNayaM annANaM ca mahAmuNI! / eehiM cauhi ThANehiM meyanne kiM pabhAsaI ? / / 23 / / . ii pAukare buddhe nAyae parinivvuDe / vijjAcaraNasaMpanne sacce saccaparakkame // 24 / / paDanti narae ghore je narA paavkaarinno| divvaM ca gaI gacchanti carittA dhammamAriyaM / / 25 // mAyAvuiyameyaM tu musAbhAsA niratthiyA / saMjamamANo vi ahaM vasAmi iriyAmi ya // 26 // savve te viiyA majjhaM micchAdiTTI aNAriyA / vijjamANe pare loe samma jANAmi appagaM / / 27 / / ahamAsI mahApANe juimaM varisasaovame / :. jA sA pAlo mahApAlI divvA varisasaovamA // 28 // se cue vambhalogAo mANussaM bhavamAgae / - appaNo ya paresiM ca AuM jANe jahA tahA / / 26 / / nANAruiM ca chandaM ca parivajjejja sNje| . aNaTThA je ya savvatthA ii vijjAmaNusaMcare // 30 // paDikkamAmi pasiNANaM paramantehiM vA punno| : aho uThThie ahorAyaM ii vijjA tavaM care / / 31 //
Page #162
--------------------------------------------------------------------------
________________ 152 ... uttarajjhayaNaM du jaM ca me pucchasI kAle samma suddheNa ceyasA / tAI pAukare buddhe taM nANaM jiNasAsaNe / / 32 / / kiriyaM ca royae dhIre akiriyaM privjje| diTThIe diTThisaMpanne dhamma cara suduccaraM / / 33 / / eyaM puNNapayaM soccA atthadhammovasohiyaM / bharaho vi bhArahaM vAsaM ceccA kAmAi pavvae // 34 // sagaro vi sAgarantaM bharahavAsaM nraahivo| issariyaM kevalaM hiccA dayAe parinivvuDe / / 35 // caittA bhArahaM vAsaM cakkavaTTI mhiddddhio| pavvajjamabhuvagao maghavaM nAma mahAjaso // 36 // saNaMkumAro maNussindo cakkavaTTI mhiddddhio| puttaM rajje ThavittANaM so vi rAyA tavaM care / / 37 // caittA bhArahaM vAsaM cakkavaTTI mhiddddhio| . santI santikare loe patto gaimaNuttaraM // 38 // ikkhAgarAyavasabho kunthU nAma nraahivo| vikkhAyakittI dhiimaM mokkhaM gao aNuttaraM / / 36 / / sAgarantaM jahittANaM bharaha vAsaM nriisro| aro ya arayaM patto patto gaimaNattaraM // 40 // caittA bhArahaM vAsaM cakkavaTTI narAhio / caittA uttame bhoe mahApaume tavaM care // 41 // egacchattaM pasAhittA mahiM mANanisUraNo / hariseNo maNussindo patto gaimaNuttaraM // 42 //
Page #163
--------------------------------------------------------------------------
________________ aTThArasamaM ajjhayaNaM 153 annio rAyasahassehiM supariccAI damaM cre| jayanAmo jiNakkhAyaM patto gaimaNuttaraM // 43 // dasaNNarajjaM muiyaM caittANaM muNI care / dasaNNabhaddo nikkhanto sakkhaM sakkeNa coio // 44 / / namI namei appANaM sakkhaM sakkeNa coio| caiUNa gehaM vaidehI sAmaNNe pajjuvaMTThio / / karakaNDU kaliMgesu paMcAlesu ya dummuho| namI rAyA videhesu gandhAresu ya naggaI // 45 // ee narindavasabhA nikkhantA jinnsaasnne| putte rajje ThavittANaM sAmaNNe pajjuvaTThiyA / / 46 / / sovIrarAyavasabho ceccA rajjaM muNI cre| uddAyaNo pavvaio patto gaimaNuttaraM / / 47 // taheva kAsIrAyA seosaccaparakkame / kAmabhoge pariccajja pahaNe kammamahAvaNaM // 48 / / taheva vijao rAyA aNaTThA kitti pavvae / rajjaM tu guNasamiddhaM payahittu mahAjaso // 46 / / tahevuggaM tavaM kiccA avvakkhitteNa ceyasA / mahAvalo rAyarisI adAya sirasA siraM // 50 // kahaM dhIro aheUhiM ummatto vva mahiM care ? / . ee visesamAdAya sUrA daDhaparakkamA // 51 / / accantaniyANakhamA saccA me bhAsiyA vaI / atariMsu tarantege tarissanti aNAgayA / / 52 / / kahaM dhIre aheUhiM attANaM pariyAvase ? / savvasaMgavinimmukke siddhe havai nIrae // 53 / / ___... -tti vemi / /
Page #164
--------------------------------------------------------------------------
________________ ..154 uttarajjhayaNaM egUNavisaimaM ajjhayaNaM miyAputijja suggIve nayare ramme kANaNujjANasohie / rAyA valabhaddo tti miyA tassaggamAhisI // 1 // tesiM putte valasirI miyAputte tti vissue| ammApiUNa daie juvarAyA damIsare // 2 // nandaNe so u pAsAe kolae saha ithihi / devo dogundago ceva niccaM muiyamANaso // 3 // maNirayaNakaTTimatale pAsAyAloyaNaDhio / Aloei nagarassa caukkatiyacaccare // 4 // aha tattha aicchantaM pAsaI samaNasaMjayaM / tavaniyamasaMjamadharaM sIlaDDhaM guNaAgaraM // 5 // taM dehaI miyAputte diTThIe aNimisAe u / kahiM mannerisaM rUvaM diTThapuvvaM mae purA / / 6 / / sAhussa darisaNe tassa ajjhavasANammi sohnne| mohaMgayassa santassa jAIsaraNaM samuppannaM // 7 // devaloga 'cuo saMto mANusaM bhvmaago| sanninANe samuppaNNe jAI sarai purANayaM // 8 // jAIsaraNe samuppanne miyAputte mhiddddhie| saraI porANiyaM jAiM sAmaNNaM ca purAkayaM // 6 //
Page #165
--------------------------------------------------------------------------
________________ -... egaNavisaima anjhayaNaM 155 visaehi arajjanto rajjanto saMjamammi ya / ammApiyaraM uvAgamma imaM vayaNamanvavI // 10 // suyANi me paMca mahavvayANi naraesu dukkhaM ca tirikkhajoNisu / niviNNakAmo mi mahaNNavAo aNujANaha pavvaissAmi ammo / / 11 / / ammatAya ! mae bhogA bhuttA visaphalovamA / pacchA kaDuyavivAgA aNuvandhaduhAvahA / / 12 / / imaM sarIraM aNiccaM asuI asuisaMbhavaM / asAsayAvAsamiNaM dukkhakesANa bhAyaNaM / / 13 / / asAsae sarIrammi raI novalabhAmahaM / pacchA purA va caiyavve pheNabubvayasannibhe / / 14 / / mANusatte asArammi vAhIrogANa aale| jarAmaraNapatthammi khaNaM pi na ramAma'haM / / 15 / / jammaM dukkhaM jarA dukkhaM rogA ya maraNANi ya / aho dukkho hu saMsAro jattha kIsanti jantavo / / 16 / / khettaM vatthaM hiraNNaM ca puttadAraM ca vandhavA / caittANaM imaM dehaM gantavvamavasassa me / / 17 / / jahA kimpAgaphalANaM pariNAmo na sundro| evaM bhuttANa bhogANaM pariNAmo na sundaro // 18 // addhANaM jo mahantaM tu apAheo pvjjii| gacchanto so duhI hoi chuhAtaNhAe pIDio / / 16 //
Page #166
--------------------------------------------------------------------------
________________ 156 uttarajjhayaNaM evaM dhamma akAUNaM jo gacchai paraM bhavaM / gacchanto so duhI hoi vAhIrogehiM piiddio|| 20 / / . addhANaM jo mahantaM tu sapAo pvjjii| gacchanto so suhI hoi chuhaathaavivjjio|| 21 / / .. evaM dhamma pi kAUNaM jo gacchai paraM bhavaM / gacchanto so suhI hoi appakamme aveyaNe / / 22 // . jahA gehe palittammi tassa gehassa jo ph| sArabhaNDANi nINei asAraM avaujjhai / / 23 / / evaM loe palittammi jarAe maraNeNa ya / appANaM tAraissAmi tumahiM aNumanio // 24 / / taM vita'mmApiyaro sAmaNNaM putta ! duccaraM / guNANaM tu sahassAiM dhAreyavvAiM bhikkhuNo / / 25 / / samayA savvabhUesu sattumittesu vA jage / pANAivAyaviraI jAvajjIvAe dukkarA / / 26 / / niccakAla'ppamatteNaM musAvAyavivajjaNaM / bhAsiyavvaM hiyaM saccaM niccAutteNa dukkaraM / / 27 / / dantasohaNamAissa adattassa vivajjaNaM / aNavajjesaNijjassa geNhaNA avi dukkaraM / / 28 // viraI avambhacerassa kAmabhogarasantuNA / uggaM mahatvayaM vambhaM dhAreyavvaM sudukkaraM // 26 / / dhaNadhannapesavaggesa parigahavivajjaNaM / savvArambhapariccAo nimmamattaM sudukkaraM / / 30 //
Page #167
--------------------------------------------------------------------------
________________ egaNavisaimaM ajjhayaNaM 157 cauvvihe vi AhAre rAIbhoyaNavajjaNA / / sannihIsaMcao ceva vajjeyavvo sudukkaro // 31 // chuhA taNhA ya sIuNhaM daMsamasagaveyaNA / . akkosA duvakhasejjA yA taNa phAsA jallameva ya / / 32 / / tAlaNA tajjaNA ceva vahavandhaparIsahA / / dukkhaM bhikkhAyariyA jAyaNA ya alAbhayA / / 33 / / kAvoyA jA imA vittI kesaloo ya daarunno| dukkhaM vambhavayaM ghora dhAreuM a mahappaNo / / 34 / / suhoio tumaM puttA ! sukumAlo sumjjio| na hu sI pabhU tumaM puttA! sAmaNNamaNupAliuM // 35 // jAvajjIvamavissAmo guNANaM tu mhaabhroN| guruo lohamAro vva jo puttA! hoi duvvaho / / 36 / / AgAse gaMgAsou vva paDisoo vva duttro| vAhAhiM sAgaro ceva tariyavvo guNoyahI / / 37 / / vAluyAkavale. ceva nirassAe u saMjame / asidhArAgamaNaM ceva dukkaraM cariuM tavo / / 38 / / ahIvegantadiTThIe caritte putta duccare / : javA lohamayA ceva cAvayavvA sudukkaraM / / 36 // jahA aggisihA dittA pAuM hoi sudukkaraM / taha dukkaraM kareuM je tAruNNe samaNattaNaM / / 40 // jahA dukkhaM bhareuM je hoi vAyassa kotthalo / tahA dukkhaM kareuM je kIveNaM samaNattaNaM // 41 //
Page #168
--------------------------------------------------------------------------
________________ 158 uttarajjhayaNaM. jahA tulAe tole dukkaraM mandaro girii| tahA nihuya nIsaMkaM dukkaraM samaNattaNaM // 42 / / . jahA bhuyAhi tariuM dukkaraM rayaNAgaro / tahA aNuvasanteNaM dukkaraM damasAgaro / / 43 / / bhuja mANussae bhoge paMcalakkhaNae tumaM / bhuttabhogI to jAyA! pacchA dhamma carissasi // 44 // taM vita 'mmApiyaro evameyaM jahA phuddN| iha loe nippivAsassa natthi kici vi dukkrN|| 45 / / sArIramANasA ceva veyaNAo aNantaso / mae soDhAo bhImAo asaI dukkhabhayANi ya / / 46 / / / jarAmaraNakantAre cAurante bhayAgare / mae soDhANi bhImANi jammANi maraNANi ya / / 47 // jahA ihaM agaNI uNho etto'NantaguNe thi|| naraesu veyaNA uNhA assAyA veiyA mae // 48 / / jahA imaM ihaM sIyaM etto'NantaguNaM tahiM / / / naraesa veyaNA sIyA assAyA veiyA mae / 46 / / . kandanto kaMdukumbhosa uDDhapAo ahosiro| huyAsaNe jalantammi pakkapuvo aNantaso / / 50 / / mahAdavaggisaMkAse marummi vairavAlue / kalamvavAluyAe ya daDDhapunco aNantaso // 51 / / rasanto kaMdukumbhIsu uDDhaM vaddho avndhvo| karavattakarakayAIhiM chinnapuvo aNantaso / / 52 / /
Page #169
--------------------------------------------------------------------------
________________ egUrNAvasaimaM ajjhayaNaM 158 atikkaNTagAiNe tuMge simbalipAyave / kheviyaM pAsabaddheNaM kaDDhokaDDhAhi dukkaraM / / 53 / / mahAjantesu ucchU vA Arasanto subhairavaM / pIlio mi sammehi pAvakammo aNantaso // 54 // kUvanto kolasuNaehi sAmehi savalehi ya / pADio phAlio chinno viSphuranto aNegaso / / 55 / / asIhi ayasavaNNAhi bhallIhiM paTTisehi ya / chinno bhinno vibhinno ya oiNNo pAvakammuNA ||56 | avaso loharahe jutto jalante samilAjue / coio tottajuttehi rojjho vA jaha pADio / / 57 / / huyAsaNe jalantammi ciyAsu mahiso viva / daDDho patrako ya avaso pAvakammehi pAvio // 58 // valA saMDAsatuNDehiM lohatuNDehi pavikhahi / vilutto vilavanto haM DhaMkagiddhehiNantaso // 56 // . tahAkilanto dhAvanto patto veyaraNi nadi / jalaM pAhi ti cintanto khuradhArAhi vivAio // 60 // unhA bhitatto saMpatto asipattaM mahAvaNaM / asipattehiM paDantehi chinnapuvvo aNegaso // 61 // muggarehi musaMDhIhi sUlehiM musalehiH ya / gayAsaM bhaggagattehi pattaM dukkhaM aNantaso // 62 // " khurehiM tikkhadhArehiM churiyA hi kappaNIhi ya / kappio phAlio chinno ukkattoyaM aNegaso // 63 //
Page #170
--------------------------------------------------------------------------
________________ 160 uttarajjhayaNaM pAsehiM kUDajAlehi mio vA avaso ahaM / vAhio vaddharuddho a bahuso ceva vivAio / / 64 / / / gale hiM magarajAlehi maccho vA avaso ahaM / ullio phAlio gahio __ mArio ya aNantaso / / 65 / / vIdaMsaehi jAlehiM leppAhi sauNo viva / gahio laggo vado ya mArio ya aNantaso // 66 / / kuhADapharasumAIhiM vaDaDhaIhiM dumo viva / kuTTio phAlio chinno tacchio ya aNantaso // 67 // caveDamuTThimAIhi kumArehi ayaM piva / tADio kuTio bhinno cuNNio ya aNantaso // 68 // tattAI tamvalohAiMtauyAiM sIsayANi ya / pAio kalakalantAI Arasanto subheravaM / / 66 / / tuhaM piyAI maMsAiM khaNDAiM sollagANi ya / khAvio mi samaMsAiM aggivaNNAI Negaso // 70 // . tuhaM piyA surA sAhU merao ya mahaNi ya / pAio mi jalantIo vasAo ruhirANi ya / / 71 / /
Page #171
--------------------------------------------------------------------------
________________ 'egaNavisaimaM ajjhayaNaM 161 niccaM bhIeNa tattheNa duhieNa vahieNa ya / paramA duhasaMvaddhA veyaNA veiyA mae // 71 / / tibvacaNDappagADhAo ghorAo aidusshaa| mahabbhayAo bhImAo naraesu veiyA mae / / 72 / / jArisA mANase loe tAyA!dIsanti veyaNA / etto aNantaguNiyA naraesu duvakhaveyaNA / / 73 / / savvabhavesu assAyA veyayA veiyA mae / nimesanta ramittaM pi jaM sAyA natthi veyaNA / / 74 // taM vita'mmApiyaro chandeNaM putta ! pavvayA / / navaraM puNa sAmaNNe dukkhaM nippaDikammayA // 75 / / so vita'mmApiyaro ! evameyaM jahAphUDa / .. paDikammaM ko kuNaI araNNe miyapakkhiNaM ? / / 76 / / egabhUo araNNe vA jahA u caraI mige| evaM dhamma carissAmi saMjameNa taveNa ya / / 77 // jayA migassa AyaMko mahAraNNammi jaayii| acchantaM rukkhamUlammi ko NaM tAhe tigicchaI ? / / 78 / / ko vA se osahaM deI ko vA se pucchaI suhaM / * ko se bhattaM ca pANaM ca Aharittu paNAmae ? / / 76 / / jayA ya se suhI hoi tayA gacchai goyaraM / -: bhattapANassa aTThAe valla rANi sarANi ya / / 80 // ... - khAittA pANiyaM pAuM valla rehiM sarehi vaa| -migacAriyaM carittANaM gacchaI migacAriyaM / / 81 //
Page #172
--------------------------------------------------------------------------
________________ 162 'uttarajbhayaNaM evaM samuTThio bhikkhU evameva aNegao | migacAriyaM carittANa uDDhaM pakkamaI disaM // 82 // jahA mige ega aNegacArI aNagavAse dhuvagoyare ya / evaM muNI goyariyaM paviTTe no hIlae no viya khisaejjA // 83 // migacAriyaM carissAmi evaM puttA jahAsuhaM / ammA piUhiNunnAo jahAi uvahiM tao // 84 // miyacAriyaM carissAmi savvadukkha vimokkhANi ! tumbhehi amma ! 'NunnAo gaccha putta ! jahAsuhaM // 85 // evaM so ammApayaro aNumANittANa vahuvihaM / mamattaM chindaI tAhe mahAnAgo vva kaMcuyaM // 86 // iDDhi vittaM ca mitte ya puttadAraM ca nAyao / reNuyaM vaM paDe laggaM niguNittANa niraMgao // 87 // paMcamahavvayajuttopaMcasamio tiguttigutto ya / sabbhintaravAhirao tavokammaMsi ujjuo // 88 // nimmamo nirahaMkAro nissaMgo cattagAravo / samo ya savvabhUesu tasesu thAvaresu ya // darda // lAbhAlAbhe suhe dubakhe jIvie maraNe tahA / samo nindApasaMsAsu tahA mANAvamANao // 60 // gAravesu kasAesu daNDasallabhaesu ya / niyatto hAsasogAo aniyANo avandhaNo // 61 //
Page #173
--------------------------------------------------------------------------
________________ egaNavisaimaM ajjhayaNaM aNissio iha loe paraloe aNi ssio| vAsIcandaNakappo ya asaNe aNasaNe tahA / / 62 // appasatthehiM dArehiM savvao pihiyAsave / ajjhappajjhANajogehiM pasatthadamasAsaNe // 63 // evaM nANeNa caraNeNa daMsaNeNa taveNa ya / bhAvaNAhi ya suddhAhiM samma bhAvettu apyayaM / / 64 // vayANi u vAsANi saamnnnnmnnpaaliyaa| mAsieNa u bhatteNa siddhi patto aNuttaraM / / 65 / / evaM karanti saMbuddhA paNDiyA paviyakkhaNA / viNiyaTTanti bhogesu miyAputte jhaariso|| 66 / / mahApabhAvassa mahAjasassa miyAi puttassa nisamma bhAsiyaM / . tavappahANaM cariyaM ca uttama gaippahANaM ca tilogavissuyaM // 67 // viyANiyA dukkhavivaddhaNaM dhaNaM mamattavaMdhaM ca mahanbhayAvahaM / suhAvahaM dhammadhuraM aNuttaraM dhAreha nivvANaguNAvaha mahaM / / 68 // -tti bemi / / . .
Page #174
--------------------------------------------------------------------------
________________ 164 'uttarajjharNa himaM abhayaNaM mahA niyaNThijjaM siddhANaM namo kiccA saMjayANaM ca bhAvao / atyadhammagaI taccaM aNursATTha suNeha me // 1 // prabhUyarayaNo rAyA seNio magahAhiyo / vihArajattaM nijjAo maNDikucchisi ceie // 2 // nANAdumalayAiNNaM nAgApavikhaniseviyaM / nANAkusumasaMchannaM ujjANaM nandaNovamaM // 3 // tattha so pAsaI sAhuM, saMjayaM susamAhiyaM / nisannaM svakhamUlammi sukumAlaM suhoiyaM // 4 // tassa rUvaM tu pAsittA, rAiNo tammi saMjae / accantaparamo AsI aulo rUvavimhao / / 5 / / aho ! vaNI aho ! rUvaM aho ! ajjassa somayA / aho ! khantI aho ! muttI aho ! bhoge asaMgayA // 6 // tassa pAe u vandittA kAUNa ya payAhiNaM / nAidUramaNAsanne paMjalI paDipucchaI // 7 // taruNo si ajjo ! pavvaio, bhogakAlammi saMjayA ! | uvaTThio si sAmaNNe eyamaTTha suNemi tA // 8 // aNAho mi mahArAya ! nAho majjha na vijjaI / aNukampagaM suhiM vAvi, kaMci nAbhisamemahaM // 6 //
Page #175
--------------------------------------------------------------------------
________________ visaima ajjhayaNaM 165 tao so pahasio rAyA seNio mghaahivo| evaM te iDDhimantassa kahaM nAho na vijjaI ? / / 10 / / homi nAho bhayantANaM ! bhoge bhuMjAhi saMjayA ! / mittanAIparivuDo mANussaM khu sudullahaM // 11 // appaNA vi aNAho si, seNiyA! magahAhivA! appaNA aNAho santo kahaM nAho bhavissasi ? / / 12 / / evaM vutto narindo so, susaMbhanto suvimhio| vayaNaM assuyapuvvaM sAhuNA vimyannio / / 13 / / assA hatthI maNussA me, puraM anteuraM ca me| bhuMjAmi mANuse bhoge ANAissariyaM ca me / / 14 / / erise sampayaggammi savvakAmasamappie / kahaM aNAho bhavai? mA hu bhante ! musaMvae / / 15 / / na tumaM jANe aNAhassa, atthaM potthaM va patthivA!! jahA aNAho bhavaI, saNAho vA narAhivA ? / / 16 / / suNeha me mahArAya ! avva kkhitteNa ceyasA / / jahA. aNAho bhavaI jahA me. ya pavattiyaM // 17 // . kosamvI nAma nayarI purANapurabheyaNo / tattha AsI piyA majjha, pabhUyadhaNasaMcao / / 18 // paDhame vae mahArAya ! aulA me acchiveyaNA / . ahotthA viulo dAho, savvaMgesu ya patthivA !!16 // satthaM jahA paramatikkhaM sarIravivarantare / pavesejja arI kuddho; evaM me acchiveyaNA / / 20 / / :
Page #176
--------------------------------------------------------------------------
________________ 166 uttarajjhayaNaM . tiyaM meM antaricchaM ca uttamaMgaM ca piiddii| indAsaNisamA ghorA veyaNA paramadAruNA / / 21 // uvaTiyA me AyariyA, vijjaamnttigicchgaa| avIyA satthakusalA mantamUlavisArayA // 22 / / te me tigicchaM kuvvanti, cAuppAyaM jahAhiyaM / na ya dukkhA vimoyanti esA majjha aNAhayA / / 23 / / piyA me savvasAraM pi, dijjAhi mama kaarnnaa| na ya dukkhA vimoei, esA majjha aNAhayA // 24 // mAyA ya me mahArAya ! puttasogaduhaTTiyA / na ya dukkhA vimoei, esA majjha aNAhayA / / 25 / / bhAyaro me mahArAya ! sagA jettuknnidgaa| na ya dukkhA vimoyanti, esA majjha aNAhayA / / 26 // bhaiNIo me mahArAya ! sagA jettttknniddhgaa| na ya dukkhA vimoyanti, esA majjha aNAhayA / / 27 / / . bhAriyA meM mahArAya ! aNurattA aNuvvayA / aMsupuNNehiM nayaNehiM uraM me parisiMcaI // 28 // anna pANaM ca pahANaM ca gandhamallavilevaNaM / mae nAyamaNAyaM vA, sA vAlA nova jaI // 26 // khaNaM pi me mahArAya ! pAsAo vi na phittttii| naya duvakhA vimoei, esA majjha aNAyA / / 30 / / to haM evamAhaMsa dukkhamA hu puNo punno| veyaNA aNubhaviuM je, saMsArammi aNantae / / 31 / / 1 .
Page #177
--------------------------------------------------------------------------
________________ visasi abhayaNaM saI ca jaI muccejjA veyaNA viulA io / khanto danto nirArambho pavvae aNagAriyaM / / 32 / / evaM ca cintaittANaM, patto mi narAhivA ! | pariyantI rAIe veyaNA me khayaM gayA // 33 // tao kalle prabhAyammi ApucchittANa vandhave / khanto danto nirArambho pavvaio'NagAriyaM / / 34 / / tato haM nAho jAo appaNI ya parassa ya / savvesi ceva bhUyANaM tasANa thAvarANa ya / / 35 / / appA naI veyaraNI appA me kUDasAmalI / appA kAmaduhA dheNU appA me nandaNaM vaNaM // 36 // appA kattA vikattA ya, duhANa ya suhANa ya / appA mittamamittaM ca duSpaTThiyasupaTTio // 37 // imA hu annAvi aNAhayA nivA ! tamegacitto nihuo suNehi / niyaNThadhammaM lahiyANa vI jahA sIyanti ege bahukAyarA narA / / 38 / / jo pavvaittANa aniggahappA ya rasesu giddha e mahavvayAI sammaM no phAsayaI pamAyA / na mUlao chindai vandhaNaM se / / 36 / / AuttayA jassa na atthi kAMi. iriyAe bhAsAe tahesaNAe / AyANanikkhevadugu chaNAe na vIrajAyaM aNujAi maggaM // / 40 / / 167
Page #178
--------------------------------------------------------------------------
________________ se - at ku anita r Plae .. 81 Pr. vinaM tu pogA Aas . evi A . je laganaNaM naviNa jA niminmokaamgaa| kAhe uvijjAmavArajIvI nagama manAnA hAna 45 // tamaMta meNe va 3 me anIle samA duhI viparidhAna mana ! saMdhAvaI naragatirivAjoNi mANaM virohattu asAhAve / / 4 / / -4 /
Page #179
--------------------------------------------------------------------------
________________ visaimaM abhayaNaM uddesiyaM kIyagaDa niyAgaM na muMbaI kiMci aNesa NijjaM / aggI vivA savvabhakkhI bhavittA io cuo gacchaI kaTTu pAvaM // 47 // na taM arI kaNThachettA karei jaM se kare appaNiyA durappA | se nAhiI maccumuhaM tu patte pacchAtAveNa dayAvihUNo // 48 // niraTThiyA naggaruI u tassa je uttama vivajjAsameI / ime vi se natthi pare vi loe duhao vi se jhijjai tattha loe // 46 // emevahA chandakusIlarUve maggaM virAhettu jiNuttamANaM / kuraraM vivA bhogarasANugiddhA niraTThasoyA pariyAvamei // 50 // soccANa mehAvi subhAsiyaM imaM aNusAsaNaM nANaguNovaveyaM / maggaM kusIlANa jahAya savvaM mahAniyaNThANa vae paheNaM / / 51 / / caritamAyAraguNannie tao aNuttaraM saMjama pAliyANaM / nirAsave saMkhaviyANa kammaM uvei ThANaM viuluttamaM dhuvaM / / 52 / / 166
Page #180
--------------------------------------------------------------------------
________________ 170 uttarajjhayaNaM evaragadante vi mahAtavodhaNe __ mahAmuNI mahApainne mahAyase / mahAniyaSThijjamiNaM mahAsuyaM se kAhae mahayA vitthareNaM / / 53 / / tudo ya seNio rAyA iNamudAhu kayaMjalI / aNAhattaM jahAbhUyaM suTTa, me uvadaMsiyaM / / 54 / / tujhaM suladdhaM khu maNussajamma lAbhA suladdhA ya tume mahesI ! / tubhe saNAhA ya savandhavA ya jaM bhe ThiyA magge jiNuttamANaM // 55 // taM si nAho aNAhANaM, savvabhUyANa saMjayA ! / khAmemi te mahAbhAga ! icchAmi aNusAsiuM / / 56 / / pUcchiUNa mae tubhaM, jhANavigyo u jo ko| nimantio ya bhogehiM, taM savvaM marisehi me / / 57 / / evaM thuNittANa sa rAyasIho aNagArasIhaM paramAi bhattie / saorAMho ya sapariyaNo ya dhammANuratto vimaleNa ceyasA / / 58 / / UsasiyaromakUvo kAUNa ya payAhiNaM / abhivandiUNa sirasA, aiyAo narAhivo / / 56 / / iyaro vi guNasamiddho tiguttigutto tidaNDavirao ya / vihaga iva vippamukko viharai vasuhaM vigayamoho / / 60 / / -tti vemi.||
Page #181
--------------------------------------------------------------------------
________________ egavisaimaM ajjhayaNaM 171 . ' egarvisaimaM ajjhayaNaM samuddapAlIyaM campAe pAlie nAma, sAvae Asi vaannie| mahAvIrassa bhagavao, sIse so u mahappaNo // 1 // nigganthe pAvayaNe, sAvae se vikovie| . . poeNa vavaharante pihuNDa nagaramAgae // 2 // pihaNDe vavaharantassa vANio dei dhUyaraM / taM sasattaM paigijjha sadesamaha patthio / / 3 / / aha pAliyassa dharaNI 'samuiMmi psvii| aha dArae tahiM jAe, samuddapAli tti nAmae / / 4 / / khemeNa Agae campaM, sAvae vANie gharaM / saMvaDDhaI ghare tassa dArae se suhoie // 5 // vAvatari kalAo ya sikkhae niiikovie| jovaNeNa ya saMpanne surUve piyadaMsaNe // 6 // tassa rUvavaiM bhajjaM piyA ANei ruuvinni| pAsAe kIlae ramme devo dogundao jahA / / 7 / / aha annayA kayAI, pAsAyAloyaNe tthio| vajjhamaNDaNasobhAgaM vajjhaM pAsai vajjhagaM / / 8 / / taM pAsiUNa saMviggo, samuddapAlo innmbvvii| . . aho'subhANa kammANaM nijjANaM pAvagaM imaM // 6 //
Page #182
--------------------------------------------------------------------------
________________ 172 saMbuddho so tahiM bhagavaM paraM saMvegamAgao / ApucchammApiyaro pavvae aNagAriyaM // 10 // jahittu saMgaM ca mahAkile saM mahantamohaM kasiNaM bhayAvahaM / pariyAyadhammaM cabhiroyaejjA ahiMsa saccaM ca ateNagaM ca paDivajjiyA vayANi sIlANi paramaheya // 11 // tatto ya vambhaM apariggahaM ca / paMca mahavvayANi carijja dhammaM jiNadesiyaM viU // 12 // savvehi bhUehiM dayANakampI sAvajjajogaM khantikkhame saMjayavambhayArI / parivajjayanto carijja bhikkhU susamAhiindie // 13 // kAleNa kAlaM viharejja ra uvehamANo u valAvalaM jANiya appaNI ya / sIho va saddeNa na saMtasejjA uttarajjhayaNaM vayajoga succA na asambhamAhu || 14 || parivvajjA piyamappiyaM savva titikkhaejjA / na savva savvattha'bhiroyaejjA na yAvi pUyaM garahaM ca saMjae // 15 // mANavehi je bhAvao saMpagarei bhikkhU / agachandAiha bhayabheravA tattha uinti bhImA divvA maNussA aduvA tiricchA // 16 //
Page #183
--------------------------------------------------------------------------
________________ igavisaimaM ajjhayaNaM _ 173 parIsahA dunvisahA aNege sIyanti jatthA bahukAyarA nraa| se tattha patte na vahijja bhikkhU saMgAmasIse iva nAgarAyA // 17 // sIosiNA daMsamasA ya phAsA . AyaMkA. vivihA phusanti / dehN| . . akukkuo tattha'hiyAsaejjA . rayAI khevejja purekaDAiM // 18 // pahAya rAgaM ca taheva dosaM - mohaM ca bhikkhU sayayaM viykkhnno| meru vva vAeNa akampamANo parIsahe Ayagutte sahejjA // 16 // aNunnae nAvaNae mahesI. . ___ na yAvi pUrya garahaM ca sNje| sa ujjubhAvaM paDivajja. saMjae / ..... . nivvANamaggaM virae uvei // 20 // arairaisahe pahINasaMthave virae Ayahie pahANavaM / paramaTupaehiM . ciTTaI chinnasoe amame. akiMcaNe // 21 / / vivittalayaNAI bhaejja tAI nirovalevAi asNthddaaiN| . . isIhi ciNNAi mahAyasehiM / kAeNa phAsejja parIsahAI / / 22 / /
Page #184
--------------------------------------------------------------------------
________________ 174 uttarajjhayaNaM . sannANanANovagae mahesI aNuttaraM cariuM dhammasaMcayaM / aNuttarenANadhare jasaMsI obhAsaI sUrie vantalikhe / / 23 / / duvihaM khaveUNa ya puNNapAvaM niraMgaNe savvao vippamukke / tarittA samudaM va mahAbhavoghaM samuddapAle apuNAgamaM gae // 24 // -tti bemi //
Page #185
--------------------------------------------------------------------------
________________ . bAisamaM ajjhayaNaM 175 . bAisamaM ajjhayaNaM rahanemijja soriyapuraMmi nayare, Asi rAyA mhiddiddhe| vasudeve tti nAmeNaM rAyalakkhaNasaMjue // 1 // tassa bhajjA duve AsI, rohiNI devaI thaa| .tAsi doNhaM pi do puttA iTThA rAmakesavA / / 2 / / soriyapuraMmi nayare, AsI rAyA mhiddddhie| samuddavijae nAmaM rAyalakkhaNasaMjue // 3 / / tassa bhajjA sivA nAma, tIse putto mhaayso| bhagavaM ariTTanemi tti, loganAhe damIsare // 4 // so'riTune minAmo u lkkhnnssrsNjuo| asahassalakkhaNadharo goyayo kAlagacchavI // 5 // vajjarisahasaMghayaNo samacauraMso jhsoyro| tassa rAImaI kannaM bhajjaM jAyai kesavo // 6 // aha sA rAyavarakannA susIlA caarupehinnii| savvalakkhaNasaMpunnA vijjusoyAmaNippabhA // 7 // ahAha jaNao tIse vAsudevaM mahiDDhiyaM / ihAgacchaU kumAro, jA se kannaM dalAmahaM / / 8 / / savvosahIhi ehavio kayakouyamaMgalo / divajuyalaparihio AbharaNehiM vibhuusio|| 6 / /
Page #186
--------------------------------------------------------------------------
________________ uttarabhavaNaM 176 mattaM ca gandhahatthiM vAsudevassa jedugaM / ArUDho sohae ahiyaM, sire cUDAmaNI jahA // 10 // aha UsieNa chatteNa cAmarAhi ya sohie / dasAracakkeNa ya so, savvao parivArio / / 11 / / cauraMgiNIe senAe raiyAe jahakkamaM / turiyANa sanninAeNa divveNa gagaNaM phuse // 12 // eyArisIe iDDhIe juIe uttimAe ya / niyagAo bhavaNAoM nijjAo vahipuMgavo // 13 // aha so tattha nijjanto, dissa pANe bhayadue / vADehi paMjarehiM ca sanniruddhe suduvikhae // 14 // jIviyantaM tu saMpatte maMsaTTA bhakkhiyanvae / pAsettA se mahApanne sArahiM iNamabvavI / / 15 / / kassa aTThA ime pANA ee savve suhesiNo / . vADehi paMjarehiM ca sanniruddhA ya acchAha ? / / 16 / / aha sArahI tao bhaNai ee bhaddA u pANiNo / tujjhaM vivAhakajjaMmi bhoyAveuM vahuM jaNaM // 17 // soUNa tassa vayaNaM vahupANiviNAsaNaM / cintei se mahApanne sANukkose jiehi u // 18 // jai majjha kAraNA ee hammihiMti vahU jiyA / na me eyaM tu nissesaM paraloge bhavissaI // 16 // so kuNDalANa juyalaM, suttagaM ca mahAyaso / AbharaNANi ya savvANi sArahissa paNAmae / / 20 / /
Page #187
--------------------------------------------------------------------------
________________ bAisameM ajjhayaNaM maNapariNAme ya kae, devA ya jahoiyaM samoiNNA / savvaDDhIe saparisA, nivakhamaNaM tassa kAuM je / / 21 / / 177 deva maNusa parivuDo, sIyArayaNa tao samArUDho / nikkhamiya vAragAo, revayayaMmi dvio bhagavaM // 22 // ujjANaM saMpatto, oiNNo uttimAo sIyAo / sAhassIe parivuDo, aha nikkhamaI u cittAhi // 23 // aha se sugandhagandhie turiyaM mauyakuMcie / sayameva lucaI kese paMcamuTThIhiM samAhio // 24 // vAsudevo ya NaM bhaNai luttakesaM jiindiyaM / icchiyamaNorahe turiyaM pAvesU taM damIsarA ! / / 25 / / nANeNaM daMsaNeNaM ca cariteNa taheva ya / khantIe muttIe vaDDhamANo bhavAhi ya / / 26 / / evaM te rAmakesavA dasArA ya vahU jaNA / ariTTaNemi vandittA aigayA vAragApuriM / / 27 / / soUNa rAyakannA pavvajjaM sA jiNassa u / nIhAsA ya nirANandA sogeNa u samutthayA // 28 // rAImaI vicintei dhiratthu mama jIviyaM / jA haM teNa pariccattA seyaM pavvaiuM mama // 26 // aha sA bhamarasannibhe kuccaphaNagapasAhie 1 sayameva lucaI kese dhiimantA vavassiyA // 30 // '. 1 vAsudevo ya NaM bhaNai luttakesa jiindiyaM / saMsArasAgaraM ghoraM tara kanne ! lahuM lahuM // 31 //
Page #188
--------------------------------------------------------------------------
________________ 178 uttarajjhayaNaM sA pavvaiyA santI pavAvesI tahiM vahaM / sayaNaM pariyaNaM ceva sIlavantA vahussuyA / / 32 / / giri revayayaM jantI vAseNullA u antraa| vAsante andhayAraMmi anto layaNassa sA ThiyA / / 33 / / cIvarAiM visArantI jahA jAya tti paasiyaa| rahanemI bhaggacitto pacchA diTTho ya tIi vi / / 34 // bhIyA ya sA tahiM daTTa egante saMjayaM tayaM / bAhAhiM kAuM saMgopha vevamANI nisIyaI / / 35 / / aha so vi rAyaputto smuddvijyNgo| bhIyaM paveviyaM da? imaM vakkaM udAhare / / 36 / / 19 rahanemI ahaM bhadde ! surUve ! cArubhAsiNi ! / mamaM bhayAhi suyaNU ! na te pIlA bhavissaI / / 37 // ehi tA bhujimo bhoe mANussaM khu sudullahaM / bhuttabhogA tao pacchA jiNamaggaM carissimo / / 38 / / daLUNa rahanemi taM bharagujjoyaparAiyaM / rAImaI asambhantA appANa saMvare tahiM / / 36 / / aha sA rAyavarakannA suTiyA niymvve| jAI kulaM ca sIlaM ca rakkhamANI tayaM vae // 40 // jai si rUveNa vesamaNo lalieNa nalakUvaro / tahA vi te na icchAmi jai si sakkhaM purndro||41|| pakkhaMde jaliyaM joiM dhUmakeuM durAsayaM / necchanti vaMtayaM bhottu kule jAyA agaMdhaNe //
Page #189
--------------------------------------------------------------------------
________________ bAisamaM ajjhayaNaM dhiratthu te jasokAmI ! jo taM jIviyakAraNA / vantaM icchasi AveuM seyaM te maraNaM bhave / / 42 / / ahaM ca bhoyarAyassa, taM ca si andhagavahiNo / mA kule gandhaNA homo saMjama nihuo cara // 43 // itaM kAhiti bhAvaM, jA jA dicchasi nArio / vAyAviddho vva ho aTTiappA bhavissasi // 44 // govAlo bhaNDavAlo vA jahA taddavva'Nissaro / evaM aNissaro taM pi sAmaNNassa bhavissasi / / 45 / / kohaM mANaM nigiNhattA, mAyaM lobhaM ca savvaso / indiyAI vase kAuM appANaM uvasaMhare // 46 // tIse so vayaNaM soccA, saMjayAe subhAsiyaM / aMkuseNa jahA nAgo dhamme saMpaDivAio // 47 // maNagutto vayagutto kAyagutto jiindio / sAmaNNaM niccala phAse, jAvajjIvaM daDhavvao // 48 // uggaM tavaM carittANaM, jAyA doNNi vi kevalI / savvaM kammaM khavittANaM, siddhi pattA aNuttaraM // 46 // evaM karenti saMbuddhA, paNDiyA paviyakkhaNA / viNiyadRnti bhogesu, jahA so purisottamo // 50 // --fa af 11 176
Page #190
--------------------------------------------------------------------------
________________ 180 uttarajmayaNaM tevisaimaM ajjhayaNaM ke sigoyamijja jiNe pAse tti nAmeNa arahA logpuuio| saMbuddhappA ya savvannU dhammatitthayare jiNe // 1 // . tassa logapaIvassa Asi sIse mahAyase / kesIkumArasamaNe vijjAcaraNapArage // 2 // ohinANasue vuddhe sIsasaMghasamAule / gAmANugAmaM rIyante sAvatthi nagarimAgae / / 3 // tinduyaM nAma ujjANaM tammI nagaramaNDale / phAsue sijjasaMthAre tattha vAsamuvAgae // 4 // aha teNeva kAleNaM dhammatitthayare jiNe / bhagavaM vaddhamANo ti savvaloga mmi vissue // 5 // tassa logapaIvassa Asi sIse mahAyase / bhagavaM goyame nAmaM vijjAcaraNapArage // 6 // vArasaMgaviU buddhe sIsasaMghasamAule / / gAmANugAmaM rIyante se vi sAvatthimAgae / / 7 / / koDagaM nAma ujjANaM tammI nayaramaNDale / phAsue sijjasaMthAre tattha vAsamuvAgae // 8 // kesIkumArasamaNe goyame ya mahAyase / ubhao vi tattha viharisu, allINA susamAhiyA // 6 //
Page #191
--------------------------------------------------------------------------
________________ tevisaimaM ajjhayaNaM 181 ubhao sIsasaMghANaM saMjayANaM tavassiNaM / tattha cintA samuppannA guNavantANa tAiNaM // 10 // keriso vA imo dhammo ? imo dhammo va keriso?| AyAra dhammapaNihI imA vA sA va keriso ? || 11 / / cAujjAmo ya jo dhammo jo imo pNcsikkhio| . desio vaddhamANeNa pAseNa ya mahAmuNI / / 12 / / acelago ya jo dhammo jo imo sntruttro| . egakajjapavannANaM visese kiM nu kAraNaM ? // 13 // aha te tattha sIsANaM vinnAya pavitakkiyaM / samAgame kayamaI ubhao ke sigoyaMmA / / 14 / / . goyame paDirUvannU , siissNghsmaaule| jeTTha kulamavekkhanto tinduyaM vaNamAgao / / 15 / / kesIkumArasamaNe goyamaM dissamAgayaM / paDirUvaM paDivatti samma saMpaDivajjaI / / 16 / / palAlaM phAsugraM tattha paMcamaM kusataNANi ya / goyamassa nisejjAe khippaM saMpaNAmae / // 17 // kesIkumArasamaNe goyame ya mahAyase / ubhao nisaNNA sohanti candasUrasamappabhA // 18 // samAgayA vaha tattha pAsaNDA kougA migaa| ... gihatthANaM aNegAo sAhassoo samAgayA / / 16 // devadANavagandhavvA jakkha rakkhasakinnarA / adissANaM ca bhUyANaM AsI tattha samAgamo // 20 //
Page #192
--------------------------------------------------------------------------
________________ 182 uttarAyaNaM pucchAmi te mahAbhAga ! kesI goymmnvii| tao kesi buvaMtaM tu goyamo iNamavyavI / / 21 / / puccha bhante ! jahicchaM te, kesi goymmvvvii| tao kesI aNunAe goyama iNamabbavI / / 22 / / cAujjAmo ya jo dhammo, jo imo pNcsikkhio| desio vaddhamANeNa pAseNa ya mahAmuNI / / 23 / / egakajjapavannANaM visese kiM nu kAraNaM ? / / dhamme duvihe mehAvi ! kahaM vippaccao na te ? / / 24 // tao kesi buvaMtaM tu goyamo innmvyvii| pannA samikkhae dhamma tattaM tattaviNicchayaM / / 25 // purimA ujjujaDA u vaMkajaDA ya pcchimaa| majjhimA ujjupannA ya, teNa dhamme duhA kae // 26 / / purimANaM duvvisojho u, carimANaM duraNupAlao / kappo majjhimagANaM tu, ___ suvisojjho supAlao / / 27 / / sAhu goyama ! pannA te, chinno me saMsao imo| anno vi saMsao majjhaM, taM me kahasu goyamA ! // 28 // acelago ya jo dhammo jo imo sntruttro| desio vaddhamANeNa pAseNa ya mahAjasA // 26 //
Page #193
--------------------------------------------------------------------------
________________ visaimaM abhayagaM egakajjapavannANaM visese ki tU kAraNaM ? | liMge duvi mehAvi ! kahaM vippaccao na te ? / / 30 / / kesimevaM buvANaM tu goyamo iNamavvavI / kesimeva buvANaM tu goyamo iNamavvavI // / 31 / / paccayatthaM ca logassa nANA vihavigappaNaM / jattatthaM gaNatthaM ca loge liMgappaoyaNaM // 32 // aha bhave painnA u mokkhasambhUyasAhaNe / nANaM ca daMsaNa ceva caritaM ceva nicchae / / 33 / / sAhu goyama ! pannA te chinno me saMsao imo / anno vi saMsao majjha, taM me kahasu goyamA ! // 34 // aNegANaM sahassANaM majjhe ciTThasi goyamA ! / teya te ahigacchanti kahaM te nijjiyA tume ? / / 35 / / ege jie jiyA paMca paMca jie jiyA dasa / dasahA u jiNittANaM savvasattU jiNAmahaM // 36 // ya ii ke vatte ? kesI goyamamavvavI / o sivuvaMtaMtu, goyamo iNamavvavI // 37 // egappA ajie sattU kasAyA indiyANi ya / te jiNittu jahAnAyaM viharAmi ahaM muNI ! // 38 // sAhu goyama ! pannA te, chinno me saMsao imo / anno vi saMsao majjhaM taM me kahasu goyamA ! // 36 // dIsanti vahave loe pAsavaddhA sarIriNo / mukkapAso lahuvbhUo, kahaM taM viharasI ? muNI ! // 40 // 183
Page #194
--------------------------------------------------------------------------
________________ 184 te pAse savvaso chittA nihantUNa uvAyao / mukkapAso lahuobhUo viharAmi ahaM muNI ! // / 41 / / uttarayaNaM pAsA ya ii ke buttA ? kesI goyamamavvavI / ke simevaM buvaMtaM tu goyamo iNamavvavI // 42 // rAgaddosAdao tivvA nehapAsA bhayaMkarA / te chindittu jahAnAyaM viharAmi jahakkamaM // 43 // sAhu goyama ! pannA te, chinno me saMsao imo / anno vi saMsao majjhaM taM me kahasu goyamA ! // 44 // antohiyayasaMbhUyA, layA ciTThai goyamA ! | phalei visabhakkhINi sA u uddhariyA kahaM ? // 45 // taM layaM savvaso chittA uddharittA samUliyaM / viharAmi jahAnAyaM mukko mi visabhakkhaNaM // 46 // layA ya ii kA vRttA ? kesI ke simevaM buvaMtaM tu goyamo goyamamavvavI / iNasavvavI // 47 // bhavataNhA layA vRttA bhImA bhImaphalodayA / tamuddharittu jahAnAyaM viharAmi mahAmunI ! // 48 // sAhu goyama ! pannA te, chinno me saMsaoi bho / anno vi saMsao majjhaM taM me kahasu goyamA ! // 46 // saMpajja liyA ghorA, aggI ciTThai goyamA ! | je hanti sarIratthA kahaM vijjhAviyA tume ? / / 50 / / mahAmehappasUyAo gijjha vAri jaluttamaM / sicAmi sayayaM dehaM sittA no va Dahanti me / / 51 / /
Page #195
--------------------------------------------------------------------------
________________ - tevisaimaM ajjhayaNaM 185 aggI ya ii ke vuttA kesI goyamamabavI / .. kesimevaM / buvaMtaM tu goyamo iNamanvavI / / 52 / / kasAyA aggiNo vuttA suyasIlatavo jalaM / suyadhArAbhihayA santA bhinnA huna Dahanti me / / 53 / / sAha goyama ! pannA te chinno me saMsao imo| anno vi saMsao majjhaM taM me kahasu goyamA ! / / 54 / / ayaM sAhasio bhImo duTThasso paridhAvaI / jaMsi goyama ! ArUDho, kahaM teNa na hIrasi ? / / 55 / / padhAvantaM nigiNhAmi suyarassIsamAhiyaM / na me gacchai ummaggaM maggaM ca paDivajjaI // 56 / / asse ya ii ke vRtte ? kesI goyamamabbavI / kesimevaM buvaMtaM tu goyamo iNamabbavI // 57 / / maNo sAhasio bhImo duTusso paridhAvaI / taM sammaM nigiNhAmi dhammasikkhAe kanthagaM / / 58 / / sAhu goyama ! pannA te chinno me saMsao imo!.| anno vi saMsao majjhaM taM me kahasu goyamA ! / / 56 / / kuppahA vahavo loe jehiM nAsanti jNtvo| addhANe kaha vaTTante taM na nassasi ? goyamA ! / / 60 / / je ya maggeNa gacchanti je ya ummaggapaTThiyA / te savve viiyA majjhaM to na nassAmahaM muNI / / 61 // magge ya ii ke vutte ? kesI goymmbbvii| ke simevaM buvaMtaM tu goyamo iNamabbavI / / 62 / /
Page #196
--------------------------------------------------------------------------
________________ 186 uttarajjhayaNaM / kuppavayaNapAsaNDo sabve ummggptttthiyaa| sammaggaM tu jiNakkhAyaM esa magge hi uttame / / 63 / / . sAhu goyama ! pannA te chinno me saMsao imo| anno vi saMsao majjhaM taM me kahasu goyamA ! // 64 // mahAudagavegeNaM vujjhamANANa pANiNaM / saraNaM gaI paiTThA ya dIvaM kaM mannasI ? muNI ! / / 65 / / atyi ego mahAdIvo vArimajjhe mhaalo|| mahAudagavegassa gaI tattha na vijjaI / / 66 / / dove ya ii ke vRtte ? kesI goymmvvvii| kesimevaM buvaMtaM tu goyamo iNamavvavI / / 67 / / jarAmaraNavegeNaM vujjhamANANa pANiNaM / dhammo dIvo paiTThA ya gaI saraNamuttamaM / / 68 / / sAhu goyama ! pannA te, chinno me saMsao imo| anno vi saMsao majjhaM, taM me kahasa goyamA ! // 66 // aNNavaMsi mahohaMsi nAvA viparidhAvaI / jaMsi goyamamArUDho kahaM pAraM gamissasi ? / / 70 / / jA u assAviNI nAvA, __ na sA pArassa gAmiNI / jA nirassAviNI nAvA, sA u pArassa gAmiNI / / 71 // nAvA ya ii kA vuttA? kesI goymmbvvii| kesimevaM buvaMtaM tu goyamo iNamanvavI / / 72 //
Page #197
--------------------------------------------------------------------------
________________ tevisaimaM abhayaNaM sarIramAhu nAva tti jIvo vuccai nAvio / saMsAro aNNavo vatto jaM taranti mahesiNo / / 73 / / sAhu goyama ! pannA te, chinno me saMsao imo / anno vi saMsao majjhaM taM me kahasu goyamA ! // 74 // andhayAre tame ghore ciTThanti pANiNo vahU | ko karissai ujjoyaM savvalogaMmi pANiNaM ? / / 75 / / uggao vimalo bhANU savvalogappabhaMkaro / so karissara ujjoyaM savvalogaMmi pANiNaM / / 76 / / bhANU ya ii ke vutte ? kesI goyamamabbavI / ke simevaM buvaMtaM tu goyamo iNamantravI // 77 // uggao khINasaMsAro savvannU jiNabhakkharo / so karissara ujjayaM savvaloyaMmi pANiNaM // 78 // sAhu goyama ! pannA te chinno me saMsao imo / anno vi saMsao majjhaM taM me kahasu goyamA ! // 76 // sArI mANase dukkhe vajjhamANANa pANiNaM / khemaM sivamaNAvAhaM ThANaM kiM mannasI muNI ? // 80 // asthi evaM dhuvaM ThANaM logaggaMmi durAruhaM | jattha naMtthi jarA maccU vAhiNo veyaNA tahA // 81 // ThANe yaii ke vutte ? kesI goyamamavvavI / ke simevaM buvaMtaM tu goyamo iNamavvavI // 82 // nivvANaM ti avAhaM ti siddhI logaggameva ya / khevaM sivaM aNAvAhaM jaM caranti mahesiNo // 83 // 187
Page #198
--------------------------------------------------------------------------
________________ 188 uttarAyaNaM taM ThANaM sAsayaMvAsaM logaggaMmi durAruhaM / jaM saMpattA na soyanti bhavohantakarA muNI / / 84 // sAha goyama ! pannA te chinno me saMsao imo| namo te saMsayAIya ! sabasuttamahoyahI ! // 85 // evaM tu saMsae chinne kesI ghoraparakkame / abhivandittA sirasA goyamaM tu mahAyasaM / / 86 / / paMcamahanvayadhamma paDivajjai bhaavo| purimassa pacchimaMmI magge tattha suhAvahe / / 87 // kesIgoyamao niccaM tammi Asi samAgame / suyasIlasamukkariso mahattha'tthaviNicchao / / 88 / / tosiyA parisA savvA sammaggaM smuvttiyaa| saMthuyA te pasIyantu bhayavaM kesigoyame // 86 // -tti vemi / /
Page #199
--------------------------------------------------------------------------
________________ cavisaimaM ajjhayaNaM 186 cauvisaimaM ajjhayaNaM pavayaNa-mAyA aTTha pavayaNamAyAo samiI guttI taheva ya / paMceva ya samiIo tao guttIo AhiyA / / 1 / / iriyAbhAsesaNAdANe uccAre samiI iy| maNaguttI. vayaguttI kAyaguttI ya aTThamA // 2 / / eyAo aTTa samiIo samAseNa. viyAhiyA / duvAlasaMgaM jiNakkhAyaM, mAyaM, jattha u pavayaNaM / / 3 / / AlamvaNeNa kAleNa maggeNa jayaNAi ya / caukAraNaparisuddhaM saMjae iriyaM rie / / 4 / / tattha AlaMvaNaM nANaM daMsaNaM caraNaM thaa| : / / kAle ya divase vutte magge uppahavajjie // 5 // davao khettao ceva kAlao bhAvao thaa| jayaNA cauvivahA vuttA taM me kittayao suNa // 6 // davvao cakkhasA pehe jugamittaM ca khetto| kAlao jAva rIejjA uvautte ya bhAvao // 7 // indiyatthe vivajjittA sajjhAyaM ceva pNchaa| tammuttI tappurakkAre uvautte iriyaM rie / / 8 / / kohe mANe ya mAyAe lobhe ya uvauttayA / hAse bhae.. moharie vigahAsu taheva ca // 6 //
Page #200
--------------------------------------------------------------------------
________________ 180 uttarAyaNaM eyAiM aTTha ThANAI parivajjittu saMjae / asAvajjaM miyaM kAle bhAsaM bhAsejja pannavaM // 10 // gavesaNAe gahaNe ya paribhogesaNA ya jA / AhAro vahisejjAe ee tinni visohae // 11 // uggamupAyaNaM paDhame, vIe sohejja esaNaM / paribhoyaMmi caukkaM visohejja jayaM jaI // 12 // ohova hovaggahiyaM bhaNDagaM duvihaM muNI | girahanto nikkhivanto ya, paraMjejja imaM vihiM // 13 // cakkhusA paDile hittA pamajjejja jayaM jaI / Aie nikkhivejjA vA duhao vi samie sayA / 14 / / uccAraM pAsavaNaM, khelaM siMghANajalliyaM / AhAraM uvaha dehaM annaM vAvi tahAvihaM / / 15 / / , aNAvAyamasaMloe aNAvAe ceva hoi saMloe / AvAyamasaMloe AvAe ceya saMloe // 16 // aNAvAyamasaMloe parassa'NuvadhAie / same ajjhasire yAvi acirakAlakayaMmi ya // 17 // vitthiSNe dUramogADhe nAsanne vilavajjie / tasapANavIyarahie uccArAINi vosire // 18 // eyAo paMca samiIo samAseNa viyahiyA / etto ya ta guttIo vocchAmi aNupuvvaso // 16 // saccA taheva mosA ya saccamosA taheva ya / cautthI asaccamosA maNaguttI cauvvihA || 20 ||
Page #201
--------------------------------------------------------------------------
________________ cavisaimaM ajjhayaNaM 161 saMrambhasamArambhe Arambhe ya taheva ya / maNaM pavattamANaM tu niyattejja jayaM jaI // 21 // saccA taheva mosA ya saccAmosA taheva ya / cautthI asaccamosA vaiguttI cauvivahA // 22 // saMrambhasamArambhe Arambhe ya taheva ya / payaM pavattamANaM tu niyattejja jayaM jaI // 23 / / ThANe nisIyaNe ceva taheva ya tuyaTTaNe / ullaMghaNapallaMghaNe indiyANa ya jujaNe // 24 / / saMrambhasamArambhe Arambhammi . taheva ya / . .. kAyaM pavattamANaM tu niyattejja jayaM jaI / / 25 // eyAo paMca samiIo caraNassa ya pavattaNe / guttI niyattaNe vuttA asubhatthesu savvaso // 26 // eyA pavayaNamAyA je samma Ayare munnii| se khippaM savvasaMsArA vippamuccai paNDie // 27 // --tti bemi|
Page #202
--------------------------------------------------------------------------
________________ 12 uttarajjhayaNaM paMcavisaimaM ajjhayaNaM jannaijja mAhaNakulasaMbhUo Asi vippo mhaayso| jAyAI jamajannami jayaghose tti nAmao // 1 // indiyaggAmaniggAhI maggagAmI mhaamunnii| gAmANugAmaM rIyante patte vANArasiM puri / / 2 / / vANArasIe vahiyA ujjANaMmi mnnorme| phAsue sejjasaMthAre tattha vAsamuvAgae / / 3 / / aha teNeva kAleNaM pUrIe tattha mAhaNe / vijayaghose tti nAmeNa jannaM jayai veyavI / / 4 / / aha se tattha aNagAre maaskkhmnnpaarnne| vijayaghosassa jannaMmi bhikkhamaTThA uvaTie // 5 // samuvaTTiyaM tahiM santaM jAyago pddisehe| na hu dAhAmi te bhikkhaM bhikkhU jAyAhi annao / / 6 / je ya veyaviU vippA, jannaTThA ya je diyaa| joisaMgaviU je ya, je ya dhammANa pAragA / / 7 / / je samatthA samuddhattu paraM appANameva ya / tesiM annamiNaM deyaM bho bhikkhU savvakAmiyaM // 8 // so evaM tattha paDisiddho jAyageNa mhaamunnii| na vi ruDho na vi tuTTho uttamaDhagavesao / / 6 //
Page #203
--------------------------------------------------------------------------
________________ paMcavisaimaM abhayaNaM nannaTThe pANaheDaM vAna viM nivvANAya vA / tesi vimokkhaNaTThAe imaM 163 navi jANasi veyamuMhaM navi jannANa jaM muhaM / nakkhattANa muhaM jaM ca jaM ca dhammANa vA muhaM // 11 // je samatthA samuddhattu paraM appANameva yaM / na te tumaM viyANAsi aha jANAsi to bhaMNa / / 12 / / vayaNamavvavI // 10 // . tassa'kkhevapamodakhaM ca acayanto tahi diyo / sapariso paMjalI houM pucchaI taM mahAmuNi // 13 // je samatthA samuddhattuM paraM eyaM me saMsayaM savvaM sAhU veyANaM ca muhaM brUhi bUhi janmANa jaM muhaM / nakkhattANa muhaM brUhi brUhi dhammANa vA muhaM // 14 // agnihottamuhA veyA jannaTTI nakkhattANa muhaM cando dhammANaM appANameva ya / kahaya pucchio / / 15 / / veyasAM muhaM / kAsavo muhaM // 16 // jahA candaM gahAIyA ciTThantI vandamANA namasantA uttamaM ajANagA vijjA mAhaNasaMpayA / jannavAI gUDhAM sajjhAyatavasA bhAsacchannA iva'ggiNo / / 18 / / jo loe vambhaNo vRtto aggI kA mahio jahAM / sayA kusala saMdiTTha taM vayaM vUma mAhaNaM // 16 // paMjalIuDA / mahAriNo || 17 || jo na sajjai AgantuM pavvayanto na soyaI / * ramae ajjavayaNaMmi taM vayaM bUma mAhaNaM // 20 //
Page #204
--------------------------------------------------------------------------
________________ 164 jAyakhvaM rAgaddosa bhayAIyaM uttarajbhayaNaM niddhantamalapAvagaM / taM vayaM bUma mAhaNaM // 21 // jahA maTTha avaciyamaMsasoNiyaM / mAhaNaM / / 22 / / tavassiyaM kisaM dantaM suvvayaM pattanivvANaM taM vayaM bUma thAvare | tasapANe viyANettA saMgaheNa ya jo na hiMsai tiviheNaM taM vayaM vUma mAhaNaM // 23 // kohA vA jai vA hAsA lohA vA jai vA bhayA / musaM na vayaI jo u taM vayaM vUma mAhaNaM // 24 // cittamantamacittaM vA appaM vA jai na geNhai adattaM jo taM vaya bUma divvamANusatericchaM jo na sevai maNasA kAyavakkeNaM taM vayaM bUma jahA pomaM jale jAyaM novalippai evaM alitto kAmehiM taM vayaM bUma aloluyaM muhAjIvI aNagAraM asaMsattaM gihatthesu taM vayaM vUma jahittA puvvasaMjogaM nAisaMge jo na sajjai eehi taM vayaM vA vahuM / mAhaNaM // 25 // ya bUma mehuNaM / mAhaNaM // 26 // vAriNA / mAhaNaM // 27 // akiMcaNaM / mAhaNaM // 28 // bandhave / mAhaNaM // 26 // pasuvandhA savvaveyA jaTTAM ca pAvakammuNA / na taM tAyanti dussIlaM kammANi valavanti ha // 30 // na vi muNDieNa samaNo na oMkAreNa vambhaNo / na suNI raNNavAseNaM kusacIreNa na tAvaso // 31 //
Page #205
--------------------------------------------------------------------------
________________ paMcavisaimaM ajjhayaNaM samayAe. . samaNo hoi vambhacereNa vmbhnno| . nANeNa ya muNI hoi taveNaM hoi tAvaso / / 32 // kammuNA bambhaNo hoi kammuNA hoi khttio| vaisso kammuNA hoi suddo havai kammuNA // 33 // ee pAukare buddhe jehiM hoi sinnaayo| savvakammavinimmukkaM taM vayaM bUma mAhaNaM // 34 // evaM guNasamAuttA je bhavanti diuttamA / te samatthA u uddhattaM paraM appANameva ya // 35 // evaM tu saMsae chinne vijayaghose ya mAhaNe / samudAya layaM taM tu jayaghosaM mahAmuNiM / / 36 / / tuTU ya vijayaghose iNamudAha kyNjlii| . mAhaNattaM jahAbhUyaM suThTha me uvadaMsiyaM / / 37 / / tumbhe jaiyA janANaM tubbhe veyaviU viuu| joisaMgaviU tumbhe tunbhe dhammANa pAragA // 38 // tumbhe samatthA uddhattu paraM appANameva y| tamaNuggahaM karehAmhaM bhikkhaNaM bhikkhuuttamA / / 36 // na kajjaM majjha bhikkhaNa, khippaM nikkhamasU diyA / mA bhamihisi bhayAvaTTe ghore saMsArasAgare // 40 // uvalevo hoi bhogesu abhogI novalippaI / bhogI bhamai saMsAre abhogI vippamuccaI / / 41 / / ullo sukko ya do chuDhA golayA mttttiyaamyaa| do vi AvaDiyA kuDDa jo ullo sotattha lggii| 42 //
Page #206
--------------------------------------------------------------------------
________________ 196 uttarajhayaNaM evaM lagganti dummehA je narA kAmalAlasA / virattA u na lagganti jahA sukko u golao / / 43 / / evaM se vijayaghose jayaghosassa antie| aNagArassa nivakhanto dhamma soccA aNuttaraM / / 44 // khavittA puvvakammAiM saMjameNa taveNa y| jayaghosavijayaghosA siddhi pattA aNuttaraM // 45 // -tti vemi //
Page #207
--------------------------------------------------------------------------
________________ adrasi aJjhaNaM chavIsaimaM ajjhayaNaM sAmAyArI pavanakhAmi pavanakhAmi savvadukkhavimokkhaNi sAmAyAri jaM carittANa nigganthA tiSNA saMsArasAgaraM // 1 // paDhamA AvassiyA nAma viiyA ya nisIhiyA / ApucchaNA ya taiyA cautthI paDipucchaNA // 2 // 167 paMcamA chandaNA nAma icchAkAro ya chaTTao / sattamo micchkAro ya tahakkAro ya aTTamo // 3 // abhuTThANaM navamaM dasamA esA dasaMgA sAhUNaM uvasaMpadA | sAmAyArI paMveiyA // 4 // gamaNe AvassiyaM kujjA ThANe kujjA nisIhiyaM / ApucchaNA sayaMkaraNe parakaraNe paMDipucchaNA // 5 // abhudvANaM gurupUyA dupaMca saMjuttA bhavaM chandaNA davvajAeNaM icchAkAro ya sAraNe / micchAkAro ya nindAeM tahakkAro ya paDissue // 6 // acchaNe sAmAyArI uvasaMpadA / paveiyA / / 7 / / puvvillaMmi carabbhAe Aiccami samuTThie / bhaNDayaM paDile hittA vandittA yA tao guru // 8 // pucchejjA paMja liuDo ki kAyavvaM mae ihaM ? | icchaM nioiuM bhante ! veyAvacce va sajjhAe / / 6 / /
Page #208
--------------------------------------------------------------------------
________________ aMgulaM 198 * uttarajjhayaNaM veyAvacce niutteNaM kAyavvaM agilaayo| sajjhAe vA niutteNa savvadukkhavimovakhaNe // 10 // divasassa cauro bhAge kujjA bhikkhU viykkhnno| tao uttaraguNe kujjA diNabhAgesu causu vi // 11 // paDhamaM porisiM sajjhAyaM vIyaM jhANaM jhiyaayii| taiyAe bhikkhAyariyaM puNo cautthIe sajjhAyaM / / 12 // . AsADhe mAse dupayA pose mAse cuppyaa| cittAsoesu mAsesu tipayA havai porisI / / 13 / / sattaratteNaM pakkheNa ya duaMgulaM / vaDDhae hAyae vAvI mAseNaM cauraMgulaM / / 14 // AsADhavalapakkhe bhaddavae kattie ya pose y| phagguNavaisAhesu ya nAyavvA amorattAo // 15 // jevAmUle AsADhasAvaNe hiM aMgulehiM paDilehA / arhi vIyatiyaMmI taie dasa aTTahiM cautthe / / 16 / / ratti pi cauro bhAge bhikkhU kujjA viykkhnno| tao uttaraguNe kujjA rAibhAesu ca usu vi // 17 / / paDhama porisiM sajjhAyaM bIyaM jhANaM jhiyaayii| taiyAe niddamovakhaM tu, cautthI bhujjo vi sajjhAyaM // 18 // jaM nei jayA rati nakkhattaM taMmi nahacaubhAe / saMpatte viramejjA sajjhAyaM paosakAlammi // 16 // tammeva ya nakkhatte gayaNacaubhAgasAvasesaMmi / verattiyaM pi kAlaM paDile hittA muNI kujjA // 20 //
Page #209
--------------------------------------------------------------------------
________________ chabIsaimaM ajjhayamaM pubillaMmi caubhAe paDile hittANa bhaNDayaM / guru vandittu sajjhAyaM kujjA dukkhavimokkhaNaM / / 21 / / porisIe caubhAe vandittANa tao guru / apaDikkamittA kAlassa bhAyaNaM paDilehae / / 22 / / muhapottiyaM paDile hittA paDilehijja gocchagaM / gocchagalaiyaMgulio vatthAI paDilehae // 23 / / / uDDhaM thiraM aturiyaM puvvaM vA vatthameva pddilehe| to viiyaM papphoDe taiyaM ca puNo pamajjejjA // 24 // aNaccAviyaM avaliyaM aNANuvandhi amosaliM ceva / chappurimA nava khoDA pANIpANavisohaNaM / / 25 / / ArabhaDA sammadA vajjeyavvA ya mosalI tiyaa| papphoDaNA cautthI vikkhittA veiyA chaTThI // 26 // pasiDhilapalambalolA egAmosA aNegarUvadhuNA / kuNai pamANi pamAyaM saMkiegaNaNovagaM kujjA / / 27 / / aNUNAirittapaDilehA avivaccAsA taheva ya / paDhamaM payaM pasatthaM sesANi u appasatthAiM // 28 // paDilehaNaM kuNanto mihokahaM kuNai jaNavayakahaM vaa|| dei va paccakkhANaM vAei sayaM paDicchai vA // 26 // puDhavIAukkAe / teuuvaauuvnnssitsaannN| .. paDilehaNApamatto chaNhaM pi virAhao . hoi / / 30 / / puDhavIAukkAe teUvAUvaNassaitasANaM / paDilehaNaAutto chaNhaM ArAhao hoi // 31 / /
Page #210
--------------------------------------------------------------------------
________________ 200 uttarajjhayaNaM taiyAe porisIe bhattaM pANaM gavesae / chaNhaM annayarAgammi kAraNami samuTThie. // 32 // veyaNaveyAvacce iriyaTThAe ya saMjamaTThAe / taha pANavattiyAe chaTTha puNa dhammacintAe / / 33 / / niggantho dhiimanto nigganthI vi na karejja chahiM ceva / ThANehi u imehi aNaikkamaNA ya se hoi // 34 // AyaMke uvasagge titikkhayA vambhaceraguttIsu / pANidayA tavaheuM sarIravoccheyaNaDhAe / / 35 / / avasesaM bhaNDagaM gijjhA cakkhusA pddilehe| paramaddhajoyaNAo vihAraM viharae muNI // 36 / / cautthIe porisIe nikkhivittANa bhAyaNaM / sajjhAyaM tao. kujjA, savvabhAvavibhAvaNaM // 37 // porisIe caubbhAe vandittANa tao guru| paDikkamittA kAlassa sejja tu paDilehae / / 38 / / pAsavaNuccArabhUmi ca paDile hijja jayaM jii| kAussaggaM tao kujjA savvadukkhavimokkhaNaM / / 36 / / desiyaM ca aIyAraM cintijja aNapuvvaso / nANe daMsaNe ceva carittammi taheva ya // 40 // pAriyakAussaggo vandittANa tao guru / desiyaM tu aIyAraM Aloejja jahakkama // 41 // paDikkamittu nissallo vandittANa to guru / kAussaggaM tao kujjA savvadukkhavimokkhaNaM // 42 //
Page #211
--------------------------------------------------------------------------
________________ - chabIsaimaM ajJayaNaM. . 201 pAriyakAgassaggo vandittANa tao guru|| thuimaMgalaM ca kAUNa kAlaM saMpaDilehae / / 43 / / paDhama porisiM sajjhAyaM vIyaM jhANaM jhiyAyaI / taiyAe. niddamokkhaM tu sajjhAyaM tu cautthie / 44 / / porisIe cautthIe kAlaM tu paDilehiyA / sajjhAyaM tao kujjA avohento asaMjae // 45 / / porisIe caubhAe vandiUNa tao guru / paDikkamittu kAlassa kAlaM tu paDilehae / / 46 / / Agae kAyavossage svvdukkhvimokkhnne| kAussaggaM tao kujjA savvadukkha vimokkhaNaM / / 47 / / rAiyaM ca aIyAraM cintijja . annupuvvso| nANaMmi daMsaNaMmI ya carittami tavaMmi ya / / 48 / / pAriyakAussaggo . vandittANa tao guru| rAiyaM tu aIyAraM Aloejja jahakkama // 46 // paDikkamittu nissallo vandittANa tao guru / kAussaggaM tao kujjA savvadukkhavimokkhaNaM / / 50 / / ki tavaM paDivajjAmi evaM tattha vicinte| kAussaggaM tu pArittA vandaI ya tao guru // 51 // pAriyakAussaggo vandittANa taoM guru| tavaM saMpaDivajjettA karejja siddhANa saMthavaM / / 52 // esA sAmAyArI samAseNa viyaahiyaa| jaM carittA vahU jIvA tiNNA saMsArasAgaraM / / 53 / / -tti bemi / / ...
Page #212
--------------------------------------------------------------------------
________________ 202 uttarajjhayaNaM sattAvIsaimaM ajjhayaNaM khaluMkijja there gaNahare gagge muNI Asi visArae / AiNNe gaNibhAvammi samAhiM paDisaMdhae // 1 // vahaNe vahamANassa kantAraM aivttii| joe vahamANassa saMsAro aivattaI / / 2 // khaluMke jo u joei vihammANo kilissii| asamAhiM ca veei tottao ya se bhajjaI / / 3 / / egaM Dasai pucchaMmi egaM vindhaibhikkhaNaM / ego bhaMjai samilaM ego uppahapaTThio / / 4 / / ego paDai pAseNaM nivesai nivjjii| ukkuddai upphiDaI saDhe vAlagavI vae / / 5 / / mAI muddheNa paDai kuddhe gacchai pddipphN| mayalakkheNa ciTThaI vegeNa ya pahAvaI / / 6 / / chinnAle chindai selli duhanto bhaMjae jugaM / se vi ya sussuyAittA ujjAhittA palAyae / / 7 / / khalaMkA jArisA jojjA dussIsA vi hu taarisaa| joiyA dhammajANammi bhajjanti dhiidubalA // 8 // iDDhIgAravie ege ege'ttha rasagArave / sAyAgAravie ege ege sucirakohaNe // 6 //
Page #213
--------------------------------------------------------------------------
________________ sattAvIsaimaM ajjhayaNaM 203 bhikkhAlasie ege ege omANabhIrue thI / egaM ca aNusAsammI heUhiM kAraNehi ya // 10 // so vi antarabhAsillo dosameva pkuvvii| AyariyANaM taM vayaNaM paDikUlei abhikkhaNaM / / 11 / / na sA mamaM viyANAi na vi sA majjha daahiii| . niggayA hohiI manne sAhU anno'ttha vaccau / / 12 / / pesiyA paliuMcanti te pariyanti smnto| rAyaveTTi va mannantA karenti bhiuDi muhe / / 13 / / vAiyA saMgahiyA ceva bhattapANe ya posiyaa| jAyapakkhA jahA haMsA pakkamanti disodisi / / 14 / / aha sArahI vicintei khalaMkehiM smaago| ki majjha duTThasIsehiM appA me avasIyaI // 15 // jArisA mama sIsAu tArisA galigadahA / galigaddahe caittANaM daDhaM parigiNhai tavaM // 16 / / miu maddavasaMpanne gambhIre susmaahie| viharai mahiM mahappA sIlabhUeNa appaNA / / 17 / / . . . tti bemi / /
Page #214
--------------------------------------------------------------------------
________________ 204 uttarajjhayaNaM aTThAvIsaimaM ajjhayaNaM mokkhamaggagaI mokkhamaggagaI taccaM suNeha jiNabhAsiyaM / caukAraNasaMjuttaM nANadaMsaNalakkhaNaM // 1 // nANaM ca daMsaNaM ceva carittaM ca tavo thaa| esa maggo tti pannatto jiNehiM varadaMsihiM / / 2 // nANaM ca daMsaNaM ceva carittaM ca tavo tahA / eyaMmaragamaNuppattA jIvA gacchanti soggaiM // 3 // tattha paMcavihaM nANaM suyaM AbhinivohiyaM / ohInANaM tu taiyaM maNanANaM ca kevalaM // 4 // eyaM paMcavihaM nANaM davANa ya guNANa ya / pajjavANaM ca savvesiM nANaM nANIhi desiyaM / / 5 / / guNANamAsao davvaM egadavvassiyA guNA / lakkhaNaM pajjavANaM tu ubhao assiyA bhave / / 6 / / dhammo ahammo AgAsaM kAlo puggljntvo| esa logo tti pannatto jiNehiM varadaMsihiM / / 7 / / dhammo ahammo AgAsaM davvaM ikkikkamAhiyaM / aNantANi ya davvANi kAlo puggalajantavo // 8 // gailakkhaNo u dhammo ahammo tthaannlkkhnno| bhAyaNaM savvadavvANaM nahaM ogAhalakkhaNaM / / 6 //
Page #215
--------------------------------------------------------------------------
________________ aTThAvIsaimaM ajjhayaNaM vattaNAlakkhaNo kAlo jIvo uvaogalakkhaNo / nANeNaM daMsaNeNaM ca suheNa ya 205 duheNa ya // 10 // tavo tahA / nANaM ca daMsaNaM ceva caritaM ca vIriyaM uvaogo ya eyaM jIvassa lakkhaNaM / / 11 / / saddaMndhayAraujjoo pahA chAyAtave i vAM / vaNNarasagandhaphAsA puggalANaM tu lakkhaNaM // 12 // egattaM ca puhattaM ca saMkhA saMThANameva ya / saMjogA ya vibhAgA ya pajjavANa tu lakkhaNaM // 13 // jIvAjIvAya vandho ya, puNNaM pAvAsavo tahA / saMvaro nijjarA mokkho santee tahiyA nava // 14 // tahiyANaM tu bhAvANaM sambhAve uvaesaNaM / bhAveNaM saddahantassa sammattaM taM viyAhiyaM // 15 // nisagguvaesaruI ANAruI suttavIyaruimeva / abhigamavitthAraruI kiriyAsaMkheva dhamma ruI // 16 // / bhUyattheNAhigayA jIvAjIvA ya puNNapAvaM ca / saMhasammuiyAsavasaMvaro ya roei u nisaggo // 17 // jo jidiTTha bhAve cauvvihe saddahAi sayameva / emeva nannattiya nisaggarui tti nAyavvo // 18 // ee ceva u bhAva uvaTTha e . jo pareNa saddahaI | chaumattheNa jiNeNa va uvaesarui tti nAyavvo // 16 // rAgo doso moho annANaM jassa avagayaM hoI / ANAe rIyaMto so khalu ANAruI nAma / / 20 / /
Page #216
--------------------------------------------------------------------------
________________ 206 uttarajjhayaNaM jo suttamahijjanto sueNa ogAhaI u sammattaM / aMgeNa vAhireNa va so suttarui tti nAyavvo // 21 // egeNa aNegAiM payAiM jo pasaraI u sammattaM / udae vva tellavindu, so vIyarui tti nAyavvo // 22 // so hoi abhigamaruI suyanANaM jeNa atthao ditttthaa| ekkArasa aMgAiM paiNNagaM didivAo ya // 23 // davvANa savvabhAvA savvapamANehi jassa uvaladdhA / savvAhi nayavihIhi ya vitthArarui tti nAyavvo // 24 // daMsaNanANacaritte tavaviNae sccsmiiguttiis| jo kiriyAbhAvaruI so khalu kiriyAruI nAma / / 25 / / aNabhiggahiyakudiTTI saMkhevarui tti hoi naayvvo| avisArao pavayaNe aNabhiggahio ya sesesu // 26 // jo asthikAyadhamma sayadhamma khalu carittadhamma ca / saddahai jiNAbhihiyaM so dhammarui tti nAyavvo // 27 // paramatthasaMthavo vA sudiparamatthasevaNA vA vi| vAvannakudaMsaNavajjaNA ya sammattasaddahaNA // 28 // natthi carittaM sammattavihUNaM daMsaNe u bhaiyavvaM / sammattacarittAi jugavaM putvaM va sammattaM / / 26 // nAdaMsaNissa nANaM nANeNa viNA na hunti caraNaguNA / aguNissa natthi mokkho natthi amokkhassa nivvANaM / / 30 / / nissaMkiya nikkaMkhiya nivvitigicchA amUDhadiTThI ya / uvavUha thirIkaraNe vacchalla pabhAvaNe aTTha // 31 //
Page #217
--------------------------------------------------------------------------
________________ aTThAvIsaimaM ajjhayaNaM sAmAiyatya paDhamaM cheovaTThAvaNaM bhave vIyaM / parihAravisuddhIyaM suhumaM taha saMparAyaM ca // 32 // akasAyaM ahakkhAyaM chaumatthassa jiNassa vA / eyaM cayarittakaraM cAritaM hoi tavo ya duviho vRtto vAhiravbhantaro vAhiro chavviho vRtto evamabhantaro nANeNa jANaI bhAve cariteNa nigiNhAi daMsaNeNa taveNa khavettA puvvakammAI saMjameNa savvadukkha pahINaTThA pakkamanti 207 AhiyaM // 33 // tahA / tavo // 34 // ya | saddahe / parisujjhaI // 35 // ya / taveNa mahesiNo // 36 // --tti bemi //
Page #218
--------------------------------------------------------------------------
________________ 208 .. uttarajjhayaNaM egUNatIsa imaM ajjhayaNaM sammattaparakkase sU0 1-suyaM me AusaM ! teNaM bhagavayA evamakkhAyaM-iha khalu sammattaparakkame 'nAma ajjhayaNaM samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveie jaM samma sahahittA pattiyAittA royaittA phAsaittA pAla ittA tIraittA ki ittA sohaittA ArAhaittA ANAe aNupAla ittA vahave jIvA sijjhanti vujjhanti muccanti parinivvAyanti savvadukkhANamantaM karenti / tassa NaM ayamaTTha evamAhijjai taM jaha-saMvege 1 nivvee 2 dhammasaddhA 3 gurusAhammisussUsaNayA 4 AloyaNayA 5 nindaNayA 6 garahaNayA 7 sAmAie 8 cauvvIsatthae 6 vandaNae 10 paDikkamaNe 11 kAussagge 12 paccakkhANe 13 thavathuimaMgale 14 kAlapaDilehaNayA 15 pAyacchittakaraNe 16 khamAvaNayA 17 sajjhAe 18 vAyaNayA 16 paDipucchaNayA 20 pariyaTTaNayA 21 aNuppehA 22 dhammakahA 23 suyassa ArAhaNayA 24 egaggamaNasaMnivesaNayA 25 saMjame 26 tave 27 vodANe 28 suhasAe 26 appaDibaddhayA 30 vivittasayaNAsaNasevaNayA 31 viNiyaTTaNayA 32 saMbhogapaccakkhANe 33 uvahipaccakkhANe 34 AhArapaccakkhANe 35 kasAyapaccakkhANe 36 jogapaccakkhANe 37 sarIrapaccakkhANe 38 sahAyapaccakkhANe 36 bhattapaccakkhANe 40 sambhAvapaccakkhANe 41 paDirUvayA 42 veyAvacce 43 savvaguNasaMpaNNayA 44 vIyarAgayA 45 khantI 46 muttI 47 ajjave 48 maddave 46 bhAvasacce 50 karaNasacce 51 jogasacce
Page #219
--------------------------------------------------------------------------
________________ egUNatIsaimaM ajjhayaNaM 206 52 maNaguttayA 53 vayaguttayA 54 kAyaguttayA 55 maNasamAdhAraNayA / 56 vayasamAdhAraNayA 57 kAyasamAdhAraNayA 58 nANasaMpannayA 56 saNasaMpannayA 60 carittasaMpannayA 61 soindiyaniggahe 62 cakkhindiyaniggahe 63 ghANindiyaniggahe 64 jibhindiyaniggahe 65 phAsindiyanigg2ahe 66 kohavijae 67 mANavijae 68 mAyA vijae 66 lohavijae 70 pejjadosamicchAdaMsaNavijae 71 selesI 72 akammayA 73 / / sU0 2-saMvegeNaM bhante ! jIve kiM jaNayai.? . . . . saMvegeNaM aNattaraM dhammasaddhaM jaNayai / aNattarAe dhammasaddhAe saMvegaM hvvmaagcchi| aNantANuvandhikohamANamAyAlobhe khavei / navaM ca kammaM na vandhai / tappaccaiyaM ca NaM micchattavisohiM kAUNa daMsaNArAhae bhavai / dasaNavisohIe ya NaM visuddhAe atthegaie teNeva bhavaggahaNaNaM sijjhai / sohIe ya NaM visuddhAe taccaM puNo bhavaggahaNaM nAikkamai / / sU0 3-nivveeNaM bhante ! jIve ki jaNayai ? nivveeNaM divvamANusatericchiesu kAmabhogesu nivveyaM havvamAgacchai / savvavisaesu virajjai savvavisaesu virajjamANe ArambhapariccAyaM krei| ArambhapariccAyaM karemANe saMsAramaggaM vocchindai siddhimagge paDivanne ya bhavai / / sU0 4-dhammasaddhAe NaM bhante ! jIve ki jaNayai ? dhammasaddhAe NaM sAyAsoksu rajjamANe virjji|| agAradhammaM ca NaM cayai aNagAree NaM jIve sArIramANasANaM dukkhANaM cheyaNabheyaNasaMjogAINaM voccheyaM karei avvAbAhaM ca suhaM nivvattei / / sU0 5-gurusAhammiyasussUsaNayAe NaM bhante ! jIve kiM jaNayai ? gurusAhammiyasussUsaNayAe NaM viNayapaDivatti jnnyi| viNayapaDivanne ya NaM jIve aNaccAsAyaNasIle neraiyatirikkha
Page #220
--------------------------------------------------------------------------
________________ 210 uttarajjhayaNaM joNiyamaNassadevadoggaIo nirumbhi| vaNNasaMjalaNabhattivahumANayAe maNassadevasoggaIo nivandhai siddhi soggaiMca visohei| pasatthAiMca NaM viNayamUlAI sabakajjAI sohei| anne ya vahave jIve viNaittA bhvii|| sU06-AloyaNAe NaM bhante ! jIve ki jaNayai ? AloyaNAe NaM mAyAniyANamicchAdasaNasallANaM movakhamaggavigghANaM aNantasaMsAravaddhaNANaM uddharaNaM karei / ujjubhAvaM ca jaNayai / ujjubhAvapaDivanne ya NaM jIve amAI itthIveyanapuMsagaveyaM ca na vandhai / puvvavaddhaM ca NaM nijjarei // sU07-nindaNayAe NaM bhante ! jIve ki jaNayai ? nindaNayAe NaM pacchANutAvaM jnnyi| pacchANutAveNaM virajjamANe karaNaguNaseTiM paDivajjai / karaNaguNaseTiM paDivanne ya NaM aNagAre mohaNijja kammaM ugdhAei // sU0 8-garahaNayAe NaM bhante ! jIve kiM jaNayai ? garahaNayAe NaM apurakkAraM jaNayai / apurakakAragae NaM jIve appasatthehito jogehito niyattei pasatthajogapaDivanne ya NaM aNagAre aNantaghAipajjave khavei / / sU06-sAmAieNaM bhante ! jIve ki jaNayai ? sAmAieNaM sAvajjajogaviraI jaNayai / / sU0 10-cauvvIsatthaeNaM bhante ! jIve kiM jaNayai ? cauvvIsatthaeNaM daMsaNavisohiM jaNayai / / sU0 11-vandaNaeNaM bhante ! jIve kiM jaNayai ? vandaNaeNaM nIyAgoyaM kamma khvei| uccAgoyaM nivndhi| sohaggaM ca NaM sappaDihayaM ANAphalaM nivvattei dAhiNabhAvaM ca NaM jaNayai / /
Page #221
--------------------------------------------------------------------------
________________ egUNatIsaimaM ajjhayaNaM 211 sU0 12-paDikkamaNeNaM bhante ! jIve ki jaNayai ? .paDikkamaNeNaM vayachiddAI pihei / pihiyavayachidde puNa jIve niruddhAsave asavalacaritte aTusu pavayaNamAyAsu uvautte apuhatte suppaNihie vihri| .. sU0 13-kAussaggeNaM bhante ! jIve ki jaNayai ? kAussaggeNaM tIyapaDuppannaM pAyacchittaM visohe|| visuddhapAyacchitte ya jIve nivvuyahiyae ohariyabhAro vva bhAravahe pasatthajjhANovagae suhaMsuheNaM vihri| sU014-paccakkhANeNaM bhante ! jIve ki jaNayai ? paccakkhANeNaM AsavadArAI nirumbhai / sU0 15-thavathuimaMgaleNaM bhante ! jIve ki jaNayai ? thavathuimaMgaleNaM nANadaMsaNacarittavohilAbhaM jaNayai / nANadaMsaNacarittabohilAbhasaMpanne ya NaM jIve antakiriyaM kappavimANovavattigaM ArAhaNaM aaraahei| sU0 16-kAlapaDileNayAe NaM bhante ! jIve kiM jaNayai ? kAlapaDilehaNayAe NaM nANAvaraNijja kamma khavei / sU0 17-pAyacchittakaraNeNaM bhante ! jIve ki jaNayai ? ... pAyacchittakaraNeNaM pAvakammavisohiM jaNayai niraiyAre yAvi bhavai / sammaM ca NaM pAyacchittaM paDivajjamANe maggaM ca maggaphalaM ca visohei AyAraM ca AyAraphalaM ca ArAhei / sU0 18-khamAvaNayAe NaM bhante ! jIve kiM jaNayai ? khamAvaNayAe NaM palhAyaNabhA jaNayai / palhAyaNabhAvamuvagae ya savvapANabhUyajIvasattesu mittiibhaavmuppaaei| mittIbhAvamuvagae yAvi jIve bhAvavisohi kAUNa nibhae bhv|
Page #222
--------------------------------------------------------------------------
________________ 212 uttarajjhayaNaM sU016-sajjhAeNa bhante ! jIve kiM jaNayai ? sajjhAeNa nANAvaraNijja kamma khavei / sU0 20-vAyaNAe NaM bhante ! jIve kiM jaNayai ? vAyaNAe NaM nijjaraM jnnyi| suyassa ya aNAsAyaNAe vaTTae / suyassa aNAsAyaNAe vaTTamANe titthadhamma avalamvai / titthadhamma avalamvamANe mahAnijjare mahApajjavasANe bhvi| sU0 21-paDipucchaNayAe NaM bhante ! jIve kiM jaNayai ? paDipucchaNayAe NaM suttatthataMdubhayAI visohei / kaMkhAmohaNijjaM kammaM vocchindi| sU0 22-pariyaTTaNAe NaM bhante ! jIve kiM jaNayai ? pariyaTTaNAe NaM vaMjaNAI jaNayai vaMjaNaddhiM ca uppAei / sU0 23-aNuppehAe NaM bhante ! jIve ki jaNayai ? aNuppehAe NaM AuyavajjAo sattakammappagaDIo dhaNiyavandhaNavaddhAo siDhilavandhaNavaddhAo pakarei / dohakAlaTThiiyAo hassakAlaTThiiyAo pkrei| tivvANubhAvAo mandANubhAvAo pakarei vahupaesaggAo appapaesaggAo pakarei / AuyaM ca NaM kammaM siya vandhai siya no vandhai / asAyAveyaNijjaM ca NaM kammaM no bhujjo uvaciNAi aNAiyaM ca NaM aNavadaggaM dIhamaddha cAurantaM saMsArakantAraM khippAmeva viiivyi| sU0 24-dhammakahAe NaM bhante ! jIve ki jaNayai ? dhammakahAe NaM nijjaraM jaNayai / dhammakahAe NaM pavayaNaM pabhAvei / pavayaNapabhAveNaM jIve Agamisassa bhattAe kammaM nivndhi|
Page #223
--------------------------------------------------------------------------
________________ 213 egaNatosaimaM ajjhayaNaM . sU0 25-suyassa ArAhaNayAe NaM bhante ! jove kiM jaNayai ? - suyassa ArAhaNayAe NaM annANaM khavei na ya sNkilissi| sU0 26-egaggamaNasaMnivesaNayAe NaM bhante ! jIve ki jaNayai ? . egaggamaNasaMnivesaNayAe NaM cittanirohaM krei| . sU0 27--saMjameNaM bhante ! jIve ki jaNayai ? . saMjameNaM aNaNhayattaM jnnyi|| sU0 28-taveNaM bhante ! jIve ki jaNayai ? . . taveNaM vodANaM jnnyi| sU0 26-vodANeNaM bhante ! jIve ki jaNayai ? vodANeNaM akiriyaM jaNayai / akiriyAe bhavittA tao pacchA sijjhai bujjhai muccai parinivvAei savvadukkhANamantaM krei| sU0 30-suhasAeNaM bhante ! jIve ki jaNayai ? _suhasAeNaM aNussuyattaM jaNayai / aNussuyAe NaM jIve aNukampae aNuvbhaDe vigayasoge carittamohaNijja kamma khvei| sU0 31-appaDivaddhayAe NaM bhante ! jIve kiM jaNayai ? appaDivaddhayAe NaM nissaMgattaM jaNayai / nissaMgatteNaM jIve ege egaggacitte diyA ya rAo ya asajjamANe appaDivaddha yAvi vihri| sU0 32-vivittasayaNAsaNayAe NaM bhante ! jIve kiM jaNayai ? vivittasayaNAsaNayAe NaM carittagutti jaNayai / - carittagutte ya NaM jIve vivittAhAre daDhacaritte egantarae mokkha bhAvapaDivanne aTThavihakammagaThi nijjrei| .
Page #224
--------------------------------------------------------------------------
________________ uttarabhayaNaM 214 sU0 33 - viNiyaTTaNayAe NaM bhante ! jIve kiM jaNayai ? viNiyaTTaNayAe Na pAvakammANaM akaraNayAe abhuTTe i / puvvavaddhANa ya nijjaraNayAe taM niyattei tao pacchA cAurantaM saMsArakantAraM vIivayai | sU0 34 - saMbhogapaccakkhANaM bhante ! jIve ki jaNayai ? saMbhogapaccakkhANeNaM AlamvaNAI khavei | nirAlamvaNassa ya AyayaTTiyA jogA bhavanti / saeNaM lAbheNaM saMtussai paralAbhaM no AsAei no takkei no pIhei no patther3a no abhilasai / paralAbhaM aNAsAyamANe atakke mANe apIhemANe apatyemANe aNabhilasamANe duccaM suhasejjaM uvasaMpajjittANaM viharai | sU0 35 - uvahipaccakkhANaM bhante ! jIve kiM jaNayai ? uvahipaccakkhANeNaM apalimanthaM jaNayai / niruvahie NaM jIve nikkaMkhe uvahimantareNa ya na saMki lissAI / sU0 36--AhArapaccakkhANaM bhante ! jIve kiM jaNayai ? AhArapaccakkhANeNaM jIviyAsaMsappaogaM vocchindai / jIviyAsaMsappaogaM vocchindittA jIve AhAramantareNaM na saMki lissai | jaNayai / sU0 37 - kasAyapaccakkhANaM bhante ! jIve kiM jaNayai ? kasAyapakcakkhANeNaM vIyarAgabhAvaM vIyarAgabhAvapaDivanne vi ya NaM jIve samasuhadukkhe bhavai / sU0 38 - jogapaccakkhANaM bhante ! jIve kiM jaNayai ? jogapaccakkhANeNaM ajogattaM jaNayai / ajogI NaM jIve navaM kammaM na vandhai puvvavaddhaM nijjarei |
Page #225
--------------------------------------------------------------------------
________________ egUNatIsaimaM ajjhayaNaM 215 sU0 36-sarIrapaccakkhANeNaM bhante ! jIve ki jaNayai ? - sarIrapaccakkhANeNaM siddhAisayaguNattaNaM nivvattei / siddhAisayaguNasaMpanne ya NaM jIve logaggamuvagae paramasuhI bhaMvai / sU0 40-sahAyapaccakkhANeNaM bhante ! jove kiM jaNayai ? sahAyapaccakkhANeNaM egIbhAvaM jaNayai / egobhAvabhUe vi ya NaM jIve egaggaM bhAvemANe appasadde appajhaMjhe appakalahe appakasAe appatumaMtume saMjamabahule saMvaravahule samAhie yAvi bhv| sU0 41 -bhattapaccakkhANeNaM bhante / jIve ki jaNayai ? bhattapaccakkhANeNaM aNegAI bhavasayAI nirumbhai / sU0 42-saMbhAvapaccakkhANeNaM bhante ! jove ki jaNayai ! sambhAvapaccakkhANeNaM aniyadi jnnyi| aniyaTTipaDivanne ya aNagAre cattAri kevalikammaMse khavei taM jahA veyaNijja AuyaM nAmaM goyaM / tao pacchA sijjhai, bujjhai, muccai, parinivAei savvadukkhANamantaM karei / / sU0 43-paDirUvayAe NaM bhante ! jIve kiM jaNayai ? paDirUvayAe NaM lAghaviyaM jnnyi| lahubhUe NaM jove appamatte pAgaDaliMge pasatthaliMge visuddhasammatte sattasamiisamatte savvapANabhUyajIvasattesu vIsasaNijjarUve appaDilehe jiindie viulatavasamiisamannAgae yAvi bhavai / sU0 44 -veyAvacceNaM bhante ! jIve ki jaNayai ? ...... veyAvacceNaM titthayaranAmagottaM kammaM nivandhai / / sU0 45-savvaguNasaMpannayAe NaM bhante ! jove ki jaNayai ? savvaguNasaMpannayAe 'NaM. apuNarAvatti jnnyi| apuNarAvatti pattae ya NaM jIve sArIramANasANaM dukkhANaM no bhAgI bhavai /
Page #226
--------------------------------------------------------------------------
________________ 216 uttarAyaNaM ? sU0 46 - vIyarAgayAe NaM bhante ! jIve kiM jaNayai vIrAgayAeNaM nehANubandhaNANi taNhANuvandhaNANi ya vocchindai maNunnesu saddapharisara sarUvagandhesu ceva virajjai / sU0 47 - khantIe NaM bhante ! jIve kiM jaNayai ? khantIe NaM parIsahe jiNai / sU0 48 - muttIe NaM bhante ! jIve kiM jaNayai ? muttIe NaM akiMcaNaM jaNayai / akiMcaNe ya jIve atthalolANaM apatthaNijjo bhavai || sU0 48 - ajjavayAe NaM bhante ! jIve kiM jaNayai ? ajjavayAe NaM kAujjuyayaM bhAvujjuyayaM bhAsujjuyayaM avisaMvAyaNaM jaNayai | avisaMvAyaNasaMpannayAe NaM jIve dhammassa ArAhae bhavai / sU0 50- maddavayAe NaM bhante ! jIve kiM jaNayai ? maddvayAe NaM aNussiyattaM jaNayai / aNussiyatte NaM jIve miumaddavasaMpanne aTTha mayaTThANAI niTTavei | sU0 51-bhAvasacceNaM bhante ! jIve kiM jaNayai ? bhAvasacceNaM bhAvavisohi jaNayai / bhAvavisohIe vaTTamANe jIve arahantapannattassa dhammassa ArAhaNayAe abhuTTe i / arahantapannattassa dhammassa ArAhaNayAe abbhuTTittA paralogadhammassa Ahae havai / sU0 52 - karaNasacceNaM bhante ! jIve kiM jaNayai ? karaNasacceNaM karaNasatti jaNayai / vaTTamANe jIve jahAvAI tahAkArI yAvi bhavai / sU0 53 - jogasacceNaM bhante ! jIve kiM jaNayai ? jogasacceNaM jogaM visohei / karaNasacce
Page #227
--------------------------------------------------------------------------
________________ egUNatIsaimaM ajjhaNaM sU0 54 - maNaguttayAe NaM bhante ! jIve kiM jaNayai ? : maNaguttayAe NaM jIveM egaggaM jaNayai / egaggacitte NaM jIve maNagutte saMjamArAhaeM bhavai / sU0 55 - vayaguttayAe NaM bhante ! jove kiM jaNayai ? vayaguttayAe NaM nivviyAraM jaNayai / nivviyAreNaM jIve vaigutteM ajjhappajoga jjhANagutte yAvi bhavaI / sU0 56 - kAyaguttayAe NaM bhante ! jIve kiM jaNayai ? 217 kAyaguttayAe NaM saMvaraM jaNayai / saMvareNaM kAyagutte puNo pAvAsavanirohaM karei / sU0 57 - maNasamAhAraNayAe NaM bhante ! jIve kiM jaNayai ? maNasamAhAraNayAe NaM egaggaM jaNayai / egaggaM jaNaittA nANapajjaveM jaNayai | nANapajjaveM jaNaittA sammattaM visohei micchattaM ca nijjarei / sU0 58 - vayasamAhAraNayA NaM bhante ! jIvaM kiM jaNayai ? vayasamAhAraNayAe NaM vayasAhAraNadaMsaNapajjave visohei / vayasAhAraNadaMsaNapajjave visohettA sulahavohiyattaM nivvattei dullahavohiyattaM nijjarei / : sU0 58 - kAyAsamAhAraNayAeM NaM bhante ! jIve kiM jaNayai ? kAyasamAhAraNayAe NaM carittapajjave visAhei / carittapajjave visohettA ahakkhAyacaritaM visohei / ahakkhAyacaritaM visohettA cattAri kevalikammaMse khavei / tao pacchA sijjhai bujjhar3a muccai parinivvAei savvadukkhANamantaM karei / sU0 60 - nANasaMpannayAe NaM bhante ! jIve kiM jaNayai ? nANasaMpannAyAeM NaM jIve savvabhAvAhigamaM jaNayai / nANasaMpanne NaM jIve cAurante saMsArakantAre na viNussai /
Page #228
--------------------------------------------------------------------------
________________ 218 uttarajjhayaNaM jahA sUI sasuttA, paDiyA vi viNassai / tahA jIve sasutte, saMsAre na viNassai / / nANaviNayatavacarittajoge saMpAuNai sasamayaparasamaya saMghAyaNijje bhavai / su0 61-daMsasaMpannayAe NaM bhante ! jove ki jaNayai ? dasaNasaMpannayAe NaM bhavamicchattayaNaM karei paraM na vijjhAyai / aNuttareNaM nANadaMsaNeNaM appANaM sajoemANe samma bhAvemANe viharai / sU062-carittasaMpannayAe NaM bhante ! jIve ki jaNayai ? carittasaMpannayAe NaM selesIbhAva jnnyi| selesi paDivanne ya aNagAre cattAri kevalikammaMse khavei / tao pacchA sijjhai bujjhai parinivvAei savvadukkhANamantaM krei| sU0 63-~-soindiyaniggaheNaM bhante ! jIve ki jaNayai ? soindiyaniggaheNaM maNunnAmaNunnesu saddesu rAgadosaniggahaM jaNayai tappaccaiyaM kammaM na vandhai puvvavaddhaM ca nijjrei| sU0 64..-cakkhindiyaniggaheNaM bhante ! jIve ki jaNayai ? cakkhindiyaniggaheNaM maNunAmaNunnesurUvesu rAgadosaniggahaM jaNayai tappaccaiyaM kammaM na vandhai putvavaddhaM ca nijjarei / sU0 65-ghANindiyaniggaheNaM bhante ! jIve kiM jaNayai ? ghANindiyaniggaheNaM maNunnAmaNunnesu gandhesu rAgadosaniggahaM jaNayai tappaccaiyaM kammaM na vandhai puvvavaddha ca nijjrei| sU0.66-jibhindiyaniggaheNaM bhante ! jIve ki jaNayai ? jibhindiyaniggaheNaM maNunnAmaNunnesu rasesu rAgadosa
Page #229
--------------------------------------------------------------------------
________________ . egUNatIsaimaM ajjhayaNaM . 216 niggahaM jaNayai tappaccAiyaM kammaM na vandhai putvavaddha ca nijjrei| sU0 67-phA sindiyaniggaheNaM bhante ! jIve kiM jaNayai ? . phAsindiyaniggaheNaM maNunAmaNunnesu phAsesu rAgadosaniggahaM jaNayai tappaccaiyaM kammaM na vandhai puvvavaddha ca nijjrei| sU068-kohavijaeNaM bhante ! jIve ki jaNayai ? . kohavijaeNaM khanti jaNayai kohaveyaNijjaM kammaM na . vandhai puvvavaddhaca nijjarei / sU066-mANavijaeNaM bhante ! jIve ki jaNayai ? mANavijaeNaM maddavaM jaNayai mANaveyaNijjaM kammaM na vandhai putvavaddhaM ca nijjarei / sU0 70-mAyAvijaeNaM bhante ! jIve ki jaNayai ? . mAyAvijaeNaM ujjubhAvaM jaNayai mAyAveyaNijja kammaM na vandhai puvvavaddhaM ca nijjrei|.. .. .. sU071-lobhavijaeNaM bhante ! jove kiM jaNayai ? .. lobhavijaeNaM saMtosIbhAvaM jaNayai lobhaveyaNijjaM kammaM na vandhai putvavaddhaM ca nijjrei| sU072-pejjadosamicchAdasaNavijaeNaM bhante ! jIve ki jaNayai ? pejjadosamicchAdasaNavijaeNaM nANadasaNacarittArAhaNayAe abbhuTThai aTThavihassa kammassa kammagaNThivimoyaNayAe tappaDhamayAe jahANupuci aTThavIsai vihaM mohaNijjaM kamma ugghAei paMcavihaM nANAvaraNijjaM navavihaM dasaNAvaraNijjaM
Page #230
--------------------------------------------------------------------------
________________ 220 uttarajjhayaNaM paMcavihaM antarAyaM ee tinni vi kammase jugavaM khavei / tao pacchA aNuttaraM aNaMtaM kasiNaM paDipuNNaM nirAvaraNaM vitimiraM visuddhaM lAgAlogappabhAvagaM kevalavaranANadaMsaNaM samuppADei / jAva sajogI bhavai tAva ya iriyAvAhayaM kammaM vandhai suhapharisaM dusamayaThiiyaM / taM paDhamasamae vaddhaM viiyasamae veiyaM taiyasamae nijjiNNaM taM vaddhaM puTu udIriyaM veiyaM nijjiNNaM seyAle ya. akammaM cAvi bhvi| sU073-~-ahAuyaM pAlaittA antomuhattaddhAvasesAue joganiroha karemANe suhamakiriyaM appaDivAi sukkajjhANaM jhAyamANe tappaDhamayAe maNajogaM nirumbhai 2 ttA vaijogaM nirumbhai 2 ttA ANApANunirohaM karei 2 ttA Isi paMcarahassakkharuccAradhAe ya NaM aNagAre samucchinnakiriyaM aniyaTTisukkajjhANaM jhiyAyamANe veyaNijja AuyaM nAma gottaM ca ee cattAri vi kammase jugavaM khvei| sU0 74-tao orAliyakammAIca savvAhi viSpajahaNAhiM vippajahittA ujjuseDhipatte aphusamANagaI uDaDhaM egasamaeNaM aviggaheNaM tattha gantA sAgArova utte sijjhai bujjhai muccai parinivAei savvadukkhANamantaM karei / / esa khalu sammattaparakkamassa * ajjhayaNassa aTTha samaNeNaM bhagavayA mahAvIreNaM Aghavie panna vie parUvie daMsie uvadaMsie / -tti bemi //
Page #231
--------------------------------------------------------------------------
________________ tIsaimaM ajbhayaNaM tIsaimaM ajjhayaNaM. tavamaggagaI jahA u pAvagaM kammaM rAgadosasamajjiyaM / khavei tavasA bhikkhU tamegaggamaNo suNa // 1 // pANavahamusAvAyA, adattamehuNapariggahA viro| rAIbhoyaNavirao jIvo bhavai / aNAsavo / / 2 / / paMcasamio tigutto akasAo jiindio| agAravo ya nissallo jIvo hoi aNAsavo / / 3 / / eesiM tu vivaccAse rAgaddosasamajjiyaM / jahA . khavayai bhikkhU taM me egamaNoM suNa / / 4 / / jahA mahAtalAyassa sanniruddha jalAgame / ussicaNAe tavaNAe kameNaM sosaNA bhave // 5 // evaM tu saMjayassAvi paavkmmniraasve| / bhavakoDIsaMciyaM kamma tavasA nijjarijjai / / 6 // so tavo duviho vutto vAhiravbhantaro thaa| vAhiro chavviho vutto evamanbhantaro tavo / / 7 / / . aNasaNamUNoyariyA, bhikkhAyariyA ya rspriccaao| kAyakileso saMloNayA ya, vajjho tavo hoi // 8 // : ittiriyA maraNakAle duvihA aNasaNA bhve| ittiriyA sAvakaMkhA, niravakaMkhA viijjiyA // 6 //
Page #232
--------------------------------------------------------------------------
________________ 222 uttarabhayaNaM jo so ittariyatavo, so samAseNa chavviho / seditavo payaratavo, ghaNo ya taha hoi vaggo ya // 10 // tatto ya vaggavaggo u paMcamo chaTuo paiNNatavo / maNaicchiyacittattho nAyavvo hoi ittario // / 11 // jA sA aNasaNA maraNe, duvihA sA viyAhiyA / saviyAraaviyArA kAryAca paI bhave / / 12 / / ahavA saparikammA aparikammA ya AhiyA / nIhArimaNIhArI AhAraccheo ya dosu vi // 13 // omoyariyaM paMcahA samAseNa viyAhiyaM / davvao khettakAleNaM bhAveNaM pajjavehi ya // 14 // jo jassa u AhAro tatto omaM tu jo kare / jahanneNegasitthAI evaM davveNa U bhave / / 15 / / gAme nagare taha rAyahANi-nigame ya Agare pallI / kheDe kavvaDadoNamuha- paTTaNamaDamvasaMvAhe // 16 // Asamapae vihAre sannivese samAyaghose ya / thaliseNAkhandhAre satye saMvaTTakoTTe ya // 17 // vADesu va racchAsu va, gharesu vA evamittiyaM khettaM / kappar3a u evamAI evaM khetteNa U bhave // 18 // peDA ya apeDA gomuttipayaMgavI hiyA ceva / sambukkA vaTTA''yayagantuM paccAgayA chaTThA // 16 // divasassa porusINaM, caraNhaM piujattio bhave kAlo / evaM caramANo khalu kAlomANaM muNeyavvo // 20 //
Page #233
--------------------------------------------------------------------------
________________ tIsaimaM ajjhayaNaM 223 ahavA taiyAe porisIe UNAi ghaasmesnto| caubhAgUNAe vA evaM kAleNa U bhave / / 21 / / itthI vA puriso vA, alaMkio vA'NalaMkio vA vi / annayaravayattho vA annayareNaM va vattheNaM / / 22 / / anneNa vise seNaM vaNeNaM bhAvamaNumuyante u / evaM caramANo khalu bhAvomANaM muNeyavvo / / 23 / / davve khette kAle, bhAvammi ya AhiyA u je bhaavaa| eehi omacarao, pajjavacarao bhave bhikkhU // 24 // avihagoyaragaM tu tahA satteva esaNA / - abhiggahA ga je anne bhikkhAyariyamAhiyA / / 25 / / khIradahisappimAI paNIyaM pANabhoyaNaM / . parivajjaNaM rasANaM tu bhaNiyaM rasavivajjaNaM / / 26 / / ThANA vIrAsaNAIyA jIvassa u suhAvahA / uggA jahA dharijjanti kAyakilesaM tamAhiyaM / / 27 / / egantamaNAvAe itthIpasuvivajjie / sayaNAsaNasevaNayA vivittasayaNAsaNaM // 28 // eso vAhiragatavo samAseNa viyaahio| anbhintaraM tavaM etto vucchAmi aNupuvvaso // 26 // pAyacchittaM viNao, veyAvaccaM taheva sjjhaao| jhANaM ca viussaggo eso anbhintaro tavo / / 30 // AloyaNArihAIyaM pAyacchittaM tu dasavihaM / je bhikkhU vahaI sammaM pAyacchittaM tamAhiyaM // 31 / /
Page #234
--------------------------------------------------------------------------
________________ 224 uttaraMjjhayaNaM abhuvANaM . aMjalikaraNaM . tahevAsaNadAyaNaM / gurubhattibhAvasussUsA viNao esa viyAhio / / 32 // AyariyamAiyammi ya veyAvaccammi dsvihe| AsevaNaM jahAthAmaM veyAvaccaM tamAhiyaM / / 33 / / vAyaNA pucchaNA ceva taheva pariyaNA / aNuppehA dhammakahA sajjhAo paMcahA bhave / / 34 / / aTTaruhANi vajjittA jhAejjA. susmaahie| dhammasUkkAI jhANAiM jhANaM taM tu buhA vae / // 35 // sayaNAsaNaThANe vA je u bhikkha na vAvare / kAyassa viussaggo chaTTho so parikittio / / 36 // evaM tavaM tu duvihaM je sammaM Ayare mUNI / se khippaM savvasaMsArA vippamuccai paNDie / / 37 // -tti bemi //
Page #235
--------------------------------------------------------------------------
________________ egatIsaimaM abhayaNaM egatIsaimaM ajbhayaNaM caraNavihI caraNavihiM pavakkhAmi jIvassa u suhAvahaM / jaM caritA vahU jIvA tiNNA egao viraiM kujjA egao asaMjame niyati ca saMja 225 saMsArasAgaraM / / 1 / / ya pavattaNaM / ya pavattaNaM // 2 // " pAvakammapavattaNe / rAgaddose Ya do pAve je bhikkhU rumbhaI niccaM se na acchara maNDale / / 3 / / vaesu indiyatthesu samiIsu je bhikkhU jayaI niccaM se na daNDANaM gAravANaM ca sallANaM ca tiyaM tiyaM / je bhikkhu cayaI niccaM, se na acchai maNDale / / 4 / / ; lesAsu chasu kAesu chakke je bhikkhU jayaI niccaM se na divve ya je uvasagge tahA tericchamANuse je bhikkha sahaI niccaM se na acchai maNDale / / 5 / / vigahA kasAyasannANaM jhaNANaM ca duyaM tahA / je bhikkhU vajjaI niccaM se na acchai maNDale / / 6 / / kiriyAsu ya ! acchai maNDale / / 7 / / AhArakAraNe / acchai maNDale // 8 // piNDoggahapaDimA su bhayaTThANesu sattasu / je bhikkhU jayaI niccaM se na acchai maNDale // 6 // mayesu vambhaguttIsu bhikkhudhammaMmi dasavihe | je bhikkhU jayaI niccaM se na acchai maNDale / / 10 / /
Page #236
--------------------------------------------------------------------------
________________ 226 uttarajjhayaNaM uvAsagANaM paDimAsu bhivakhUNaM paDimAsu ya / je bhikkhU jayaI niccaM se na acchai maNDale / / 11 / / kiriyAsu bhUyagAmesu paramAhammiesu ya / je bhikkhU jayaI niccaM se na acchai maNDale / / 12 / / gAhAsolasaehiM tahA assaMjamammi y| je bhikkhU jayaI niccaM se na acchai maNDale // 13 vambhammi nAyajjhayaNesu ThANesu yA smaahie| je bhikkha jayaI niccaM se na acchai maNDale // 14 // egavIsAe savalesu vAvIsAe priishe| je bhikkhu jayaI niccaM se na acchai maNDale // 15 // tevIsai sUyagaDe rUvAhiesu suresu a| je bhikkhU jayaI niccaM se na acchai maNDale / / 16 / / paNavIsabhAvaNAhiM uddesesu dasAiNaM / je bhikkhU jayaI niccaM se na acchai maNDale // 17 // aNagAraguNehiM ca pakappammi taheva ya / je bhikkhU jayaI niccaM se na acchai maNDale // 18 / / pAvasuyapasaMgesu mohaTANesu ceva ya / je bhikkhU jayaI niccaM se na acchai maNDale // 16 // siddhAigRNajogesa tettIsAsAyaNAsa y| je bhikkha jayaI niccaM se na acchai maNDale / / 20 / / ii eesa ThANesu je bhikkhU jayaI syaa| / khippaM se savvasaMsArA vippamuccai paNDio / / 21 // ---tti vemi / / .
Page #237
--------------------------------------------------------------------------
________________ battIsaimaM ajjhayaNaM vattIsaigaM ajjhayaNaM pamAyaThThANaM accantakAlassa samUlagassa, savvassa dukkhassa u jo pamokkho / . . taM bhAsao me paDipuNNa cittA, suNeha egaggAhiyaM hiyatthaM // 1 // nANassa savvassa pagAsaNAe, annANamohassa vivajjaNAe / rAgassa dosassa ya saMkhaeNaM, egantasovakha samuvei movakha / / 2 / / tassesa maggo guruviddhasevA, vivajjaNA vAlajaNassa dUrA | sajjhAyaMegantanisevaNA ya, suttatthasaMcintaNayA dhiI ya || 3 || AhAramicche miyamesa NijjaM sahAyamicche niuNatthabuddhi / nikeyamicchejja vivegajoggaM samAhikAme samaNe tavassI // 4 // , 227 , na vA labhejjA niuNaM sahAya, guNAhiyaM vA guNao samaM vA / ekko vi pAvAi vivajjayanto vijja kAmesu asajja mANo // 5 // 3 jahA ya aNDappabhavA valAgA, aNDaM valAgappabhavaM jahA ya / emeva mohAyayaNaM khu taNhaM, moha ca taNhAyayaNaM vayanti // 6 // rAgo ya doso vi ya kammavIyaM kammaM ca mohappabhadaM vayanti / kammaM ca jAImaraNassa mUlaM duvakha ca jAImaraNaM vayanti // 7 // duvakha N hayaM jassa na hoi moho, moho hao jassa na hoi tarahA / taNhA yA jassa na hoi loho, loho hao jassa na kiMcaNAI || 8 || rAgaM ca dosaM ca taheva mohaM uddhattukAmeNa samUlajAlaM / je je uvAyA paDivajjiyavvA, te kittaissAmi ahANupuvi // I //
Page #238
--------------------------------------------------------------------------
________________ 228 uttarajjhayaNaM rasA pagAmaM na niseviyavvA, pAyaM rasA dittikarA narANaM / dittaM ca kAmA samabhiddavanti, dumaM jahA sAuphalaM va pakkhI / / 10 / / jahA davaggI paurindhaNe vaNe, samAruo novasamaM uvei| . evindiyaggI vi pagAmabhoiNo, na vambhayArissa hiyAya kassaI / / 11 / / vivittasejjAsaNajantiyANaM, omasaNANaM damiindiyANaM / . na rAgasattU dharisei cittaM, parAio vAhirivosahehiM / / 12 / / jahA virAlAvasahassa mUle, na mUsagANaM vasahI pasatthA / .. emeva itthI nilayassa majjhe, na vambhayArissa khamo nivAsI // 13 // na rUvalAvaNNavilAsahAsaM, na jaMpiyaM iMgiyapehiyaM vaa| itthINa cittaMsi nivesaittA, daThTha vavasse samaNe tavassI / / 14 / / : adaMsaNaM ceva apatthaNaM ca, acintaNaM ceva akittaNaM ca / itthIjaNassAriyajhANajoggaM, hiyaM sayA vambhavae rayANaM // 15 // kAmaM tu devIhi vibhUsiyAhiM, na cAiyA khobhaiuM tiguttaa| tahA vi egantahiyaM ti naccA, vivittavAso muNiNaM pasattho / / 16 // mokkhAbhikaMkhissa vi mANavassa, saMsArabhIrussa Thiyassa dhmme| . neyArisaM duttaramatthi loe, jahitthio vAlamaNoharAo / / 17 // ee ya saMge samaikkamittA, suhattarA ceva bhavanti sesA / . . jahA mahAsAgaramuttarittA, naI bhave avi gaMgAsamANA // 18 // kAmANagiddhippabhavaM kha dukkhaM, savvassa lAMgassa sdevgss| jaM kAiyaM mANasiyaM ca kiMci, tassa'ntagaM gacchada vIyarAgo // 16 // jahA ya 'kiMpAgaphalA maNoramA, raseNa vaNNeNa ya bhujjmaannaa|.... ' te khuDDae. jIviya paccamANA, eovamA kAmaguNA vivaage.|| 20 //
Page #239
--------------------------------------------------------------------------
________________ battIsaimaM ajjhayaNaM. 226 - je indiyANaM visayA maNannA, na tesu bhAvaM nisire kyaai| ... na yA'maNunnesu maNaM pi.kujjA, samAhikAme samaNa tavassI / / 21 / / cakkhussa rUvaM gahaNaM vayanti, . taM rAgaheuM tu maNunna maahu| taM. dosaheuM amaNunnamAhu, samo ya jo tesu sa vIyarAgo / / 22 / / rUvassa cakkhu gahaNaM vayanti, cakkhussa rUvaM gahaNaM vayanti / .... rAgassa heuM samaNunnamAhu, dosassa hauM amaNunnamAhu / / 23 / / rUvesu jo giddhimuvei tivvaM, * akAliyaM pAvai se vinnaasN| rAgAure se jaha vA payaMge, Aloyalole samuvei maccu / / 24 // je yAvi dosaM samuvei tivvaM, taMsi vakhaNe se u ui dukkhaM / . : . duddantadoseNa saeNa jantU, na kiMci rUvaM avarajjhaI se // 25 / / egantaratte ruiraMsi . rUve atAlise se kuNaI paosaM / / dukkhassa saMpIlamuvei vAle, na lippaI teNa muNI virAgo ! / 26 / / rUvANagAsANagae ya jIve carAcare hiMsai unnegruuve| .. cittehi te paritAvei. vAle pIlei attagurU kiliTTha // 27 // rUvANuvAeNa pariggaheNa upAyaNe rtrkhnnsnnioge| vaMe vioge ya kahiM suhaM se ? saMbhogakAle ya atittilAbhe // 28 // rUve atitte ya pariggahe ya sattovasatto na uvei tuttiN| ' ... atuTTidoseNa duhI parassa lobhAvile AyayaI adattaM / / 26 // taNhAbhibhUyassa. adattaMhAriNo rUve atittassa pariggahe ya / mAyAmusaM vaDDhai lobhadosA tatthA'vidukkhA na. vimuccaI se // 30 // . mosassa pacchA ya puratthao ya paogakAle ya duhI durante / evaM adattANi samAyayanto rUve atitto duhimao aNisso / / 31 / /
Page #240
--------------------------------------------------------------------------
________________ 230 uttarajjhayaNaM rUvANurattassa narassa evaM katto suhaM hojja kayAi kiMci ? tatthovabhoge vi kilesavakhaM nivvattaI jassa kaeNa dukkhaM // 32 // emeva rUvammi gao paosaM uvei dukkhohprNpraao| paduddacitto ya ciNAi kammaM jaM se puNo hoi duhaM vivAge // 33 / / rUve viratto maNuo visogo eeNa dukkhohaparaMpareNa / na lippae bhavamajhe vi santo jaleNa vA pokkhariNopalAsaM // 34 // soyassa saiM gahaNaM vayanti taM rAgaheuM tu maNunnamAhu / taM dosaheuM amaNunnamAhu samo ya jo tesu sa vIyarAgo / / 35 / / sahassa soyaM gahaNaM vayanti soyassa saI gahaNaM vayanti / rAgassa heuM samaNunnamAhu dosassa heuM amaNunnamAhu // 36 // saddesu jo giddhimuvei tivvaM akAliyaM pAvai se vinnaasN| rAgAure hariNa mige va muddhe sadde atitte samuvei maccu // 37 // je yAvi dosaM samuvei tivvaM taMsi kkhaNe se u uvei dukkhaM / duintadoseNa saeNa jantU na kiMci saI avarajjhaI se / / 38 // egantaratte ruiraMsi sadde atAlise se kUNaI paosaM / dukkhassa saMpIlamuvei vAle na lippaI teNa muNI viraago|| 36 // sahANagAsANagae ya jIve carAcare hiMsai 'NagarUve / cittehi te pariyAvei vAleM pIlei attagurU kiliTTha // 40 // sahANavAeNa pariggaheNa uppAyaNe rkkhnnsnnioge| vae vioge ya kahiM suhaM se ? saMbhogakAle ya atittilAbhe / / 41 // sadde atitte ya pariggahe ya sattovasatto na uvei turddhi / atuDhidoseNa duhI parassa lobhAvile AyayaI adattaM // 42 //
Page #241
--------------------------------------------------------------------------
________________ Marathi andipanie.antaye 3 // battIsaimaM ajjhayaNaM 231 taNhAbhibhUyassa adattahAriNo sadde atittassa pariggahe ya / .. mAyAmusaM vaDDhai lobhadosA tatthAvi dukkhA na vimuccaI se / / 43 / / mosassa pacchA ya puratthao ya paogakAle ya duhI durante / evaM adattANi samAyayanto sadde atitto duhio aNisso / / 44 // saddANurattassa narassa evaM katto suhaM hojja kayAi kiMci ? / tatthovabhoge vi kilesadukkhaM nivvattaI jassa kaeNa dukkhaM / / 45 / / emeva sahammi gao paosaM. uvei dukkhohprNpraao| paduddacitto ya ciNAi kammaM jaM se puNo hoi duhaM vivAge // 46 / / sadde viratto. maNuo visogo. eeNa dukkhohaparaMpareNa / na lippae bhavamajjhe vi santo jaleNa vA pokkhariNopalAsaM / / 47 / / ghANassa gandhaM gahaNaM vayanti taM rAgaheuM tu mnnnnmaah| . taM dosaheuM amaNunnamAhu samo ya jo tesu sa vIyarAgo / / 48 / / - gandhassa ghANaM gahaNaM vayanti ghANassa gandhaM gahaNaM vayanti / rAgassa heuM samaNunnamAhu dosassa heuM amaNunnamAhu / / 46 / / gandhesu jo giddhimuvei tivvaM akAliyaM pAvai se vinnaasN| . rAgAure osa higandhagiddhe sappe vilAo viva nivakhamante / / 50 // je yAvi dosaM samuvei tivvaM taMsi kkhaNe se u uvei dukkhaM / duddantadoseNa saeNa jantU na kiMci gandhaM avarajjhaI se / / 51 / / egantaratte ruiraMsi gandhe atAlise se kuNaI posN| . dukkhassa saMpIlamuvei vAle, na lippaI teNa muNI virAgo // 52 / / gandhANagAsANugae ya jIve carAcare hiMsai 'NegarUve . . .. cittehi te paritAvei vAle pIlei attagurU kiliTTha / / 53 / / // 136|| // 40 // // // 4 // 42 // jAtapa kahana ka tAna kAraNa ha-eka alpa bho
Page #242
--------------------------------------------------------------------------
________________ 232 uttarajjhayaNaM / gandhANuvAeNa pariggaheNa uppAyaNe rkkhnnsnnioge| ... vae vioge ya kahiM suhaM se ? saMbhogakAle ya atittilAbhe / / 54 / / gandhe atitte ya pariggahe ya sattovasatto na uvei turddhi| atuTTidoseNa duhI parassa lobhAvile AyayaI adattaM / / 55 / / taNhAbhibhUyassa adattahAriNo gandhe atittassa pariggahe y| .. mAyAmusaM vaDDhai lobhadosA tatthAvi dukkhA na vimuccaI se // 56 // mosassa pacchA ya purattho ya paogakAle ya duhI durante / evaM adattANi samAyayanto gandhe atitto duhio aNisso / / 57 / / gandhANurattassa narasta evaM katto suhaM hojja kayAi kiMci ? / tatthovabhoge vi kilesadukkhaM nivvattaI jassa kaeNa dukkhaM / / 58 / / . emeva gandhammi gao paosaM uvei dukkhohprNpraao| padRDhacitto ya ciNAi kamma jaM se puNo hoi duhaM vivAge / / 56 / / gandhe viratto maNao visogo eeNa dukkhohaparaMpareNa / na lippaI bhavamajjhe vi santo jaleNa vA pokhariNIpalAsaM // 60 // jihAe rasaM gahaNaM vayanti taM rAgaheuM tu mnnnnmaah| taM dosaheuM amaNunnamAhu samo ya jo tesu sa vIyarAgo / / 61 // rasassa jivbhaM gahaNaM vayanti jivbhAe rasaM gahaNaM vayanti / rAgassa heuM samaNunnamAhu dosassa heDaM amaNunnamAhu / / 62 / / rasesu jo giddhimuvei tivvaM akAliyaM pAvai se vinnaasN| rAgAure vaDisavibhinnakAe macche jahA Amisabhogagiddhe / / 63 / / je yAvi dosaM samuvei tivvaM taMsi kkhaNe se u uvei dukkhaM / duhantadoseNa saeNa jantU rasaM na kiMci avarajjhaI se / / 64 / / - ti /
Page #243
--------------------------------------------------------------------------
________________ battIsaimaM ajjhayaNaM .. 233 . eMgantaratte ruire rasammi atAlise se kuNaI posN| duvakhassa saMpIlamuvei vAle na lippaI teNa muNo virAgo / 65 / / rasANugAsANugae ya jIve carAcare hisai 'NegarUve / cittehi te paritAvei vAle pIlei attaTThagurU kiliTTha / / 66 / / . rasANuvAeNa pariggaheNa upAyaNe rkkhnnsnnioge| .. vae vioge ya kahiM suhaM se ? saMbhogakAle ya atittilAbhe / / 67 // rase atitte ya pariggahe ya sattAvasatto na uvei tuSTuiM / atuTTidoseNa duhI parassa lobhAvile AyayaI adattaM / / 68 / / tahAbhibhUyassa adattahAriNo rase atittassa pariggahe y| mAyAmusaM vaDDhai lobhadosA tatthAvi dukkhA na vimuccaI se // 66 // mosassa pacchA ya purasthao ya paogakAle ya duhI durante / evaM adattANi samAyayanto rase atitto duhio aNisso // 70 // rasANurattassa narassa evaM katto suhaM hojja kayAi kiMci ? / tatthovabhoge vi kilesadukkhaM nivvattaI jassa kae Na dukkhaM ? / / 71 // emeva rasammi gao paosaM uvei dukkhohprNpraao| paduddacitto ya ciNAi kammaM jaM se puNo hoi duhaM vivAge / / 72 / / rase viratto maNuo visogo eeNa dukkhohaparaMpareNa / .. na lippaI bhavamajhe vi santo jaleNa vA povakhariNIpalAsaM / / 73 // kAyassa phAsaM gahaNaM vayanti taM rAgaheuM tu maNunnamAhu / taM. dosaheuM amaNunnamAhu samo ya jo tesu sa vIyarAgo / / 74 / / phAsassa kAyaM gahaNaM vayanti kAyassa phAsaM gahaNaM vayanti / . rAgassa heuM samaNunnamAhu dosassa heuM amaNunnamAhu / / 75 / /
Page #244
--------------------------------------------------------------------------
________________ 234 uttarajjhayaNaM. phAsesu jo giddhimuvei tivvaM akAliyaM pAvai se vinnaasN| . rAgAure sIyajalAvasanne gAhaggahoe mahise va 'rane / / 76 / / je yAvi dosaM samuvei tivvaM taMsi kkhaNe se u uvei dukkhaM / . .. duddantadoseNa saeNa jantU na kiMci phAsaM avarajjhaI se / / 77 / / ke yAci bosa sAmuLe divyaM saMki baco se uroha huncha egantaratte ruiraMsi phAse atAlise se kuNaI paosaM / dukkhassa saMpIlamuvei vAle na lippaI teNa muNo virAgo / / 78 / / phAsANagAsANagae ya jIve carAcare hiMsai uNegarUve / cittehi te paritAvei vAle pIlei attagurU kiliTTha // 76 / / phAsANuvAeNa pariggaheNa upAyaNe . rakkhaNasannioge / vae vioge ya kahiM suhaM se ? saMbhogakAle ya atittilAbhe / / 80 // phAse atitte ya pariggahe ya sattovasatto na uvei turdvi / atuTTidoseNa duhI parassa lobhAvile AyayaI adattaM / / 81 / / / taNhAbhibhUyassa adattahAriNo phAse atittassa pariggahe y| mAyAmusaM vaDDhai lobhadosA tatyAvi dukkhA na vimuccaI se / / 82 // mosassa pacchA ya purasthao ya paogakAle ya duhI durante / evaM adattANi samAyayanto phAse atito duhio aNisso / / 83 / / / phAsANurattassa narassa evaM katto suhaM hojja kayAi kiMci ? | tatthovabhoge vi kilesadukkhaM nivvattaI jassa kaeNa dukkhaM / / 84 // emeva phAsammi gao paosaM uvei dukkhohprNpraao| . paduddhacitto ya ciNAi kammaM jaM se puNo hoi duhaM vivAge / / 85 // phAse viratto maNuo visogo eeNa dukkhohaparaMpareNa / na lippaI bhavamajjhe vi santo jaleNa vA pokkhariNIpalAsaM // 86 //
Page #245
--------------------------------------------------------------------------
________________ 235 vattIsaimaM ajjhayaNaM maNassa bhAvaM gahaNaM vayanti taM rAgaheuM tu maNunnamAhu / taM dosaheuM amaNunnamAhu samo ya jo tesu. sa vIyarAgo / / 87 / / bhAvassa maNaM gahaNaM vayanti maNassa bhAvaM gahaNaM vayanti / rAgassa heuM samaNunnamAhu dosassa heuM amaNunnamAhu / / 88 / / bhAvesu jo giddhimuvei tivvaM akAliyaM pAvai se viNAsaM / rAgAure kAmaguNesu giddhe kareNumaggAvahie va nAge / / 86 / / .. je yAvi dosaM samuvei tivvaM taMsi kkhaNe se u uvei dukkhaM / duddantadoseNa saeNa jantU na kiMci bhAvaM avarajjhaI se / / 60 // egantaratte ruiraMsi bhAve atAlise se kuNaI paosaM / dukkhassa saMpIlamuvei vAle na lippaI teNa muNI virAgo / / 61 // bhAvANugAsANugae ya jIve carAcare hiMsai 'NegarUve / cittehi te paritAvei vAle pIlei attagurU kiliTTha // 12 // bhAvANuvAeNa pariggaheNa upAyaNe rkkhnnsnnioge| vae vioge ya kahiM suhaM se ? saMbhogakAle ya atittilAbhe / / 63. / / bhAve atitte ya pariMggahe ya sattovasatto na uvei tuDhei / atuTTidoseNa duhI parassa lobhAvile AyayaI adattaM / / 64 // taNhAbhibhUyassa adattahAriNo bhAve atittassa pariggahe y| mAyAmusaM vaDDhaI lobhadosA tatthAvi dukkhA na vimuccaI se / / 65 / / mosassa pacchA ya puratthao ya paogakAle ya duhI durante / evaM adattANi samAyayanto bhAva atitto duhio aNisso / / 66 / / bhAvANurattassa narassa evaM katto suhaM hojja kayAi kiMci ? / tatthovabhoge vi kilesaduvakhaM nivattaI jassa kaeNa duvakhaM / / 67 / /
Page #246
--------------------------------------------------------------------------
________________ 236 uttarajjhayaNaM emeva bhAvammi gao paosaM uvei duvkhohprNpraao| paduTThacitto ya ciNAi kammaM jaM se puNo hoi duhaM vivAge / / 68 / / bhAve viratto maNuo visogo eeNa dukkhohaparaMpareNa / na lippaI bhavamajjhe vi santo jaleNa vA pokkhariNIpalAsaM / / 66 / / evindiyatthA ya maNassa atthA dukkhassa heuM maNyassa raaginno| . te ceva thovaM pi kayAi dukkhaM na vIyarAgassa karenti kiMci // 100 // na kAmabhogA samayaM uventi na yAvi bhogA vigaI uventi / je tappaosI ya pariggahI ya so tesu mohA vigaI uvei / / 101 / / kohaM ca mANaM ca taheva mAyaM lohaM dugaMchaM araI raiM ca / .... hAsaM bhayaM sogapumitthiveyaM napuMsaveyaM vivihe ya bhAve / / 102 // AvajjaI evamaNegarUve evaMvihe kAmaguNesu stto| anne ya eyappabhave visese kAruNNadoNe hirime vaisse / / 103 / / kappaM na icchijja sahAyaliccha pacchANutAveya tvppbhaavN| ... evaM viyAre amiyappayAre AvajjaI indiyacoravasse // 104 // tao se jAyanti pIyaNAI nimajjiuM mohmhnnnnvmmi| .. suhesiNo dukkhaviNoyaNaTThA tappaccayaM ujjamae ya rAgI / / 105 / / virajjamANassa ya indiyatthA saddAiyA taaviyppgaaraa| . na tassa savve vi maNunnayaM vA nivvattayantI amaNunayaM vA / / 106 / / evaM sasaMkappavikappaNAsuM saMjAyaI samayamuvaTThiyassa / atthe ya saMkappayao tao se pahIyae kAmaguNesu taNhA // 107 // sa vIyarAgo kayasavva kicco khavei nANAvaraNaM khaNaNaM / taMheva jaM daMsaNamAvarei jaM ca'ntarAyaM pakarei kammaM / / 108 //
Page #247
--------------------------------------------------------------------------
________________ battIsaimaM abhiyaNaM sabbaM tI jAgA pAsae ra amohaNe hoi nirntraae| agAsave sANasamAhijutte Aupakhae moknumuvei suddhe / / 106 // so tassa navvansa dussa mukko ja bAhaI sayayaM jantumeyaM / dohAmavippamukyo pattattho to hoi accantasuhI kAyastho // 110 / / aNAikAlappabhavassa eso sabasta dukkhassa pmokkhmaaNgo| vivAhio jaM samuvicca sattA kAmeNa acantanuhI bhavanti // 111 // tti bemi //
Page #248
--------------------------------------------------------------------------
________________ 238 . uttarajakSayaNaM tetIsaimaM ajjhayaNaM kassapayaDI aTTha kammAI bocchAmi ANupubbi jahakkama / jehiM vaddho ayaM jIvo saMsAre parivattae / / 1 / / nANassAvaraNijjaM dasaNAvaraNaM thaa| veryANajjaM tahA mohaM AukammaM taheva ya / / 2 // nAmakammaM ca goyaM ca antarAvaM taheva ya / evameyAi kammAiM aTreva u samAsao / / 3 // nANAvaraNaM paMcavihaM suyaM AbhiNi boyiM / ohinANaM taiyaM maNanANaM ca kevalaM / / 4 / / nidA taheva payalA nihAnihA ya payalapayalA ya / tatto ya thINagiddhI u paMcamA hoi nAyavvA / / 5 / / cakkha macakkha ohissa daMsaNe kevale ya aavrnne| evaM tu navavigappaM nAyavvaM dasaNAvaraNaM / / 6 / / veyaNIyaM pi ya duvihaM sAyamasAyaM ca AhiyaM / sAyassa u vahU bheyA emeva asAyassa vi / / 7 / / mohaNijja pi duvihaM daMsaNe caraNe tahA / dasaNe tivihaM vuttaM caraNe duvihaM bhave // 8 // sammattaM ceva micchattaM sammAmicchattameva ya / eyAo tinni payaDIo mohaNijjassa daMsaNe // 6 // ma ya /
Page #249
--------------------------------------------------------------------------
________________ 236 . . . tetIsaimaM ajjhayaNaM carittamohaNaM kammaM duvihaM tu viyAhiyaM / .. kasAyamohaNijjaM tu -nokasAyaM taheva ya / / 10 / / solasavihabheeNaM kammaM tu kasAyaja / sattavihaM navavihaM vA kammaM nokasAyajaM / / 11 / / neraiyatirikkhAu maNussAu taheva ya / devAuyaM cautthaM tu AukammaM cauvihaM / / 12 / / nAma kammaM tu duvihaM suhamasuhaM ca AhiyaM / suhassa u bahU bheyA emeva asuhassa vi / / 13 // goyaM kamma vihaM uccaM noyaM ca AhiyaM / uccaM aTThavihaM hoDa evaM nIyaM pi AhiyaM / / 14 / / dANe lAbhe ya bhoge ya uvabhoge vIrie thaa| paMcavihamanta rAyaM samAseNa viyAyiM / / 15 / / eyAo mUlapayaDIo uttarAo ya AhiyA / paesaggaM khattakAle ya bhAvaM cAduttaraM suNa / / 16 / / savvesiM ceva kammANaM paesaggamaNantagaM / gaNThiyasattAIyaM anto siddhANa AhiyaM / / 17 / / savvajIvANa kammaM tu saMgahe chaddisAgayaM / savvesu vi paesesu savvaM savveNa vaddhagaM // 18 // udahIsarinAmANaM tIsaI koddikoddio| ukkosiyA ThiI hoi antomuhuttaM jahanniyA // 16 // AvaraNijjANa duNhaM pi veyaNijje taheva ya / / antarAe ya kammammi ThiI esA viyAhiyA / / 20 //
Page #250
--------------------------------------------------------------------------
________________ 240 uttaranyarNa udahI sarinAmANaM satara koDikoDio | mohaNijjassa ukkosA antomuhuttaM jahanniyA / / 21 / / tettIsa sAgarovamA ukkoseNa ThiI u Aukammassa antomuhRttaM viyAhiyA | jahanniyA / / 22 / / udahIsarinAmAM vIsaI koDikoDiyo | nAmagottANaM ukkosA aTTha muhuttA jahanniyA // 23 // siddhAntabhAgo ya aNubhAgA havanti u / savvesu vi paesaggaM savva jIvesu icchiyaM // 24 // tamhA eesi kammANaM aNubhAge viyANiyA / eesi saMvare caiva khavaNe ya jae vuhe // 25 // -tti vaimi //
Page #251
--------------------------------------------------------------------------
________________ cautIsaimaM ajjhayaNaM 241 cautIsa imaM ajjhayaNaM lesajjhayaNaM lesajjhayaNaM pavakkhAmi ANupuvi jhkkm| . chaNhaM pi kammalesANaM aNubhAve suNeha me / / 1 / / nAmAI vaNNarasagandha . phAsapariNAmalakkhaNaM / ThANaM ThiI gaI cAuM lesANaM tu suNeha me // 2 // kiNhA nIlA ya kAU ya teU pamhA taheva ya / sukkalesA ya chaTA u nAmAiM tu jahakkamaM / / 3 // jImUyaniddhasaMkAsA gvlrittugsnnibhaa| khaMjaNaMNanayaNanibhA kiNhalesA u vaNNao // 4 // nIlA'sogasaMkAsA caaspicchsmppbhaa| veruliyaniddhasaMkAsA nIlalesA u vaNNao / / 5 / / ayasIpupphasaMkAsA koilacchadasannibhA / pArevayagIvanibhA kAulesA u vaNNao // 6 // hiMguluyadhAusaMkAsA trunnaaiccsnnibhaa| suyatuNDapaIvanibhA teulesA u vaNNao // 7 // hariyAlabheyasaMkAsA haliddAbheyasaMnibhA / saNAsaNakusumanibhA pamhalesA u vaNNao / / 8 / / saMkhaMkakundasaMkAsA khiirpuursmppbhaa| rayayahArasaMkAsA sukkalesA u vaNNao / / 6 / /
Page #252
--------------------------------------------------------------------------
________________ 242 uttarAyaNaM jaha kaDDayatumbagaraso nimbaraso kaDyarohiNiraso vA / ... etto vi aNantaguNo raso u kiNhAe nAyabyo / / 10 / jaha tigaDuyassa ya raso tikkho jaha hasthipippalIe vaa| / etto vi aNantaguNo raso u nIlAe nAyavbo / / 11 / / jaha taruNaamvagaraso tuvarakaviTThassa vAvi jaariso| etto vi aNantaguNo raso u kAUe nAyavyo / / 12 / jahapariNayamvagaraso pakkakavissa vAvi jaariso| etto vi aNantaguNo raso u teUe nAyavvo // 13 // varavAruNIe va raso vivihANa va AsavANa jaariso| . mahumeragassa va raso etto pamhAe paraeNaM / / 14 / / khajjuramuddiyaraso khIraraso khaNDasakkararaso vaa| etto vi aNantaguNo raso u sukkAe nAyavvo // 15 // jaha gomaDassa gandho suNagamaDagassa va jahA ahimaDassa / etto vi aNantaguNo lesANaM appasatthANaM // 16 // jaha surahikusumagandho gandhavAsANa pissamANANaM / etto vi aNantaguNo pasatthalesANa tiNhaM pi / / 17 / / jaha karagayassa phAso gojibbhAe va saagpttaannN| . etto vi aNantaguNo lesANaM appasatthANaM / / 18 // jaha vUrassa va phAso navaNIyassa va sirosakusamANaM / etto vi .aNantaguNo pasatthalesANa tiNhaM pi / / 16 / / tiviho va navaviho vA sattAvIsaivihekkasIo vA / .. dusao: teyAlo vA lesANaM hoi pariNAmo // 20 //
Page #253
--------------------------------------------------------------------------
________________ cautIsaima ajjhayaNaM paMcAsavappavatto tIhiM agutto cham avirao y| tivvArambhapariNao khaddo sAhasio naro / / 21 / / niddhandhasapariNAmo. nissaMso ajiindio| eyajogasamAutto kiNhalesaM tu.. pariName // 22 // issAamarisaatavo avijjamAyA ahIriyA ya / geddhI paose ya saDhe, pamatte rasalolue sAya gavesae ya / / 23 / / ArambhAo avirao khaho sAhassio nro| eyajogasamAutto . nIlalesaM tu pariName // 24 // vaMke . vaMkasamAyAre niyaDille . annujjue| . paliuMcaga ovahie micchadiTThI aNArie / // 25 // upphAlagaduvAI . ya teNe yAvi ya mcchrii| eyajogasamAutto . kAulesaM tu pariName // 26 / / nIyAvittI acavale amAI akuuuhle| viNIyaviNae dante jogavaM uvahANavaM / / 27 / / piyadhamme . . dadhamme vajjabhIrU hiese| eyajogasamAutto teulesaM tu pariName / / 28 / / payaNukkohamANe . ya mAyAlobhe ya pynnue| pasantacitte . dantappA jogavaM uvahANavaM / / 26 // tahA payaNavAI ya uvasante jiindie| eyajogasamAutto pamhalesaM tu pariName / / 30 / / aTTaruddANi vajjittA dhammasukkANi jhAyae / pasantacitte dantappA samie gutte ya guttihiM / / 31 / /
Page #254
--------------------------------------------------------------------------
________________ 244 uttarajjhayaNaM sarAge vIyarAge vA uvasante jiindie / eyajogasamAutto sukkalesaM tu pariName / / 32 / / / asaMkhijjANosappiNINa, ussappiNINa je smyaa| saMkhAIyA logA, lesANa hunti ThANAI / / 33 // muhattaddhaM tu jahannA, tettIsaM sAgarA muhutta'hiyA / ukkosA hoi ThiI, nAyavvA kiNhalesAe / / 34 // muhattaddhaM tu jahannA, dasa udahI pliymsNkhbhaagmbhhiyaa| ukkosA hoi ThiI, nAyavvA nIlalesAe // 35 // muhattaddhaM tu jahannA, tiNNudahI paliyamasaMkhabhAgamabhahiyA / ukkosA hoi ThiI, nAyavvA kAulesAe / / 36 / / muhattaddhaM tu jahannA, doudahI pliymsNkhbhaagmbhhiyaa| ukkosA hoI ThiI, nAyavvA teulesAe / / 37 / / muhattaddhaM tu jahannA, dasa honti sAgarA muhattAhiyA / ukkosA hoi ThiI, nAyavvA pamhalesAe / // 38 // muhattaddhaM tu jahannA, tettIsaM sAgarA mhtthiyaa| ukkosA hoi ThiI nAyavvA sukkalesAe / / 36 / / .. esA khalu lesANaM, oheNa ThiI u vaNiyA hoi / causu vi gaIsu etto, lesANa ThiiM tu vocchAmi / / 40 / / . dasa vAsasahassAiM, kAUe ThiI jahanniyA hoi / tiNNudahI paliovama, asaMkhabhAgaM ca ukkosA // 41 // tiNNudahI paliya, masaMkhabhAga jahanneNa niiltthiii| dasa udahI paliovaMma, asaMkhabhAgaM ca ukkosA / / 42 // .
Page #255
--------------------------------------------------------------------------
________________ cautIsaimaM anmayaNaM 245 dasa udahI paliya - masaMkhabhAgaM jahanniyA hoi / . tettIsasAgarAiM ukkosA, hoi kiNhAe. lesAe / / 43 // esA neraiyANaM, lesANa ThiI u vaNiyA hoi| teNa paraM vocchAmi tiriyamaNussANa devANaM / / 44 // * antomuhattamaddhaM lesANa ThiI jahiM jahiM jA u| tiriyANa narANaM vA, vajjittA kevalaM lesaM / / 45 // muhuttaddhaM .. tu jahannA, ukkosA hoi puvakoDI u / navahi varisehi. UNA, nAyavvA sukkalesAe / / 46 / / esA tiriyanarANaM, lesANa ThiI u vaNiyA hoi| teNa paraM vocchAmi, lesANa ThiI u devANaM // 47 / / dasa vAsasahassAI, kiNhAe ThiI jahanniyA hoi / paliyamasaMkhijjaimo, ukkosA hoi kiNhAe / / 48 / / jA kiNhAe ThiI khalu, ukkosA sA u smymbhhiyaa| jahanneNaM. nIlAe, paliyamasaMkhaM tu ukkosA / / 46 // jA nIlAe ThiI khalu, ukkosA sAu samayamabhahiyA / jahanneNaM kAUe, paliyamasaMkhaM ca ukkosA / / 50 / / teNa paraM vocchAmi, teulesA jahA suragaNANaM / bhavaNavaivANamantara, joisavemANiyANaM ca / / 51 // paliovamaM jahannA, ukkosA sAgarA u dunnhhiyaa| paliyamasaMkhejjeNaM, . hoI bhAgeNa teUe / / 52 / / dasa vAsasahassAiM, teUe ThiI jahanniyA hoi| duNNudahI paliovama, asaMkhabhAgaM ca ukkosA // 53 /
Page #256
--------------------------------------------------------------------------
________________ 246 uttarajmaya] jA teUe ThiI khalu, ukkosA sAu smymbhhiyaa| jahanneNaM pamhAe dasau, muhuttahiyAI ca ukkosA / / 54 / / jA pamhAe ThiI khalu, ukkosA u samayamabhahiyA / jahanneNaM sukkAe, tettIsamuhattamabhahiyA / / 55 / / kiNhA nIlA kAU, tinni vi eyAo ahmmlesaayo| ... eyAhi tihi vi jIvo, duggaI uvavajjaI bahuso / / 56 // teU pamhA sukkA, tinni vi eyAo dhmmlesaamo| eyAhi tihi vi jIvo, suggaiM uvavajjaI vahuso / / 57 / / . lesAhiM savAhiM paDhame samayaprima pariNayAhiM tu / na vi kassavi uvavAo, pare bhave atyi jIvassa / / 58 11: lesAhiM savvAhiM, carame samayammi pariNayAhiM tu / na vi kassavi uvavAo, pare bhave asthi jIvassa / / 56 // antamuttammi gae, antamuttammi sesae cev|| lesAhiM pariNayAhiM, jIvA gacchanti paraloyaM / / 60 // tamhA eyANa lesANaM, aNubhAge viyANiyA / appasatthAo vajjittA pasatthAo ahiTThajjAsi // 61 // -tti vemi|
Page #257
--------------------------------------------------------------------------
________________ paNatIsaimaM ajjhayaNaM paNatosaimaM ajjhayaNaM aNagAramaggagaI . ... suNeha me egaggamaNA maggaM vuddhe hi desiyN| . jamAyaranto bhikkhU dukkhANantakaro bhave // 1 // gihavAsaM pariccajja pavajjaMassio munnii| ime saMge viyANijjA jehiM sajjanti mANavA // 2 // taheva hiMsaM aliyaM cojjaM avambhasevaNaM / icchAkAmaM ca lobhaM ca saMjao parivajjae // 3 // maNoharaM cittaharaM malladhUveNa vAsiyaM / sakavADaM paNDurulloyaM maNasA vi na patthae // 4 // indiyANi u bhikkhussa tArisammi uvassae / dukkarAiM . nivAreuM kAmarAgavivaDDhaNe // 5 // susANe sunnagAre vA rukkhamUle va ekko| pairikka parakaDe vA vAsaM tattha'bhiroyae // 6 // phAsuyammi aNAvAhe itthIhiM annbhidue| tattha saMkappae vAsaM bhikkhU . paramasaMjae / / 7 / / na sayaM gihAI kujjA va annehiM kArae / gihakammasamArambhe bhUyANaM dIsaI vaho // 8 // tasANaM thAvarANaM ca suhamANaM vAyarANa ya / tamhA : gihasamArambhaM. saMjao parivajjae // 6 // taheva bhattapANesu payaNa payAvaNesu y| pANabhUyadayaTTAe na paye na payAvae // 10 //
Page #258
--------------------------------------------------------------------------
________________ 248 uttarajjhayaNaM jaladhannanissiyA jIvA puDhavIkaTunissiyA / hammanti bhattapANesu tamhA bhikkhU na pAyae / / 11 / / visappe savvaodhAre . vahapANaviNAsaNe / nasthi joisame satthe tamhA joI na dIvae / / 12 / / hiraNNaM jAyarUvaM ca maNasA vi na patthae / samaleThThakaMcaNe bhivakhU virae kayavikkae // 13 // kiNanto kaio hoi vikriNanto ya vaanniyo| kayavikkayammi vaTTanto bhikkha na bhavai taariso|| 14 / / bhikkhiyavvaM na keyavvaM bhikkhuNA bhikkhvttinnaa| kayavikkao mahAdoso bhikkhAvattI suhAvahA / / 15 / / samuyANaM uMchamesijjA jahAsuttamaNindiyaM / lAbhAlAbhammi saMtu? piNDavAyaM care muNI / / 16 / / alole na rase giddhe jinnAdante amucchie| na rasahAe bhuMjijjA javaNaTThAe mahAmuNI / / 17 / / accaNaM rayaNaM ceva vandaNaM pUyaNaM thaa| iDDhIsakkArasammANaM maNasA vi na patthae // 18 // sukkajhANaM jhiyAejjA aNiyANe akiMcaNe / vosaTukAe viharejjA jAva kAlassa pajjao // 16 // nijjUhiUNa AhAraM kAladhamme uvaDhie / jahiUNa mANusaM vondi pahU dukkhe vimuccaI / / 20 / / nimmamo nirahaMkAro bIyarAgo annaasvo| saMpatto kevalaM nANaM sAsayaM pariNivvue // 21 // -tti bemi //
Page #259
--------------------------------------------------------------------------
________________ . : 246 chattIsaimaM anjhayaNaM chattIsaimaM ajjhayaNaM jIvAjIvavibhattI jIvAjIvavitti suNeha me egamaNA io| jaM jANiUNa samaNe. samma . jayai. saMjame // .1 / / . jIvA ceva ajIvA ya esa loe viyaahie| , ajIvadesamAgAse aloe se viyAhie // 2 // davvao khettao ceva kAlao bhAvao thaa|| parUvaNA tesi bhave jIvANamajIvANa ya // 3 // ... rUviNo. ceva'rUvI: ya ajIvA duvihA bhave / arUvI dasahA vuttA rUviNo vi caunvihA / / 4 // dhammatthikAe tase tappaese . ya aahie| ahamme tassa dese ya tappaese ya Ahie // 5 // AgAse tassa dese ya tappaese. ya aahie| addhAsamae / ceva arUvI dasahA bhave // 6 // dhammAdhamme ya do'vee logamittA viyAhiyA / . logAloge ya AgAse samae samayakhettie // 7 // dhammAdhammAgAsA tinni vi ee annaaiyaa| . apajjavasiyA ceva savvaddhaM tu viyAhiyA // .8 // samae vi. santaiM pappa evameva viyaahie| - .. AesaM pappa . sAIe sapajjavasie vi: y|| 6 //
Page #260
--------------------------------------------------------------------------
________________ 250 khandhA ya khandhadesA ya tappaesA taheva ya / paramANuNo ya voddhavvA rUviNo ya cauvvihA || 10 || egatteNa puhatteNa khandhA ya loegadese loe ya bhaiyavvA te uttarajbhavaNaM suhumA savvalogaMmi logadese ya vAyarA / itto kAlavibhAgaM tu tesi vucchaM caunvihaM // 12 // asaMkhakAlamukkosaM egaM samayaM ajIvANa ya rUvINaM ThiI esA paramANuNo / uM khettao // 11 // saMtaI pappa te'NAI apajjavasiyA viya / Thi paDucca sAIyA sapajjavasiyA vi ya / / 13 / / aNantakAlamukkosaM egaM samayaM ajIvANa ya rUvINa antareyaM jahanniyA / viyAhiyA || 14 || jahannayaM / viyAhiyaM // 15 // / / / / vaNNao gandhao cetra rasao phAsao tahA / saMThANao ya vinneo pariNAmo tesi paMcahA / / 16 / / vaNNao pariNayA je u paMcahA te pakittiyA / kiNhA nIlA ya lohiyA hAliddA sukkilA tahA // 17 // gandhao pariNayA je uduvihA te viyAhiyA / suThibhagandhapariNAmA dubbhigandhA taheva ya // 18 // rasao pariNayA je u paMcahA te pakittiyA / tittakaDuyakasAyA amvilA mahurA tahA // 19 // phAsao pariNayA je u aTTahA te pakittiyA / kakkhaDA mauyA ceMva garuyA lahuyA tahA // 20 //
Page #261
--------------------------------------------------------------------------
________________ ___ chattIsaimaM ajjhayaNaM .. . . 251 251 .sIyA uNhA ya niddhA ya tahA lukkhA ya aahiyaa| ii phAsapariNayA ee puggalA samudAhiyA // 21 // saMThANapariNayA je u paMcahA te pakittiyA / parimaNDalA ya vaTTA taMsA cauraMsamAyayA // 22 / / vaNNao je bhave kiNhe bhaie se u gndho| rasao phAsao ceva bhaie. saMThANao vi ya // 23 / / vaNNao je bhave nIle bhaie se u gndho| rasao phAsao ceva bhaie saMThANao vi ya // 24 // vaNNao lohie je u bhaie se u gndho| . rasao phAsao ceva bhaie saMThANao vi ya // 25 // vaNNao pIyae je u bhaie se u gndho| rasao phAsao ceva bhaie saMThANao vi ya // 26 / / vaNNao sukkile je u bhaie se u gndho| rasao phAsao ceva bhaie saMThANao vi ya // 27 / / gandhao je bhave subhI bhaie se u vnnnno| rasao * phAsao ceva bhaie saMThANao vi ya / / 28 // gandhao je bhave dumbhI bhaie se u vnnnno| rasao phAsao ceva bhaie saMThANao vi ya // 26 // rasao tittae je u bhaie se u vnnnno| .. gandhao phAsao ceva bhaie saMThANao vi ya / / 30 // rasao kaDue je u bhaie se u vnnnno| gandhao phAsao ceva bhaie saMThANao vi ya / / 31 / /
Page #262
--------------------------------------------------------------------------
________________ 252 uttarajjhayaNa rasao kasAe je u bhaie se u vaNNao / gandhao phAsao ceva bhaie saMThANao vi ya / / 32 / / rasao amvile je u bhaie se u vnnnno| gandhao phAsao ceva bhaie saMThANao vi ya // 33 // rasao maharae je u bhaie se u vnnnno| gandhao phAsao ceva bhaie saMThANao vi ya // 34 // phAsao kakkhaDe je u bhaie se u vnnnno| gandhao rasao ceva bhaie saMThANao vi ya / / 35 / / phAsao maue je u bhaie se u vnnnno| gandhao rasao va bhaie saMThANao vi ya // 36 / / phAsao gurue je u bhaie se u vnnnno| gandhao rasao ceva bhaie saMThANao vi ya / / 37 / / phAsao lahue je u bhaie se u vnnnno| gandhao rasao ceva bhaie saMThANao vi ya / / 38 // phAsao sIyae je u bhaie se u vaNNao / gandho rasao ceva bhaie saMThANao vi ya / / 36 // phAso uhae je u bhaie se u vnnnno| gandhao rasao ceva bhaie saMThANao vi ya // 40 // phAsao niddhae je u bhaie se u vnnnno| gandhao rasao ceva bhaie saMThANao vi ya / / 41 / / phAsao lukkhae je u bhaie se u vnnnno| gandhao rasao ceva bhaie saMThANao vi ya / / 42 / /
Page #263
--------------------------------------------------------------------------
________________ chattIsaimaM ajjhayaNaM . ___253 parimaNDalasaMThANe bhaie se u vnnnno| * gandhao rasao ceva bhaie phAsao vi ya / / 43 // saMThANao bhave vaTTe bhaie se u vnnnno| gandhao rasao ceva bhaie phAsao vi ya // 44 // saMThANao bhave taMse bhaie se u vnnnno| gandhao rasao ceva bhaie phAsao vi ya // 45 // saMThANao ya cauraMse bhaie se u vnnnno| . * gandhao rasao ceva bhaie phAso vi ya // 46 // je . 'AyayasaMThANe bhaie se u vnnnno| gandhao rasao va bhaie phAsao vi ya / / 47 // esA ajIvavibhattI samAseNa viyaahiyaa| .. itto jIvavibhatti vucchAmi annupuvvso|| 48 / / saMsAratthA ya siddhA ya duvihA jIvA viyaahiyaa| siddhA gaMgavihA vuttA taM me kittayao suNa / / 46 / / itthI purisasiddhA . ya taheva ya npuNsgaa| saliMge annaliMge ya gihilige taheva ya // 50 // ukkosogAhaNAe ya jahannamajjhimAi y|. uDaDhaM ahe ya tiriyaM ca samuddammi jalammi ya / / 51 / / dasa ceva napuMsesuM vIsaM itthiyAsu ya / purisesu ya aTThasayaM . samaeNegeNa sijjhaI / / 52 / / cattAri ya gihiliMge annaliMge daseva ya / saliMgeNa ya aTThasayaM samaeNegeNa sijjhaI / / 53 / /
Page #264
--------------------------------------------------------------------------
________________ 254 uttarajjhayaNaM ukkosogAhaNAe ya sijjhante jugavaM duve / cattAri jahannAe javamajjha'ThThattaraM sayaM / / 54 // cauruDDhaloe ya duve samudde tao jale vIsamahe taheva / sayaM ca aThThattara tiriyaloe samaeNegeNa usijjhaI u / / 55 / / kahiM paDihayA siddhA ? kahiM siddhA paiTiyA ? | kahi vondi caittANaM ? kattha gantUNa sijjhaI ? || 56 / / aloe paDihayA siddhA loyagge ya pidiyaa| ihaM vondi caittANaM tattha gantUNa sijjhaI / / 57 / / vArasahiM joyaNehiM savvassuvari bhave / IsIpabhAranAmA u puDhavI chattasaMThiyA / / 58 / / paNayAlasayasahassA joyaNANaM tu AyayA / tAvaiyaM ceva visthipaNA tiguNo tasseva parirao / / 56 / / adujoyaNavAhallA sA majjhammi viyaahiyaa| parihAyantI carimante macchyipattA taNuyarI / / 60 / / ajjuNasuvaNNagamaI sA puDhavI nimmalA sahAveNaM / uttANagachattagasaMThiyA ya bhaNiyA jiNavarehiM / / 61 / / saMkhaMka kundasaMkAsA paNDDurA nimmalA suhaa| sIyAe joyaNe tatto loyanto u viyaahio|| 62 // joyaNassa u jo tassa koso uvarimo bhve| . tassa kosassa chanbhAe siddhANogAhaNA bhave / / 63 / / tatya siddhA mahAbhAgA loyaggammi pittiyaa| bhavappavaMca ummukkA siddhi varagaiM gayA / / 64 //
Page #265
--------------------------------------------------------------------------
________________ . chattIisamaM ajjhayaNaM 255 .. .usseho jassa jo hoi bhavammi carimammi u / tibhAgahINA tatto ya siddhANogAhaNA bhave / / 65 / / . . egatteNa sAIyA . apajjavasiyA vi ya / puhutteNa aNAIyA apajjavasiyA vi ya / / 66 / / arUviNo jIvaghaNA . naanndsnnsnniyaa|| aulaM suhaM saMpattA uvamA jassa natthi u // 67 / / loegadese . te savve : naanndNsnnsnniyaa| . saMsArapAranicchinnA siddhi varagaI gayA // 68 // saMsAratthA u je jIvA duvihA te viyaahiyaa| tasA ya thAvarA ceva thAvarA tivihA tahiM / / 66 / / puDhavI AujIvA. ya taheva ya vnnssii| . iccee thAvarA tivihA tesiM bhee suNeha me / / 70 / / duvihA puDhavIjIvA u suhumA vAyarA thaa| pajjattamapajjattA evamee duhA puNo / / 71 / / bAyarA je u pajjattA duvihA te viyAhiyA / , saNhA kharA ya boddhavvA saNhA sattavihA tahiM / / 72 // kiNhA nIlA ya ruhirA ya, hAliddA sukkilA thaa| . paNDupaNagamaTTiyA, . kharA chattIsaIvihA / / 73 / / puDhavI ya sakkarA vAluyA ya uvale silA ya loNUse / ayatamvatauya-sIsaga, ruppasuvaNNe ya vaire ya / / 74 / / hariyAle. hiMgulue, maNosilA saasgNjnnpvaale| abbhapaDala'bhavAluya, vAyarakAe maNivihANA / / .75 / /
Page #266
--------------------------------------------------------------------------
________________ 256 uttarAyaNaM gomejjae ya ruyage aMke phalihe ya lohiyakkhe y| maragayamasAragalle, bhuyamoyagaindanIle ya / / 76 / / candaNageruyahaMsagambha, pulae sogandhie ya voddhavve / candappahaverulie, jalakante sUrakante ya / / 77 / / ee kharapUDhavIe bheyA chttiismaahiyaa| egavihamaNANattA suhumA tattha viyAhiyA / / 78 / / sahamA savvalogammi logadese ya vAyarA / itto kAlavibhAgaM tu tesiM vucchaM caunvihaM // 76 // saMtaI pappa'NAIyA apajjavasiyA vi y| ThiI paDucca sAIyA sapajjavasiyA vi ya / / 80 // vAvIsasahassAI vAsANukkosiyA bhave / AuThiI puDhavINaM antomuhattaM jahanniyA // 1 // asaMkhakAlamukkosaM antomuhattaM jahannayaM / kAyaThiI puDhavINaM taM kAyaM tu amucao / / 62 / / aNantakAlamukkosaM antomuhattaM jahannayaM / vijadaMmi sae kAe puDhavIjIvANa antaraM / / 83 / / eesiM vaNNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAI shssso|| 84 // duvihA AujIvA u suhamA vAyarA thaa|| pajjattamapajjattA evamee duhA puNo / / 85 // vAyarA je u pajjattA paMcahA te pakittiyA / / suddhAdae ya usse harataNU mahiyA hime / / 86 // ..
Page #267
--------------------------------------------------------------------------
________________ 'chattIsaimaM ajjhayaNaM. 257 egavihamaNANattA suhamA tatya viyaahiyaa| . suhamA savvalogammi logadese ya vAyarA / / 87 / / santaI pappa'NAIyA apajjavasiyA vi ya / ThiI paDucca sAIyA sapajjavasiyA vi ya / / 88 / / satteva. sahassAI vAsANukkosiyA bhave / AuTThiI AUNaM antomuhattaM jahanniyA / / 86 // asaMkhakAlamukkosaM antomuhattaM jahanniyA / kAyaTTiI AUNaM taM. kAyaM tu amucao // 60 // aNantakAlamukkosaM antomuhattaM jahannayaM / vijaDhaMmi sae kAe AUjIvANa antaraM / / 61 / / eesiM vaNNao ceva gandhao rsphaaso| .: saMThANAdesao vAvi vihANAi shssso|| 62 / / .. duvihA vaNassaIjIvA suhumA vAyarA thaa| . pajjattamapajjattA evamee duhA puNo / / 63 // vAyarA je u pajjattA duvihA te viyaahiyaa| . sAhAraNasarIrA ya pattegA ya taheva ya / / 64 // pattegasarIrA u. NegahA te : pakittiyA / . rukkhA gucchA ya gummA ya layA ballI taNA tahA / / 65 / / layAvalayA pavvagA kuNA jalaruhA oshiitinnaa| . hariyakAyA ya boddhavvA patteyA iti AhiyA // 66 / / sAhAraNasarIrA - u NegahA te pkittiyaa| . Alue mUlae ceva siMgabere taheva ya // 67 / /
Page #268
--------------------------------------------------------------------------
________________ 258 uttarajjhayaNaM hirilI sirilI sissirilI jAvaI kedkndlii| palaMdUlasaNakande ya kandalI ya kuDavae // 68 // lohi NIha ya thiha ya kuhagA ya taheva ya / kaNhe ya vajjakande ya kande sUraNae tahA // 66 // assakaNNI ya voddhavvA sIhakaNNI taheva ya / musuNDI ya haliddA ya NegahA evamAyao / / 100 / / egavihamaNANattA suhamA tattha viyaahiyaa| suhumA savvalogammi logadese ya vAyarA / / 101 / / saMtaI pappa'NAIyA apajjavasiyA vi y| ThiiM paDucca sAIyA sapajjavasiyA vi ya // 102 / / dasa ceva sahassAI vAsANakkosiyA bhave / vaNapphaINa AuM tu antomuhattaM jahannagaM / / 103 / / aNantakAlamukkosaM antomuhattaM jahannayaM / kAyaThiI paNagANaM taM kAyaM tu amucao / / 104 // asaMkhakAlamukkosaM antomahattaM jahannayaM / vijaDhaMmi sae kAe paNagajIvANa antaraM / / 10 / / eesi vaSNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAi shssso||106|| iccee thAvarA tivihA samAseNa viyAhiyA / itto u tase tivihe vucchAmi aNupuvvaso / / 10 / / teU vAU ya voddhavvA urAlA ya tasA tahA / iccee tasA tivihA tesiM bhee suNeha me / / 108 / /
Page #269
--------------------------------------------------------------------------
________________ chattIsaimaM ajjhayaNaM 256 duvihA teujIvA u suhumA vAyarA tahA / pajjattamapajjattA evamee duhA puNo / / 10 / / vAyarA je u pajjattA NegahA te viyaahiyaa| igAle mummure agaNI acci jAlA taheva ya / / 110 // ukkA vijjU ya voddhavvA NegahA evmaayo| egavihamaNANattA suhamA te viyAhiyA // 111 // suhumA .sabalogammi logadese ya vaayraa| itto kAlavibhAgaM tu tesiM vucchaM cauvvihaM / / 112 / / saMtai pappa'NAIyA apajjavasiyA vi ya / Thii paDucca sAIyA sapajjavasiyA vi ya / / 113 // tiNNeva ahorattA ukkoseNa viyAhiyA / * AuTTiI teUNaM antomuhuttaM jahanniyA / / 114|| asaMkhakAlamukkosaM antomuhattaM jahannayaM / kAyaTTiI teUNaM taM kAyaM tu amucao // 11 // aNantakAlamukkosaM antomuhattaM jahannayaM / vijaDhaMmi sae kAe teujIvANa antaraM / / 116 / / eesi vaNNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAiM sahassaso // 117 / / duvihA vAujIvA u suhamA vAyarA thaa| pajjattamapajjattA evamee duhA puNo 118 // vAyarA je u pajjattA paMcahA te pkittiyaa| . . ukkaliyAmaNDaliyA- ghaNagujA suddhavAyA ya / / 116 / /
Page #270
--------------------------------------------------------------------------
________________ 260 uttarajjhayaNaM saMvaTTagavAte ya uNegavihA evmaayo| egavihamaNANattA suhumA te viyAhiyA // 120 / / suhamA sabalogammi logadese ya vaayraa| itto kAlavibhAgaM tu tesiM vucchaM caunvihaM / / 121 / / . saMtaiM pappa'NAIyA apajjavasiyA vi ya / ThiI paDucca sAIyA sapajjavasiyA vi ya / / 122 / / tiNNeva sahassAI vAsANakkosiyA bhve| . AuTTiI vAUNaM antomuhattaM jahanniyA / / 123 / / asaMkhakAlamukkosaM , antomuhattaM jahannayaM / kAyaTiI vAUNaM taM kAyaM tu amucao / / 124 / / aNantakAlamukkosaM antomuttaM jahannayaM / vijaDhaM mi sae kAe vAujIvANa antaraM / / 125 / / eesi vaNNao ceva gandhao rsphaaso| . saMThANAdesao vAvi vihANAiM sahassaso // 126 / / .. orAlA tasA je u cauhA te pkittiyaa| veindiyate indiya- cauropaMcindiyA ceva / / 127 / / veindiyA u je jIvA duvihA te pakittiyA / pajjattamapajjattA tesiM bhee suNeha me / / 128 / / kimiNo somaMgalA cava alasA maaivaayaa| vAsImuhA ya sippIyA saMkhA saMkhaNagA tahA // 126 / / palloyANullayA ceva taheva ya vraaddgaa| jalUgA jAlagA ceva candaNA ya taheva ya // 130 / /
Page #271
--------------------------------------------------------------------------
________________ 'chattIsaimaM ajjhayaNaM . 261 ii beindiyA ee NegahA evmaayo| . logegadese te savve na. savvattha viyAhiyA / / 131 // ... saMtaI pappaDaNAIyA apajjavasiyA vi y| ThiI par3acca sAIyA sapajjavasiyA vi ya // 132 / / vAsAI vArase va u ukkoseNa viyaahiyaa| ..: beindiyaAuThiI antomuttaM jahanniyA / / 133 / / ..saMkhijjakAlamukkosaM antomuhattaM jahannayaM / / - beindiyakAyaThiI taM kAyaM tu amucao // 134 // aNantakAlamukkosaM antomuhattaM jahannayaM / beindiyajIvANaM antareyaM viyAhiyaM / / 13 / / / eesiM vaNNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAI shssso||136|| teindiyA uje jIvA duvihA te pkittiyaa| .. pajjattamapajjattA tesi bhee suNeha me // 137 / / kunthupivIliuDDaMsA ukkaluddehiyA thaa| taNahArakaTThahArA mAlugA pattahAragA // 13 // kappAsa'ddhimijA ya . tidugA tusmijgaa| sadAvarI ya gummI ya boddhavvA * indakAiyA ||136 / / indagovagamAIyA gahA evmaayo|.. loegadese te savve. na savvattha . viyAhiyA // 140 // saMtaI pappa'NAIyA. apajjavasiyA vi y|| ThiI paDucca sAIyA saMpajjavasiyA vi ya // 141 //
Page #272
--------------------------------------------------------------------------
________________ 262 uttarajatayaNaM egUNapaNNa'horattA ukkoseNa viyAhiyA / teindiyaAuThiI antomuhattaM jahanniyA / / 142 / / saMkhijjakAlamukkosaM antomuhattaM jahannayaM / teindiyakAyaThiI taM kAyaM tu amucao / / 143 / / aNantakAlamukkosaM antomUhattaM jahannayaM / teindiyajIvANaM antareyaM viyAhiyaM / / 144 / / eesi vaNNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAiM shssso||14|| caurindiyA u je jIvA duvihA te pakittiyA / pajjattamapajjattA tesiM bhee suNeha me // 146 / / andhiyA pottiyA ceva macchiyA masagA thaa| bhamare koDapayaMge ya DhikuNe kukurNa tahA / / 147 // kukkuDe siMgirIDI ya nandAvatte ya vichie| Dole bhiMgArI ya viralI acchivehae // 148 // acchile mAhae acchiroDae vicitte cittptte| ohiMjaliyA jalakArI ya nIyA tantavagAviya // 146 / / ii caurindiyA ee 'NegahA evmaayo| logassa ega desammi te savve parikittiyA // 150 // saMtaI pappaDaNAIyA apajjavasiyA vi y| ThiiM par3acca sAIyA sapajjavasiyA vi ya // 151 / / chacceva ya mAsA u ukkoseNa viyaahiyaa| caurindiyabAuThiI antomuhuttaM jahanniyA / / 152 / /
Page #273
--------------------------------------------------------------------------
________________ chattIsaimaM ajjhayaNaM 263 saMkhijjakAlamukkosaM antomahattaM jahannayaM / caurindiyakAyaThiI taM kAyaM tu amucao // 153 // aNantakAlamukkosaM ' antomuhattaM jahannayaM / . caridiya jIvANaM antareyaM viyAhiyaM / / 154 // eesiM vaNNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAiM sahassaso // 155 / / paMcindiyA u je jIvA cauvivahA te viyaahiyaa| neraiyatirikkhA ya maNuyA devA ya AhiyA / / 156 / / neraiyA sattavihA puDhavIsu sattasU bhave / rayaNAbha sakkarAbhA . vAluyAbhA ya AhiyA // 157 / / paMkAbhA dhUmAbhA tamA tamatamA tahA / ii neraiyA ee sattahA parikittiyA // 158 / / logassa egadesammi te. savve u viyaahiyaa| etto kAla vibhAgaM tu vucchaM tesiM . caunvihaM / / 15 / / saMtaI pappa'NAIyA apajjavasiyA vi ya / ThiI paDucca sAIyA. sapajjavasiyA. vi ya / / 16 / / sAgarovamamegaM tu ukkoseNa viyaahiyaa| .. paDhamAe jahanneNaM . dasavAsasahassiyA // 16 // tiNNeva sAgarA U ukkoseNa viyAhiyA / ..... doccAe jahanneNaM egaM tu. sAgarovamaM / / 162 / / satteva sAgarA U ukkoseNa viyaahiyaa| taiyAe jahanneNaM tiNNeva u sAgarovamA // 163 //
Page #274
--------------------------------------------------------------------------
________________ 264 uttarAyaNaM dasa sAgarovamA U. ukkoseNa viyaahiyaa| ca utthIe jahanneNaM satteva u sAgarovamA / / 164|| sattarasa sAgarA U ukkoseNa viyAhiyA / . paMcamAe jahanneNaM dasa ceva u sAgarovamA // 165 / / vAvIsa sAgarA U ukkoseNa viyAhiyA / . chaTThIe jahanneNaM sattarasa sAgarovamA // 166 / / tettIsa sAgarA U ukkoseNa viyAhiyA / sattamAe jahanneNaM vAvIsaM sAgarovamA / / 167 / / jA ceva u AuThiI neraiyANaM viyaahiyaa| sA tesiM kAyaThiI jahannukkosiyA bhave // 168 / / aNantakAlamukkosaM antomahattaM jahannayaM / vijadami sae kAe neraiyANaM tu antaraM / / 16 / / eesi vaNNao ceva gandhao rsphaaso| saMThANAdesao vAvi vihANAiM sahassaso // 170 // paMcindiyatirikkhAo duvihA te viyaahiyaa| sammucchimatirikkhAo gambhavakkantiyA . tahA / / 171 / / vihAvi te bhave tivihA jalayarA thalayarA thaa| khayarA ya voddhavvA tesiM bhee suNeha me // 172 / / macchA ya kacchabhA ya gAhA ya magarA tahA / susumArA ya voddhavvA paMcahA jalayarAhiyA / / 173 / / loegadese te savve na savvattha viyAhiyA / etto kAlavibhAgaM tu vucchaM tesiM caunvihaM / / 174 //
Page #275
--------------------------------------------------------------------------
________________ chattIsaimaM ajjhayaNaM 265 - saMtaI. pappa'NAIyA. apajjavasiyA vi y| . ThiI paDucca sAIyA sapajjavasiyA vi ya // 175 / / egA ya. puvvakoDIo ukkoseNa viyAhiyA / AuTTiI jalayarANaM . antomuhattaM jahanniyA // 176 / / puvakoDIpuhattaM tu ukkoseNa viyAhiyA / kAyaTTiI jalayarANaM . antomuhuttaM jahaniyA ||177 / / aNantakAlamukkosaM antomuhattaM : jahannayaM / / vijaDhaM mi sae kAe jalayarANaM tu antaraM / / 178|| eesi vaNNao ceva gandhao. rsphaaso| . saMThANAdesao vAvi vihANAiM. sahassaso / / 176 / / cauppayA ya parisappA duvihA thalayarA bhave / / cauppayA cauvihA te me kittayao suNa / / 10 / / egakhurA dukhurA " ceva gaNDIpayasaNappayA / . hayamAigoNamAi- .. gayamAisIhamAiNo // 181 / / bhuoragaparisappA ya parisappA duvihA bhave / gohAI ahimAI ya ekkekkA gahA bhave // 12 // loegadese te savve na savvattha viyAhiyA / etto kAlavibhAgaM tu vucchaM tesiM cauvvihaM / / 183 / / saMtaI pappa'NAIyA apajjavasiyA vi ya / Thii paDucca sAIyA sapajjavasiyA vi ya / / 184 // . paliovamAu tiNNi u ukkoseNa viyaahiyaa| AuTTiI thalayarANaM antomuhuttaM jahanniyA // 18 //
Page #276
--------------------------------------------------------------------------
________________ 266 uttarAyaNaM palio mAu tiNNi u ukkoseNa tu sAhiyA / punva koDI puhatteNaM antomuhuttaM jahanniyA ||186 || kAryaTTiI thalayarANaM antaraM tesimaM bhave / kAlamaNantamukkosaM antomuhuttaM jahannayaM // 187 // eesa vaNNao caiva gandhao rasaphAsao / saMThANAdesao vAvi vihANAI sahassaso ||188 || camme u lomapakkhI ya tajhyA samuggapakkhiyA / viyayapakkhI ya voddhavvA pakkhiNo ya cauvvihA ||186|| logegadese te savve na savvattha viyAhiyA / itto kAlavibhAgaM tu vucchaM tesi cauvvihaM // 160 / / saMtaI pappa'NAIyA apajjavasiyA vi ya / ThiI paDucca sAIyA sapajjavasiyA vi ya / / 161|| paliovamassa bhAgo asaMkhejjaimo bhave / AuTTiI khahayarANaM antomuhuttaM jahanniyA / / 162 || asaMkhabhAgo paliyassa ukkoseNa u sAhio / puvvakoDIpuhatteNaM antomuhuttaM jahanniyA || 163 || kAyaThiI khahayarANaM antaraM tesimaM bhave / kAlaM aNantamukkosaM antomuhuttaM jahannayaM // 164 // eesi vaNNao ceva gandhao rasaphAsao / saMThANAdesao vAvi vihANAI sahassaso // 165 // maNuyA duvihabheyA u te me kittayao suNa / saMmucchimAya maNuyA gavbhavakkantiyA tahA ||196 ||
Page #277
--------------------------------------------------------------------------
________________ chattIsa abhayaNaM gavbhavakkantiyA je u. tivihA te viyAhiyA / antaraddIvayA tahA // 167 // akammakammabhUmA ya pannarasa tIsai vihA bheyA saMkhA u kamaso tesi ii esA 267 aTThavIsaiM / viyAhiyA ||16 5 || Ahio / saMmucchimANa eseva bheo hoi logassa egadesamma te savve vi viyAhiyA // 166 // pappa'NAIyA apajjavasiyA vi ya / saMtai Thii paDucca sAMIyA sapajjavasiyA vi ya // 200 // 'palio mAi tiNNi u ukkoseNa viyAhiyA / AuTTiI... maNuyANaM antomuhuttaM jahanniyA // 201 || palio mAi tiNNi u ukkoseNa viyAhiyA / antomuhuttaM jahanniyA // 202 // puvvakoDIpuhatteNaM kAryaTTiI maNuyANaM antaraM tesimaM bhave / aNantakAlamukko antomuhuttaM eesiM vaNNao ceva gandhao saMThANAdesao vAvi vihANAI jahannayaM // 203 // rasaphAsao / sahassaso || 204 || devA cauvvihA vRttA te me kittayao suNa / bhomijjavANamantara- joisavemANiyA tahA || 205 / / dasahA u bhavaNavAsI aTTahA vaNacAriNo / paMcavihA joisiyA duvihA vaimANiyA tahA // 206 // asurA nAgasuvaNNA vijjU aggI ya AhiyA / disA vAyA yaNiyA bhavaNavAsiNo // 207 //
Page #278
--------------------------------------------------------------------------
________________ 268 uttarajamayaNaM pisAyabhUya jakkhAya rakkhasA kinnarA ya kiNpurisaa| mahoragA ya gandhavvA aTTavihA vANamantarA // 208 / / candA sUrA ya navakhattA gahA tArAgaNA thaa| visAvicAriNo ceva paMcahA joisAlayA / / 206 / / vemANiyA u je devA duvihA te viyaahiyaa| kappovagA ya boddhavvA kappAIyA taheva ya / / 21 / / kappovagA vArasahA sohammosANagA thaa| saNaMkumAramAhindA vambhalogA ya lantagA / / 211 / / mahAsukkA sahassArA ANayA pANayA thaa| AraNA accuyA ceva ii kappovagA surA / / 212 / / kappAIyA u je devA duvihA te viyaahiyaa| gevijjA'NuttarA ceva gevijjA navavihA tahiM // 213 // heTrimAheTrimA ceva hedimAmajjhimA thaa| heTThimA uvarimA ceva majjhimAheTThimA tahA // 214|| majjhimAmajjhimA ceva majjhimAuvarimA thaa| uvarimAheTThimA ceva uvarimAmajjhimA tahA / / 21 / / uvarimAuvarimA ceva iya gevijjagA suraa| vijayA vejayantA ya jayantA aparAjiyA / / 216 // savvadasiddhagA ceva paMcahA'NuttarA. surA / ii vemANiyA devA gahA evamAyao // 217 / / logassa egadesamsi te savve parikittiyA / itto kAlavibhAgaM tu vucchaM tesiM caunvihaM // 218 / /
Page #279
--------------------------------------------------------------------------
________________ __ chattIsaimaM ajjhayaNa - 266 saMtaI pappA'NAIyA apajjavasiyA vi y| ThiI paDucca sAIyA sapajjavasiyA vi ya // 216 / / sAhiyaM sAgaraM ekkaM ukkoseNa ThiI bhave / bhomejjANaM jahanneNaM . dasavAsasahassiyA // 220 // paliovamamegaM tu ukkoseNa ThiI bhve| . ' vantarANaM " jahanneNaM dasavAsasahassiyA // 2.1 / / paliovamaM egaM tu vAsalakkheNa sAhiyaM / : paliovama'TThabhAgo joisesu jahanniyA / / 222 / / do ceva sAgarAiM ukkoseNa viyaahiyaa| sohammami jahanneNaM egaM ca paliovamaM // 223 / / sAgarA sAhiyA dunni ukkoseNa viyaahiyaa| IsANammi . jahanneNaM sAhiyaM / paliovamaM / / 224 / / sAgarANi ya satteva ukkoseNa * ThiI bhave / sagaMkumAre jahanneNaM ; dunni U sAgarovamA / / 22 / / sAhiyA sAgarA satta ukkoseNa ThiI bhave / / mAhindammi jahanneNaM sAhiyA dunni sAgarA // 226 / / dasa ceva sAgarAiM ukkoseNa ThiI bhave / bambhaloe jahanneNaM. satta UH sAgarovamA // 227 / / cauddasa sAMgarAI ukkoseNa ThiI bhave / lantagammi jahanneNaM dasa U sAgarovamA / / 228 / / sattarasa sAgarAi ukkoseNa ThiI bhave / / mahAsukke jahanneNaM. cauddasa sAgarovamA / / 226 / /
Page #280
--------------------------------------------------------------------------
________________ uttarajjhayaNaM 70 advArasa sAgarAi ukkoseNa ThiI bhave / sahassAre jahanneNaM sattarasa sAgarovamA / / 230 // sAgarA auNavIsaM tu ukkoseNa ThiI bhave / ANayammi jahanneNaM aTThArasa sAgarovamA / / 231 / / vIsaM tu sAgarAi ukkoseNa ThiI bhave / pANayammi jahanneNaM sAgarA auNavIsaI // 232 // sAgarA ikkavIsaM tu ukkoseNa ThiI bhave / AraNammi jahanneNaM vIsaI sAgarovamA // 233 / / vAvIsaM sAgarAiM ukkoseNa ThiI bhave / accyammi jahanneNaM sAgarA ikkavIsaI // 234 / / tevIsa sAgarAi ukkoseNa ThiI bhave / paDhamammi jahanneNaM bAvIsaM sAgarovamA / / 23 / / cauvIsa sAgarAi ukkoseNa ThiI bhave / viiyammi jahanneNaM tevIsaM sAgarovamA / / 236 / / paNavIsa sAgarAi ukkoseNa ThiI bhave / taiyammi jahanneNaM cauvosaM sAgarovamA // 237 / / chabbIsa sAgarAi ukkoseNa ThiI bhave / cautthammi jahanneNaM sAgarA paNuvIsaI // 238 / / sAgarA sattavIsaM tu ukkoseNa ThiI bhave / paMcamammi jahanneNaM sAgarA u chavIsaI / / 236 / / sAgarA aTThavIsaM tu ukkoseNa ThiI bhave / cha?mmi jahanneNaM sAgarA sattavIsaI // 240 / /
Page #281
--------------------------------------------------------------------------
________________ chattIsaimaM ajbhavaNaM tu jahanneNaM sAgarA sAgarA auNatIsaM sattamammi ukkoseNa ThiI bhave / aTThavIsaI || 241|| tIsaM tu sAgarAi ukkoseNa aTThamammi jahanneNaM sAgarA auNatIsaI || 242 // ThiI bhave / sAgarA ikkatIsaM tu ukkoseNa jahanneNaM tIsaI. navamammi ThiI bhave / sAgarovamA ||243 || tettIsa sAgarAu ukkoseNa ThiI bhave / causu pi. vijayAIsu jahanneNekkatIsaI // 244 // tettIsaM ajahannamaNukkosA mahAvimANa savvaTTa ThiI esA 271 jA caiva u AuThi devANaM tU sA tesi kAyaThiI sAgarovamA / viyAhiyA || 245 || jahannukkoMsiyA viyAhiyA / bhave // 246 // // antomuttaM jahannayaM / aNantakAlamuvakosaM vijaDhaMmi sae kAe devANaM hujja antaraM / / 247 / / eesi vaNNao caiva gandhao saMThANAdesao vAvi vihANAI . rasaphAsao / sahassao || 248 || saMsAratyA ya siddhAM ya ii jIvA viyAhiyA / rUviNo caiva ruvIya ajIvA duvihA viya // 246 // ii jIvamajIve ya soccA saddahiUNa ya / savvanayANa aNumae ramejjA saMjame muNI // 250 // tao vahUNi vAsANi sAmaNNamaNupAliyA / kamajogeNa appANaM saMlihe muNI // imeNa
Page #282
--------------------------------------------------------------------------
________________ 272 uttarajjhayaNa vAraseva u vAsAiM saMlehakkosiyA bhave / saMvaccharaM majjhimiyA chammAsA ya jahanniyA / / 252 // paDhame vAsacaukkammi vigaInijjUhaNaM kare / viie vAsacaukkammi vicittaM tu tavaM care // 253 / / egantaramAyAma kaTu saMvacchare duve / tao saMvaccharaddhaM tu nAivigiTTha tavaM care // 254 // . tao saMvaccharaddhaM tu vigiTTha tu tavaM cre| parimiyaM ceva AyAmaM taMmi saMvacchare kare // 255 / / koDIsahiyamAyAma kaTTa saMvacchare muNI / mAsaddhamAsieNaM tu AhAreNa tavaM care / / 256 / / kandappamAbhiogaM kidivasiyaM mohamAsurattaM ca / eyAo duggaIo maraNammi virAhiyA honti // 257 / / micchAdasaNarattA saniyANA hu hiNsgaa| iya je maranti jIvA tesiM puNa dullahA vohI / / 258 / / sammaiMsaNarattA aniyANA sukklesmogaaddhaa| iya je maranti jIvA sulahA tesiM bhave boho // 256 / / micchAdasaNarattA saniyANA kaNhalesamogADhA / iya je maranti jIvA tesiM puNa dullahA vohI / / 260 / / jiNavayaNe aNurattA jiNavayaNaM je karenti bhAveNa / amalA asaMkiliTThA te honti parittasaMsArI // 261 / / vAlamaraNANi vahuso akAmamaraNANi ceva ya vahaNi / marihinti te varAyA jiNavayaNaM je na jANanti // 262 / /
Page #283
--------------------------------------------------------------------------
________________ 273 chattIsaimaM ajjhayaNaM vahuAgamavinnANA samAhiupAyagA ya gunngaahii| eeNa kAraNeNaM arihA AloyaNaM souM / / 263 / / kandappakokkuiyAI taha sIlasahAvahAsavigahAhiM / vimhAvento ya paraM kandappaM bhAvaNaM kuNai / / 264 / / mantAjogaM kAuM bhUIkammaM ca je. pauMjanti / sAyarasaiDDhiheuM abhiogaM bhAvaNaM kuNai // 26 // nANassa * kevalINaM dhammAyariyassa saMghasAhaNaM / mAI avaNNavAI kidivasiyaM bhAvaNaM kuNai // 266 / / aNuvaddharosapasaro taha ya nimittaMmi hoI paDisevi / eehi kAraNehi Asuriya bhAvaNaM kuNai // 267 / / satthagrahaNaM visabhakkhaNaM ca jalaNaM ca jalappaveso ya / aNAyArabhaNDasevA jammaNamaraNANi vandhanti // 268 / / ii pAukare buddha nAyae prinivvue| chattIsaM . uttarajjhAe bhavasiddhIyasaMmae // 266 / / . -tti bemi..|| -:uttarAdhyayana saMpUrNa:
Page #284
--------------------------------------------------------------------------
________________ Namo'tyu NaM tassa samaNassa bhagavao mahAvIrassa nandI-tuta vIrastuti jayai jaga-jIva-joNI, viyANao jagagurU jgaannNdo| jagaNAho jagabaMdhU, jayai jagappiyAmaho bhayavaM / / 1 // .. jayai suANaM pabhavo, titthayarANaM apacchimo jyi|| jayai gurU logANaM, jayai mahappA mahAvIro / / 2 / / bhaI savvajagujjoyagassa, bhadaM jiNassa viirss| bhaI surAsuranamaMsiyassa, bhaha dhUya rayassa / / 3 / / saMghastuti guNa-bhavaNa-gahaNa, suy-rynn-bhriy-dsnn-visuddh-rtthaagaa| saMgha-nagara ! bhaddate, akhaMDa-cAritta-pAgArA // 4 // saMjama-tava tuMvArayassa, namo sammattapAriyallassa / appaDicakkassa jao, hou sayA saMgha-cakkassa // 5 // bhadda sIlapaDAgUsiyassa, tava-niyama-turaya-juttassa / saMgha-rahassa bhagavao, sajjhAyasu naMdighosassa / / 6 / / kammaraya-jalohaviNiggayassa, suyarayaNa-dIhanAlassa / paMcamahavvaya-thirakaNNiyassa, guNakesarAlassa / / 7 / / sAvaga-jaNa-mahuariparivuDassa, jinn-suur-teyvuddhss| saMgha-paumassa bhadda, samaNa-gaNa-sahassapattassa / / 8 / /
Page #285
--------------------------------------------------------------------------
________________ - naMdI-suttaM 275 tava-saMjama maya-laMchaNa! akiriya rAhumuha-duddharisa! nicca / jaya saMghacaMda ! nimmala,-sammattavisuddha joNhAgA ! // 6 // paratitthiya-gaha-paha-nAsagassa, tavateya ditta lesassa / nA Nu jjo ya ssa ja e, bhadda dama saMgha-sU ra ssa // 10 // bhadda dhiivelA parigayassa, sajjhAya joga mgrss| akkhohassa bhagavao, saMghasamudassa rudassa // 11 // * sammadasaNa-vara . . vaira,-daDharUDhagADhAvagADha-peDhassa / dhammavara - rayaNa - maMDiya - cAmIyara--mehalAgassa / / 12 // niyamUsiya kaNaya, silAyalujjala jalaMta-citta-kUDassa ! naMdaNavaNa maNahara surabhi, sIlagaMdhuddhamAyassa / / 13 / / jIvadayA-sundara-kaMdarUddariya-muNivara maiMdainnassa / heDa-sayadhAupagalaMta, rayaNadittosahi guhassa / / 14 / / saMvaravara jala pagaliya, ujjhrppviraaymaannhaarss| sAvaga-jaNa paura-ravaMta, mora naccaMta kuharassa / / 15 // viNaya-naya-pavara muNivara, phuraMta vijjujjalaMta sihrss| vivihaguNa kapparakkhaga, phalabharakusumAulavaNassa / / 16 / / nANavara-rayaNa-dippaMta, ... kaMtaveruliyavimalacUlassa / vaMdAmi viNayapaNao, saMgha-mahAmaMdaragirissa / / 17 / guNa-rayaNujjalakaDayaM, sIlasugaMdhi-tavamaMDiuddasaM / suya-vArasaMga-siharaM, saMgha-mahAmaMdaraM vaMde / / 18 / / nagara raha cakka paume, caMde sUre samuha merUmi / jo uvamijjai sayayaM, taM saMgha-guNAyaraM vaMde / / 16 / /
Page #286
--------------------------------------------------------------------------
________________ 276 svAdhyAya-sudha tIrthakaranAmAni usabhaM ajiyaM saMbhava, mabhinaMdaNa sumisuppbhsupaasN| sasi pupphadaMta sIyala, sijjaMsaM vAsupujjaM ca / / 20 / / vimala maNaMtaM ya dhamma, saMti kuMthaM araM ca malli ca / munisuvvaya -nami -nemi, pAsaM taha vaddhamANaM ca / / 21 // gaNadharanAmAni paDhamittha iMdabhUI, vIe puNa hoi aggibhUi tti / taie ya vAubhUI, to viyatte suhamme ya / / 22 / / maMDia-moriyaputte, akaMpie ceva ayalabhAyA ya / meyajje ya pahAse, gaNaharA huMti vIrassa // 23 // jinazAsanastuti-- nivvui-paha-sAsaNayaM, jayaisayA savvabhAva-desaNayaM / kusamaya-mayanAsaNayaM, jiNidavara vIrasAsaNayaM / / 24 / / sthavirAvalI suhammaM aggivesANaM, jaMbUnAmaM ca kAsavaM / pabhavaM kaccAyaNaM vaMde, bacchaM sijjaMbhavaM tahA // 25 // jasabha65 tugiyaM vaMde, saMbhUyaM6 ceva mADharaM / bhaddavAhuM ca pAinnaM, thUlabhadda ca goyamaM / / 26 // elAvaccasagottaM, vaMdAmi mahAgiri suhatthiA 0 ca / tatto kosiyagottaM11 vahulassa sarivvayaM vaMde // 27 // hAriyaguttaM sAI12 ca, vaMdimo hAriyaM ca sAmajjaM13 / vaMde kosiyagottaM, saMDillaM14 ajjajIyadharaM // 28 //
Page #287
--------------------------------------------------------------------------
________________ naMdI-sutaM 277 ti-samudda-khAyakitti,15 dIvasamuddesu gahiya-peyAlaM / vaMde ajjasamudda, akkhubhiya-samudda-gaMbhIraM / / 26 // bhaNagaM karagaM jharagaM, pabhAvagaM NANa-dasaNaguNANaM / vaMdAmi ajjamaguM,16 suyasAgarapAragaM dhIraM / / 30 // vaMdAmi ajjadhamma 17 tatto vaMde ya bhaddaguttaM ca / tatto ya ajjavairaM16, tava-niyama-guNehiM vairasamaM / / 31 / / vaMdAmi ajjara kkhiyaH " khavaNe rakhiya cAritta savvasse / rayaNakaraMDagabhUo, aNuogo rakkhio jehiM // 32 // nANaMmi daMsaNaMmi ya, tava-viNae nnicckaalmujjuttN| ajjaM naMdila-khavaNaM21, sirasA vaMde pasannamaNaM // 33 // / vaDDhau vAyagavaMzo, jasavaMso ajjanAgahatthINa 22 / . vAgaraNa-karaNa-bhaMgiya, kammapayaDIpahANANaM // 34 // jaccaMjaNa:dhAusamappahANaM, muddiya-kuvalayanihANaM / vaDDhau vAyagavaMso, revai-nakkhattanAmANaM23 / / 35 / / "ayalapurA" nikkhate, kAliyasua-ANuogie dhIre / "baMbhaddIvaga"-sIhe24, vAyagapayamuttamaM patte / / 36 // jesi imo aNuogo, payarai ajjAvi aDDhabharahami / vahunayaraniMggayajase, te vaMde khaMdilAyarie 25 // 37 / / tatto himavaMta-mahaMta-vikkame, dhiiparakkamamaNate / sajjhAyamaNaMtadhare, himavaMte26 vaMdimo sirasA / / 38 // kAliya suya-aNuogassa-dhArae, dhArae ya punvANaM / himavaMtakhamAsamaNe, vaMde NAgajjuNAyarie27 / / 36 //
Page #288
--------------------------------------------------------------------------
________________ 278 svAdhyAya-sudhA miumaddavasaMpanne, ANapuvi vAyagattaNaM patte / . ohasuyasamAyAre, nAgajjuNavAyae vaMde // 40 // goviMdANaM28 pi namo, aNuoge viuladhAraNiMdANaM / NiccaM khaMtidayANaM, parUvaNe dulabhidANaM // 41 // tatto ya bhUyadinnaM,26 niccaM tava-saMjame aniviNNaM / paMDiyajaNasammANa, vadAmo saMjamavihiNNu // 42 // vara-kaNaga-taviya-caMpaga, vimaula-vara-kamalagabhasarivanne / bhaviyajaNahiyayadaie, dayAguNavisArae dhIre / / 43 // aDDhabharahappahANe, vhvih-sjjhaay-sumnniyphaanne| aNuogiyavaravasabhe, nAilakulavaMsanadikare / / 44 / / bhUyahiyappaganbhe, vaMdehaM bhUyadinamAyarie / bhavabhayavucchyakare, sIse nAgajjuNarisINaM // 45 / / sumuNiya niccAniccaM, sumuNiya suttatthadhArathaM vaMde / sambhAvuvbhAvaNayA, tatthaM lohicca30 NAmANaM / / 46 / / asthamahatthakhANi, susamaNavakkhANakahaNa nivvANi / payaIe mahuravANi, payao paNamAmi dUsagaNiM // 47 // tava-niyama-sacca-saMjama, viNayajjava-khaMti-maddavarayANaM / sIlaguNagaddiyANaM, aNuogajugappahANANaM / / 48 / / sukumAlakomalatale, tesi paNamAmi lakkhaNapasatthe / pAe pAvayaNINaM, paDicchya sayaehiM paNivaie || 46 / / je anne bhaMgavaMte, kAliyasuya-ANaogie dhIre / te paNamiUNa sirasA, nANassa parUvaNaM vocchaM / 50 / /
Page #289
--------------------------------------------------------------------------
________________ . 276 naMdI-suttaM . . . zrotuzcaturdazadRSTAntAni sela-ghaNa-kuDaga-cAliNi, paripuNNaga-haMsa-mahisa-mese ya / masaga-jalUga-virAlI, jAhaga-go-bheri AbhIrI / / 1 / / trividhA paripadA sA samAsao tivihA paNNattA, taM jahAjANiyA, ajANiyA, duvviyaDDhA / jANiyA jahAkhIramiva jahA haMsA, je ghaTTaMti iha guruguNasamiddhA / dose a. vivajjatI, taM jANasu jANiyaM parisaM // 2 // ajANiyA jahAjA hoi pagai-mahurA, miychaavy-siih-kukkuddybhuuaa| rayaNamiva asaMThaviA, az2ANiyA sA bhave prisaa||3|| dunviyaDDhA jahAna ya katthai nimmAo, na ya pucchai paribhavassadoseNaM / vasthivva vAyapuNNo, phuTTai gAmillaya viaDDho / / 4 / / paJcavidhaM jJAnam-.. . suttaM 1 nANaM paMcavihaM paNNattaM, taM jahA-.. 1. AbhinivohiyanANaM, 2 suyanANaM, 3 ohinANaM, 4 maNapajjavanANaM, 5 kevlnaannN|
Page #290
--------------------------------------------------------------------------
________________ 280 svAdhyAya-sudhA suttaM 2 taM samAsao duvihaM paNNataM, taM jahA1 paccakkhaM ca, 2 parokkhaM ca / suttaM 3 se ki taM paccakkhaM ? paccakkhaM duvihaM paNNattaM, taM jahA1 iMdiya-paccakkhaM, 2 noiMdiya-paccakkhaM / suttaM 4 se kiM taM iMdiya-paccakkhaM ? iMdiya-paccakkhaM paMcavihaM paNNattaM, taM jahA--- 1 soiMdiya-paccakkhaM, 2 cakkhidiya-paccakkhaM, 3 ghANidiya-paccakkhaM, 4 jibhidiya-paccakkhaM, 5 phAsidiya-paccakkhaM, se taM iMdiya-paccakkha / suttaM 5 se kiM taM noiMdiya-paccakkhaM ? no iMdiya-paccakkhaM tivihaM paNNattaM, taM jahA1 ohinANa-paccakkhaM, 2 maNapajjavanANa-paccavakhaM, 3 kevalanANa-paccakkhaM /
Page #291
--------------------------------------------------------------------------
________________ naMdI-suttaM .. . avadhijJAnam__ suttaM 6 se kiM taM ohinANa-paccakkhaM ? ohinANa-paccakkhaM duvihaM paNNattaM, taM jahA 1 bhava-paccaiyaM ca, 2 khAovasamiyaM ca / suttaM 7 se kiM taM bhava-paccaiyaM ? * bhava-paccaiya duNhaM, taM jahA- . . 1 devANa ya, 2 neraiyANa ya / suttaM 8 se kiM taM khAovasamiyaM ? khAovasamiyaM duNhaM, taM jahA1 maNussANa ya, 2 paMcidiyatirikkhajoNiyANa ya / ko heU khAovasAmiyaM ? khAovasAmiyaM-tayAvaraNijjANaM kammANaM udiNNANaM khaeNaM, aNudiNNANaM uvasameNaM ohinANaM samuppajjai / suttaM 6 ahavA guNapaDivannassa aNagArassa ohi-nANaM samuppajjai, taM samAsao chavvihaM paNNattaM, taM jahA1 ANugAmiyaM, 2 aNANugAmiyaM, 3 vaDDhamANayaM, 4 hIyamANayaM, . 5 paDivAiyaM, 6 appaDivAiyaM /
Page #292
--------------------------------------------------------------------------
Page #293
--------------------------------------------------------------------------
________________ . 283 naMdI-sutta. (3) se kiM taM pAsao aMtagayaM? . pAsao aMtagayaMse jahAnAmae kei purise, ukkaM vA, caDuliyaM vA, alAyaM vA, ____ maNi vA, paIvaM bA, joiM . vA, pAsao kAuM parikaDDhemANe parikaDDhemANe gacchijjA, se ttaM pAsao aMtagayaM / se taM aNtgyN| . . se ki taM majjhagayaM ? majjhagayaM-se jahAnAmae kei purise, ukkaM vA, caDuliyaM vA, alAyaM vA, maNi vA, paIvaM vA, joI vA, matthae kAuM samubvahamANe samubahamANe gacchijjA, se ttaM majjhagayaM / aMtagayassa ya majjhagayassa ya ko paiviseso ? purao aMtagaeNaM ohinANeNaM purao ceva saMkhijjANi vA asaMkhijjANi vA joyaNAI jANai, pAsai, maggao aMtagaeNaM ohinANeNaM maggao ceva saMkhijjANi vA asaMkhijjANi vA joyaNAI jANai, pAsai, pAsao aMtagaeNaM ohinANeNaM pAsao ceva saMkhijjANi vA asaMkhijjANi-vA joyaNAI jANai, pAsai, majjhagaeNaM ohinANeNaM sacao samaMtA saMkhijjANi vA asaMkhijjANi vA joyaNAI jANai, pAsai, se taM AgAmiNuyaM ohinANaM // 10 //
Page #294
--------------------------------------------------------------------------
________________ 284 svAdhyAya-sudhA suttaM 11 se kiM taM aNANugAmiyaM ohinANaM ? aNANugAmiyaM ohinANaMse jahAnAmae kei purise egaM mahaMtaM joiTANaM kAuM tasseva joiTThANassa pariperaMtehiM, parigholemANe parigholemANe tameva joiTThANaM pAsai, annatthagae na jANai, na pAsai, evAmeva aNANugAmiyaM ohinANaM jattheva samuppajjai tattheva saMkhejjANi vA asaMkhejjANi vA saMvaddhANi vA asaMvaddhANi vA, joyaNAI jANai, pAsai, annatthagae (na jANai) na pAsai / se ttaM aNANugAmiyaM ohinANaM / suttaM 12 se kiM taM vaDDhamANayaM ohinANaM ? vaDDhamANayaM ohinANaM-pasatthesu ajjhavasAyaTThANesu . vaTTamANassa vaDDhamANacarittassa visujjhamANassa visujjhamANa-carittassa savvao samaMtA ohI vaDDai / gAhA -jAvaiA tisamayA-hAragassa, suhumassa paNagajIvassa / ogAhaNA jahannA, ohikhittaM jahannaM tu / / 1 / / savva-vahu-agaNijIvA, niraMtaraM jattiyaM bharijjaMsu / khittaM savvadisAgaM, paramohI khitta niddiTTo // 2 // aMgulamAvaliyANaM, bhAgamasaMkhijja dosu sNkhijjaa| aMgulamAvaliaMto, AvaliyA aMgulapuhuttaM / / 3 / / ..
Page #295
--------------------------------------------------------------------------
________________ naMdI-suttaM 285 hatthaMmi. muhattaMto, divasaMto gAuaMmi voddhvvo| . joyaNa . divasapuhattaM, pakkhaMto . pannavIsAo / / 4 / / bharahami aDDhamAso, jaMbuddivaMmi sAhio maaso| vAsaM ca maNuyaloe, vAsapuhuttaM ca ruyagaMmi / / 5 / / saMkhijjami u kAle, dIvasamuddA vi hUMti sNkhijjaa| kAlaMmi asaMkhijje, dIvasamuddA u bhaiyavvA / / 6 / / kAle cauNha vuDDhI, kAlo bhaiavvu khittvuddddhiie| vuDDhIe davapajjava, bhaiyavvA khittakAlA u / / 7 / / suhamo ya hoi kAlo, tatto sahamayaraM havai khittaM / aMgulaseDhImitte osappiNio asaMkhijjA / / 8 / / se ttaM vaDDhamANayaM ohinANaM / / suttaM 13 se kiM taM hIyamANayaM ohinANaM ? hIyamANayaM ohinANaM-- appasatthehi ajjhavasAyaTThANehi vaTTamANassa vaTTamANa carittassa, saMkilissamANassa, saMki lissamANa-carittassa savvao samaMtA ohI parihAyai, se ttaM hIyamANayaM ohinANaM / . . suttaM 14 se kiM taM paDivAi ohinANaM ? paDivAi-ohinANaM jahanneNaM aMgulassa asaMkhijjai bhAgaM vA, saMkhijjai bhAgaM vA vAlaggaM vA, vAlaggapuhuttaM vA, livakhaM vA, likkhapuhuttaM vA, jUyaM vA, jUyapuhuttaM vA, javaM vA, javapuhuttaM vA, agulaM vA, aMgulapuhuttaM vA, pAyaM bA, pAyapUhuttaM vA, vihatthi vA, vihatthipuhuttaM vA, rayaNi vA, rayaNipuhuttaM vA,
Page #296
--------------------------------------------------------------------------
________________ 286 svAdhyAya-sudhA kucchi vA, kucchipahuttaM vA, dhaNu vA, dhaNupuhattaM vA, gAuyaM vA, gAuyapuhuttaM vA, joyaNaM vA, joyaNapuhuttaM vA, joyaNasayaM vA, joyaNasayapuhuttaM vA, joyaNasahassaM vA, joyaNasahassapahattaM vA, joyaNalakkhaM vA, joyaNalakkhapuhuttaM vA, joyaNa-koDiM vA, joyaNakoDipuhuttaM vA, joyaNa-koDAkoDiM vA, joyaNa-koDAkoDipuhuttaM vA, joyaNa-saMkhejja vA, joyaNa-saMkhejjapuhattaM vA, joyaNa-asaMkhejja vA, joyaNa-asaMkhejjapuhuttaM vA, ukkoseNaM logaM vA pAsittANaM paDivaijjA,. se ttaM paDivAi ohinANaM / suttaM 15 se kiM taM apaDivAi-ohinANaM ? apaDivAi-ohinANaM-jeNa alogassa egamaviAgAsa-paesaM jANai, pAsai, teNa paraM apaDivAi-ohinANaM / se ttaM apaDivAi-ohinANaM / suttaM 16 taM samAsao caunvihaM paNNattaM, taM jahA davvao, khettao, kAlao, bhaavo| tattha davvao NaM ohinANI jahanneNaM aNaMtAI rUvidavvAiM jANai, pAsai, ukkoseNaM savvAiM rUvidavvAiM jANai, paasi| khittao NaM ohinANI jahanneNa aMgulassa asaMkhijjaibhAgaM jANai, pAsai, ukkoseNaM asaMkhijjAI aloge logappamANamittAiM khaMDAiM jANai, pAsai / kAlao NaM ohinANI jahanneNaM AvaliyAe asaMkhijjaibhAgaM jANai, pAsai,
Page #297
--------------------------------------------------------------------------
________________ naMdI: suttaM 'ukko seNaM asaMkhijjAo ussappiNIo avasappiNIo aIyamaNAgayaM ca kAlaM jANai, pAsai / bhAvao NaM ohinANI jahantreNaM aNaMte bhAve jANai, pAsai, ukkoseNa vi anaMte bhAve jANai, pAsai, savvabhAvANamaNaMtabhAgaM jANar3a, pAsai / gAhA--ohI bhavapaccaio, guNapaccaio ya vaNNio duviho / tasya vahU vigappA, davve khitte a kAle ya // 6 // iya-deva- titthaMkarAya, ohissa vAhirA haMti / pAsaMti savvao khalu, sesA deseNa pAsaMti // 10 // se ttaM ohinANa- paccakkhaM / suttaM 17 se kiM taM maNapajjavanANaM ? maNapajjavanANe NaM bhaMte ! kiM maNussANaM uppajjai, amaNussANaM ? goyamA ! maNussANaM, no amaNussANaM / jai maNussANaM, kiM sammucchima - maNussANaM, gavbhavakkaMtiya maNussANaM ? goyamA ! no saMmucchima maNussANaM, ganbhavakkaMtiya maNussANaM uppajjai / jai gavbhavakkaMtiya maNussANaM, kiM kammabhUmiya gavbhavakkaMtiya maNussANaM, akammabhUmiya gavbhavakkaMtiya maNussANaM, aMtaradIvaga gavbhavakkaMtiya maNussANaM ? 287
Page #298
--------------------------------------------------------------------------
________________ 288 svAdhyAya-sudhA goyamA ! kammabhUmiya gambhavavatiya maNassANaM no akammabhUmiyA // no aMtaradIvaga jai kammabhUmiya ganbhavatiya maNussANaM, kiM saMkhijjavAsAuya kammabhUmiya gambhavakkaMtiya maNussANaM, asaMkhijja , goyamA ! saMkhijjavAsAuya , no asaMkhijja , , jai saMkhijjavAsAuya kammabhUmiya gambhavakkaMtiya maNassANaM, ki pajjattaga saMkhejjavAsAuya , apajjattaga ,,? goyamA ! pajjattaga " no apajjattaga , jai pajjattaga saMkhejjavAsAuya kammabhUmiya ganbhavatiya maNussANaM kiM samma didvipajjattaga ,, micchadihi // sammAmicchadiTThi ,, goyamA ! sammadiTThi-pajjattaga-saMkhejjavAsAuya-kammabhUmiya-gambhavakkaMtiya maNussANaM, no micchadiTTi , , no samma micchadiTTi jai sammadiTThipajjattaga ki saMjayasammadiTThipajjattaga saMkhe0
Page #299
--------------------------------------------------------------------------
________________ naMdI-suttaM . 288 .. asaMjaya sammadihi-pajjattaga-saMkhijjavAsAuya-kammabhUmiya-gambha vakkaMtiyamaNussANaM, saMjayAsaMjaya . . , . goyamA ! saMjayasammadidvipajjattaga / saMkha0 . no asaMjaya no saMjayAsaMjaya jai saMjaya-sammadiTThipajjattaga ki pamattasaMjaya . apamattasaMjaya goyamA ! apamattasaMjaya ... no pamattasaMjayaH jai apamattasaMjaya kiM iDhipatta apamatta aNiDDhIpatta . " goyamA ! iDDhIpatta , No aNiDDhIpatta ,, maNapajjavanANaM samuppajjai / ' suttaM 18 taM ca duvihaM uppajjai, taM jahA1 ujjumaI ya, 2 viulamaI y| taM samAsao caunvihaM paNNattaM, . taM jahA-davvao, khittao, kAlao, bhaavo| . tattha davvao NaM ujjumaI aNaMte aNaMtapaesie khaMdhe jANai, pAsai, taM ceva viulamaI abbhahiyatarAe viulatarAe- .
Page #300
--------------------------------------------------------------------------
________________ 260 svAdhyAya-sudhA visuddhatarAe, vitimiratarAe jANai, paasi| . khittao NaM ujjumaI ya jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM ahe jAva imIse rayaNappabhAe puDhavIeuvarimaheDille khuDDagapayare, . uDDhaM-jAva-joisassa uvarimatale, tiriyaM-jAva-aMtomaNassakhitte aDDhAijjesu dIvasamuddesu pannarasasu kammabhUmisu, tisAe akammabhUmisu chappannAe aMtaradIvagesu sannipaMcidiyANaM pajjattayANaM maNogae bhAve jANai, pAsai, taM ceva viulamaI aDDhAijjehiM aMgulehiM abbhahiyataraM viulataraM, visuddhataraM vitimiratarAgaM khettaM jANai, pAsai / kAlao NaM ujjumaI jahanneNaM paliovamassa asaMkhijjayabhAgaM atIyamaNAgayaM vA kAlaM jANai, pAsai, taM ceva viulamaI anbhahiyatarAgaM, viulatarAgaM visuddhatarAgaM vitimiratarAgaM jANai, paasi.| . . bhAvao NaM ujjumaI aNate bhAve jANai, pAsai, savvabhAvANaM aNaMtabhAgaM jANai, pAsai, taM ceva viulamaI abbhahiyatarAgaM viulatarAgaM visuddhatarAgaM vitimiratarAgaM jANai, paasi| gAhA-maNapajjavanANaM puNa, jaNamaNaparicitiatthapAgaDaNaM / mANusakhittanivaddhaM, guNapaccaiaM caritta vo.||1|| se taM maNapajjavanANaM /
Page #301
--------------------------------------------------------------------------
________________ 261 naMdI-suttaM su. 16 se kiM taM kevalanANaM ? kevalanANaM duvihaM paNNattaM, taM jahA(1) bhavatthakevalanANaM c| (2) siddhakevalanANaM ca / . : . se kiM taM bhavatthakevalanANaM?.. bhavatthakevalanANaM duvihaM paNNattaM, taM jahA(1) sajogibhavatthakevala nANaM ca, (2) ajogibhavatthakevalanANaM c| . se kiM taM sajogibhavatthakevalanANaM? .. sajogibhavatthakevalanANaM duvihaM paNNattaM, taM jahA(1) paDhamasamaya-sajogi-bhavatthakevalanANaM ca (2) apaDhamasamaya-sajogi-bhavatthakevalanANaM ca / ahavA-- (1) caramasamaya-sajogI-bhavatthakevalanANaM ca (2) acaramasamaya-sajogI-bhavatthakevalanANaM ca / se taM sajogibhavatthakevalanANaM / se ki taM ajogibhavatthakevalanANaM ? ajogibhavatthakevalanANaM duvihaM paNNattaM, taM jahA--- (1) paDhamasamaya-ajogi-bhavatthakevalanANaM ca (2) apaDhamasamaya-ajogi:bhavatthakevala nANaM ca /
Page #302
--------------------------------------------------------------------------
________________ 262 svAdhyAya-sudhA ahavA(1) caramasamaya-ajogi-bhavatthakevalanANaM ca (2) acaramasamaya-ajogi-bhavatthakevalanANaM ca / se ttaM ajogibhavatthakevalanANaM / se ttaM bhavatthakevalanANaM / suttaM 20 se kiM taM siddhakevalanANaM ? siddhakevalanANaM duvihaM paNNattaM, taM jahA(1) aNaMtarasiddhakevalanANaM ca (2) paraMparasiddhakevalanANaM ca / suttaM 21 se kiM taM aNaMtarasiddhakevalanANaM? aNaMtarasiddhakevalanANaM paNNarasavihaM paNNattaM, taM jahA 1 titthasiddhA 2 atitthasiddhA... 3 titthayarasiddhA 4 atitthayarasiddhA 5 sayaMvuddhasiddhA 6 patteyabuddhasiddhA 7 buddhavohiyasiddhA 8 ithiliMgasiddhA 6 purisaliMgasiddhA 10 napuMsakaliMgasiddhA 11 saliMgasiddhA 12 annaliMgasiddhA ... 13 gihiliMgasiddhA 14 ega siddhA 15 aNegasiddhA.. se taM aNaMtarasiddha-kevalanANaM ?
Page #303
--------------------------------------------------------------------------
________________ 263 naMdI-suttaM .. suttaM 22 se kiM taM paraMparasiddha kevalanANaM ? paraMparasiddha kevalanANaM aNegavihaM paNNattaM, taM jahAapaDhamasamayasiddhA, dusamayasiddhA,. tisamayasiddhA, causamayasiddhA jAva dasasamayasiddhA saMkhijja samayasiddhA, asaMkhijja samayasiddhA, aNaMta samayasiddhA, . . se taM paraMparasiddha kevalanANaM / se ttaM siddhakevalanANaM / taM samAsao caunvihaM paNNattaM, taM jahAdavvao; khittao, kAlao, bhaavo| tattha davao NaM kevalanANI savvadavvAiM jANai pAsai / khittao NaM kevalanANI savvaM khittaM jANai pAsai / kAlao NaM kevalanANI savvaM kAlaM jANai pAsai / bhAvao NaM kevalanANI savve bhAve jANai pAsai / gAhA-ahasavvadavva pariNAma-bhAvaviNNatti kAraNamaNataM / sAsayamappaDivAI, egavihaM kevalanANaM // 1 // suttaM 23 gAhA-kevalanANeNa'tthe, nAuM je tattha paNNavaNajoge / te bhAsai titthayaro, vaijogasuaM havai sesaM / / 2 / / se taM kevlnaannN| .. se ttaM noiMdiyapaccakkhaM / se ttaM paccakkhanANaM /
Page #304
--------------------------------------------------------------------------
________________ 264 svAdhyAya-sudhA __ suttaM 24 se ki taM parukkhanANaM ? parukkhanANaM duvihaM paNNattaM, taM jahA(1) AbhiNivohiyanANaparukkhaM ca (2) suyanANaparukkhaM ca / jattha AbhiNivohiyanANaM tattha suyanANaM, jattha suyanANaM tattha AbhiNivoyinANaM / do vi eyAI aNNamaNNamaNugayAiM, tahavi puNa ittha AyariA nANattaM paNNaviti abhiNibujjhai tti AbhiNivohiyanANaM, suNei tti suyaM, maipuTavaM jeNa suaM, na maI suyapuvviyA / sutta 25 avisesiyA maI-mainANaM ca maiaNNANaM ca / visesiyAsammadiddhissa maI mainANaM, micchAdiTThissa maI mai-annANaM / avisesiyaM suyaM-suyanANaM ca suyaannANaM ca / visesi suaMsammadihissa suaM suyanANaM, micchadihissa suaM suya-annANaM / suttaM 26 se ki taM AbhiNivohiyanANaM ? AbhiNivohiyanANaM duvihaM paNNattaM, taM jahA--- 1 suyanissiyaM ca, 2 asuyanissiyaM ca /
Page #305
--------------------------------------------------------------------------
________________ - naMdI-suttaM .. .. se kiM taM asuyanissiyaM ? asuyanissiyaM cauvvihaM paNNattaM, taM jahAgAhA-uppattiyA veNaiA, kammiyA pariNAmiyA / buddhI caubihA vuttA, paMcamA novalabbhai / / 1 / / puvvamadiTThamassuya, maveiyaM tkkhnnvisuddhghiytthaa| avvAhayaphalajogA, buddhI uppattiyA nAma / / 1 / / bharahasila miMDha kukkuDa tila vAluya hathiagaDavaNasaMDe / pAyasa aiA patte, khADahilA paMcapiyaro ya // 2 // bharahasila paNiya rukkhe, khuDDaga paDasaraDa kAya uccaare| gaya ghayaNa gola khaMbhe, khuDDaga mangi sthi pai putte // 3 // mahusittha muddi aMke, nANae bhikkhu ceddgnihaanne| sikkhA ya atthasatthe, icchA ya mahaM sayasahasse / / 4 / / bharanittharaNasamatthA, tivvgg-sutttth-ghiy-peyaalaa| ubhao loga phalavaI, viNayasamutthA havai buddhI // 1 // nimittaM atthasatthe a lehe gANae a kUva asse ya / gaddabha lakkhaNa gaMThI agae rahie ya gaNiyA ya / / 2 / / sIA sADI dIhaM ca taNaM, avasavvayaM ca kucss| nivvodae ya goNe, ghoDaga-paDaNaM ca rukkhAo / / 3 / / upao ga-diTTha sArA, kmm-psNg-prigholnn-visaalaa| sAhukkAra phalavaI kammasamutthA havai buddhI / / 1 / / heraNNie karisae, kolia Dove ya mutti ghaya pavae / tunnAe, vaDDhaI pUyai ya ghaDa cittakAre ya / / 2 / /
Page #306
--------------------------------------------------------------------------
________________ 266 svAdhyAya-sudhA aNumANa-heu-diTThata-sAhiyA vaya-vivAga-pariNAmA / hi ya nisse yasa phalavaI, buddho pariNAmiyA nAma / / 1 / / abhae siTi kumAre devI udiodae havai raayaa| sAhU ya naMdiseNe dhaNadatte sAvaga amacce // 2 // khamae amaccaputte cANakke ceva thUlabhadde ya / nA sikka suMdari naMde vaire pariNAmiA buddhoe / / 3 / / calaNAhaNa AmaMDe maNI ya sappe ya khaggI yuubhide| pAriNAmiya-vuddhIe evamAI udAharaNA / / se taM assuyanissiyaM / se ki taM suyanissiyaM ? suyanissiyaM cauvihaM paNNattaM, taM jahA uggahe, IhA, avAo, dhAraNA / suttaM 27 se kiM taM uggahe ? uggahe duvihe paNNatte, taM jahA atthuggahe ya vaMjaNuggahe ya / suttaM 28 se ki taM vaMjaNuggahe ? vaMjaNuggahe caunvihe paNNatte taM jahA(1) soiMdiya vaMjaNugahe (2) ghANidiya vaMjaNuggahe (3) jibhidiya vaMjaNuggahe (4) phAsidiya vaMjaNuggahe / se ttaM vNjnnugghe|
Page #307
--------------------------------------------------------------------------
________________ 267 naMdI-suttaM sattaM 26 se ki taM atthuggahe ? ... atyuggahe chavihe paNNatte, taM jahA1 soiMdiya-atthuggahe 2 cakkhidiya-atyuggahe . 3 dhANidiya-atthuggahe 4 jibhidiya-atthuggahe 5 phAsidiya-atyuggahe 6 noiMdiya atthugghe| 30 tassa NaM ime egaTThiyA nANAghosA nANAvaMjaNA ... 'paMca nAmadhijjA bhavaMti, taM jahA1 ogeNhaNayA 2 uvadhAraNayA 3 savaNayA 4 avalaMvaNayA 5 mehA / se ttaM ugghe| 31 se kiM taM IhA ? IhA chavvihA paNNattA, taM jahA(1) soiMdiya-IhA (2) cavikhadiya-IhA (3) dhANidiya-IhA (4) jibhidiya-IhA (5) phAsidiya-IhA (6) no iNdiy-iihaa|
Page #308
--------------------------------------------------------------------------
________________ 268 tIseNaM ime egaTTiyA nANAghosA, nANAvaMjaNA, paMca nAmadhijjA bhavaMti, taM jahA 1 AbhogaNayA 2 maggaNayA 3 gavesaNayA 4 ciMtA 5 vimaMsA / setta N IhA / - suttaM 32 se kiM taM avAe ? avAe chavvihe paNNatta e, taM jahA - (1) soiMdiya - avAe (3) ghANidiya - avAe (5) phAsiMdiya - avAe (6) no-iMdiya - avAe / tassaNaM ime egaTTiyA nANAghosA nANAvaMjaNA paMcanAmadhijjA bhavaMti, taM jahA 1 AuTTaNayA 2 paccA uTTaNayA 3 avAe 4 buddhI 5 viSNANe | se ttaM avAe / suttaM 33 se kiM taM dhAraNA ? (2) cakkhi diya - avAe (4) jibhidiya- avAe dhAraNA chavivahA paNNattA, taM jahA - (1) soiMdiya - dhAraNA (3) ghANidiya dhAraNA (5) phAsidiya - dhAraNA (3) cakkhi diya-dhAraNA(4) jivbhidiya-dhAraNA (6) no-iMdiya-dhAraNA / svAdhyAya-sudhA
Page #309
--------------------------------------------------------------------------
Page #310
--------------------------------------------------------------------------
________________ 300 svAdhyAya-sudhA no egasamayapaviTThA puggalA gahaNamAgacchaMti, no dusamayapaviTThA puggalA gahaNamAgacchaMti, jAva-no dasasamayapaviTThA puggalA gahaNamAgacchaMti, no saMkhijjasamayapaviTThA puggalA gahaNamAgacchati asaMkhijjasamayapaviTThA puggalA ghnnmaagcchNti| . se ttapaDivohagadiTThante NaM / se ki taM mallagadiTThante NaM ? mallagadiTThante NaM-se jahAnAmae kei purise AvAgasIsAo mallagaM gahAya tatthegaM udagaviduM pakkhevijjA se naTTI, aNNevi pakkhitta sevi na?, evaM pakkhippamANesu pakkhippamANesu hohI se udagavid, je NaM taM mallagaM. rAvehii tti, hohI se udagaviMdU, je NaM taMsi mallagaMsi ThAhitti, hohI se udagaviMdU, je NaM taM mallagaM bharihitti, hohI se udagaviMdU, je NaM taM mallagaM pavAhehiti / evAmeva pakkhippamANehiM pakkhippamANehiM aNaMtehiM puggalehiM jAhe taM vaMjaNaM pUriyaM hoi tAhe 'haM' ti karei, no ceva NaM jANai "ke esa sadAi" ? tao IhaM pavisai tao jANai "amuge esa saddAi" / tao avAyaM pavisai tao se uvagayaM havai / tao dhAraNaM pavisai, tao NaM dhArei saMkhijja vA kAlaM asaMkhijja vA kAlaM ! se jahAnAmae kei purise
Page #311
--------------------------------------------------------------------------
________________ . naMdI-suttaM .. .301 avvattaM saha suNijjA, teNaM saho ti uggahie .. no ceva NaM jANai, 'ke vesa saddAi ?' tao IhaM pavisai, tao jANai 'amuge esNsdde|' tao avAyaM pavisai, tao se uvagayaM hvi| tao dhAraNaM pavisai, taMo NaM dhArei saMkhijja vA kAlaM asaMkhejja vA kAlaM / se jahAnAmae kei purise avvattaM rUvaM pAsijjA, teNaM rUve tti uggahie, .no ceva NaM jANai ke vesa rUvatti' ? tao IhaM pavisai, tao jANai 'amuge esa rUve' / to avAyaM pavisai, tao se uvagayaM havai / tao dhAraNaM pavisai, tao NaM dhArei saMkhejja vA kAlaM asaMkhejja vA kAlaM / se jahAnAmae kei purise avattaM gaMdhaM agghAijjA, teNaM gaMdhaM tti uggahie no ceva NaM jANai 'ke vesa gaMdhe tti' ? . tao IhaM pavisai, tao jANai "amuge esa gaMdhe" / to avAyaM pavisai, tao se uvagayaM havai / tao dhAraNaM pavisai, tao NaM dhArei saMkhejja vA kAlaM asaMkhajja vA kAlaM / se jahAnAmae kei puriseavvattaM rasaM AsAijjA, teNaM raso tti uggahie, no ceva NaM jANai "ke vesa raso tti" ? . tao IhaM pavisai, tao jANai "amuge esa rase' / tao avAyaM pavisai, tao se uvagayaM havai / .
Page #312
--------------------------------------------------------------------------
________________ . 302 svAdhyAya-sudhA tao dhAraNaM pavisai, tao NaM dhArei saMkhejjaM vA kAlaM asaMkhejjaM vA kAlaM / se jahAnAmae kei purise - avvattaM phAsaM paDisaMveijjA, teNaM phAsetti uggahie no ceva NaM jANai " ke vesa phAso tti ?" tao IhaM pavisa, tao jANai " amuge esa phAse / " tao avAyaM pavisai, tao se uvagayaM havai tao dhAraNaM pavisai, tao NaM dhArei saMkhejjaM vA kAlaM asaMkhejjaM vA kAlaM / se jahAnAmae kei purise avvattaM sumiNaM pAsijjA, teNaM sumiNo tti uggahie, no ceva NaM jANai 'ke vesa sumiNo tti ?' ohaM pavisa, tao jANai 'amuge esa sumiNe / ' tao avAyaM pavisai, tao se uvagayaM havai / tao dhAraNaM pavisai, tao NaM dhArei saMkhejjaM vA kAlaM, asaMkhejjaM vA kAlaM / se ttaM mallagadiTThante NaM / suttaM 36 taM samAsao cauvvihaM paNNattaM, taM jahA - 1 davvao, 2 khittao, 3 kAlao, 4 bhAvao / tattha davvao NaM AbhiNivohiyanANI AeseNaM savvAI davvAI jANai na pAsai / khettao NaM AbhiNivohiyanANI AeseNaM savvaM khetta jANai, na pAsai kAlao NaM AbhiNivohiyanANI AeseNaM savvaM
Page #313
--------------------------------------------------------------------------
________________ 303 ___ naMdI suttaM .. kAlaM jANai, na paasi| bhAvao NaM AbhiNivohiyanANI AeseNaM savve bhAve jANai, na pAsai / gAhA-uggaha IhA'vAo ya, dhAraNA eva huMti cattAri / AbhiNivohiyanANassa, bheyavatthU samAseNaM // 1 // atthANaM uggahaNaMmi, uggaho taha viyAlaNe IhA / vavasAyammi avAo, dharaNaM puNa dhAraNaM viti / / 2 / / uggaha ikkaM samayaM, IhAvAyA muhuttamaddhaM tu / kAlamasaMkhaM saMkhaM ca, dhAraNA hoi nAyavvA / / 3 / / puTu suNei saiM, rUvaM puNa pAsai apuTu tu / gaMdhaM rasaM ca phAsaM ca, vaddhapRSTha viyAgare / / 4 / / bhAsAsamaseDhIo, saha jaM suNai mIsiyaM suNai / vIseDhI puNa saI, suNei niyamA parAghAe // 5 // IhA apoha vImaMsA, maggaNA ya gavesaNA / sannA saI maI pannA, savvaM AbhiNivohiyaM / / 6 / / . setta AbhiNivohiyanANa-parokkhaM / se tta mainANaM / ... zrutajJAnamsuttaM 37 se kiM taM suyanANaparokkhaM ? . suyanANaparokkhaM coTsavihaM paNNatta, taM jahA1 akkharasuyaM 2 aNakkharasuyaM,
Page #314
--------------------------------------------------------------------------
________________ 304 svAdhyAya-sudhA 3 saNNisuyaM, 4 asaNNisuyaM, 5 sammasuyaM, 6 micchAsuyaM, 7 sAiyaM, 8 aNAiyaM, 6 sapajjavasiyaM, 10 apajjavasiyaM, 11 gamiyaM, 12 agamiyaM, 13 aMgapaviTThaH, 14 annNgpvitttth| suttaM 38 (1) se ki taM akkharasuyaM ? akkharasuyaM tivihaM paNNatta, taM jahA1 sannakkharaM, 2 vaMjaNakkharaM, 3 laddhiakkharaM / (1) se kiM taM sannakkharaM ? sannakkharaM-akkharassa sNtthaannaagiii| se ttsnnkkhrN| (2) se kiM taM vaMjaNakkharaM ? vaMjaNakkharaM-akkharassa vaMjaNAbhilAvA / se tta vNjnnkkhrN| (3) se kiM taM laddhi-akkharaM ? laddhiakkharaM-akkhara-laddhiyassa laddhi-akkharaM samuppajjai, taM jahA 1 soiMdiya-laddhi-akkharaM, 2 cakkhidiya-laddhi-akkharaM, . 3 ghANidiya-laddhi-akkharaM, 4 rasaNidiya-laddhi-akkharaM, 5 phAsidiya-laddhi-akkharaM. 6 noiMdiya-laddhi-akkharaM / . .
Page #315
--------------------------------------------------------------------------
________________ naMdI- suttaM settaM laddhi - akkharaM / setta akkharasuyaM / (2) se kiM taM aNakkharasUyaM ? aNakkharasuyaM aNegavihaM paNNatta, taM jahA gAhA - Usasiya nIsasiyaM, nicchUDhaM khAsiyaM ca chIyaM ca / aNakkharaM nissidhiyamaNusAraM, settaM aNakkharasuyaM / su39 (3) se kiM taM saNNisuyaM ? saNNisuyaM tivihaM paNNatta, taM jahA 1 kAliovaeseNaM, 2 heUvaeseNaM, 3 diTTivAovaeseNaM / (1) se kiM taM kAliovaeseNaM ? 305 cheliyAIyaM // 1 // kAliovaeseNaM jassa NaM atthi IhA, avoho, maggaNA, gavesaNA, ciMtA, vImaMsA, se NaM saNNo tti labbhai, jassa NaM natthi IhA, avoho, maggaNA, gavesaNA, ciMtA, vImaMsA, se NaM asaNNI tti labbhai / seta kAliovaeseNaM / (2) se kiM taM heUva eseNaM ? he uvaeseNaM - jassaNaM asthi abhisaMdhAraNapuvviyA karaNasattI se gaM saNNI tti labbhai, jassa NaM Natthi abhisaMdhAraNapuvviyA karaNasattI, se NaM asaNNI tti labbhai / setaM heUvaseNaM /
Page #316
--------------------------------------------------------------------------
________________ 306 svAdhyAya-sudhA (3-4) se kiM taM didivAovaeseNaM ? . . . . . didvivAovaeseNaM-saNNisuyassa khaovasameNaM-- saNNI lavbhai, asaNNisuyassa khaovasameNaM-: asaNNI lgbhi| se tta didvivAovaeseNaM / / se tta saNNisuyaM; se tta asaNNisuyaM / __ sutta 40 (5) se ki ta sammasuyaM ? / sammasuyaM-jaM imaM arihaMtehiM bhagavaMtehiM uppaNNanANadaMsaNadharehi, telukkanirikkhamahiyapUiehiM tIya-paDuppaNNa-maNAgaya jANaehiM savaNNuhiM savvadarisIhiM . .. paNIyaM duvAlasaMgaM gaNipaDigaM, taM jahA1 AyAro 2 sUyagaDo 3 ThANaM 4 samavAo 5 vivAhapaNNattI 6 nAyAdhammakahAo " 7 uvasagadasAo 8 atagaDadasAo 6 aNuttarovavAiyadasAo 10 paNhAvAgaraNaM 11 vivAgasuyaM 12 didvivaao| icceyaM duvAlasaMgaM gaNipiDagaMcoisa punvissa sammasuyaM, abhiNNadasapunvissa sammasuyaM, teNa paraM bhiNNesu bhayaNA / . se ttaM sammasuyaM / : ...
Page #317
--------------------------------------------------------------------------
________________ 307 . naMdI-suttaM . . * suttaM 41 (6) se kiM taM micchAsuyaM? . micchAsuyaM-jaM imaM aNNANiehi micchAdiTThiehi- : . . sacchaMdabuddhi-maivigappiyaM, taM jahAbhArahaM, rAmAyaNaM, bhImAsurukkhaM, koDillayaM, sagaDabhadiyAo, khoDamuhaM kappAsiyaM, nAgasuhumaM, kaNagasattarI, ...... vaiseMsiyaM, buddhavayaNaM, terAsiyaM, kAviliyaM, logAyayaM, sadvitaMtaM, mADharaM, purANaM, vAgaraNaM, bhAgavayaM, pAyaMjali, pussadevayaM, lehaM, gaNiyaM, sauNalyaM, nADayAiM, ahavA vAvattari kalAo, cattAri ya veyA saMgovaMgA, eyAI micchAdiTThissa micchattapariggahiyAI micchAsuyaM / eyAiM ceva sammadiTThissa sammattapariggahiyAI sammasuyaM / ahavA micchadiTThissa vi eyAiM ceva sammasuyaM / kamhA? sammattahe uttaNao ... jamhA te micchadidviA tehiM ceva samaehiM coiyA samANA. kei sapakkhadiTThIo cayaMti / ' se ttaM micchAsuyaM / .. .. suttaM 42 (7-8) se kiM taM sAiyaM sapajjavasiyaM ? . . . . (9-10) aNAiyaM apajjavasiMyaM ca ? .
Page #318
--------------------------------------------------------------------------
________________ 308 svAdhyAya-sudhA icceyaM duvAlasaMgaM gaNipiDagaM vucchittinayaTTayAe sAiyaM sapajjavasiyaM, avvucchittinayaTTayAe aNAiyaM apajjavasiyaM / taM samAso caunvihaM paNNattaM, taM jahAdavvao khettao kAlao bhAvao tattha davao NaM sammasuyaM egaM purisaM paDucca sAiyaM sapajjavasiyaM, vahave purise ya paDucca aNAiyaM apajjavasiyaM / khettao NaM paMcabharahAI, paMcaeravayAiM paDucca sAiyaM sapajjavasiyaM, paMcamahAvidehAiM paDucca-- aNAiyaM apajjavasiyaM / kAlao NaM ussapiNi osappiNiM ca paDucca sAiyaM sapajjavasiyaM, no ussapiNi no osappiNi ca paDucca aNAiyaM apajjavasiyaM / .. bhAvao NaM je jayA jiNapaSNattA bhAvA Aghavijjati, paNNavijjati, parUvijjati daMsijjati, nidaMsijjaMti, uvadaMsijjati tayA te bhAve paDucca sAiyaM sapajjavasiyaM, khAovasamiyaM puNa bhAvaM paDucca aNAiyaM apajjavasiyaM / ahavA bhavasiddhiyassa suyaM sAiyaM sapajjavasiyaM ca, abhavasiddhiyassa suyaM aNAiyaM apajjavasiyaM ca /
Page #319
--------------------------------------------------------------------------
________________ naMdI su savvAgAsapaesaggaM sabvAgAsapaesehi anaMtaguNiyaM pajjavakkharaM nipphajjai, savvajIvANaM pi ya NaM - akkharassa anaMtabhAgo niccugghADio ciTThai | jai puNa so vi AvarijjA teNa jIvo ajIvattaM pAvijjA 'suTThavi mehasamudae, hoipabhA caMdasurANaM' se ttaM sAiyaM sapajjavasiyaM / se ttaM aNAiyaM apajjavasiyaM / suttaM 43 ( 11 ) se kiM taM gamiyaM ? gamiyaM diTTivAo / (12) se kiM taM agamiyaM ? agamiyaM kAliyaM suyaM / se ttaM gamiyaM se ttaM agamiyaM / ahavA taM samAsao duvihaM paNNattaM, taM jahA (13-14) 1 aMgapaTThi 2 aMgavAhiraM ca / se kiM taM aMgavAhiraM ? aMgavAhiraM duvihaM paNNattaM, taM jahA - 1 AvassayaM ca 2 AvassayavaddittaM ca / ( 1 ) se kiM taM AvassayaM ? Avassaya chavvihaM paNNattaM, taM jahA - 308
Page #320
--------------------------------------------------------------------------
________________ 310 svAdhyAya-sudhA 1 sAmAiyaM 1 cauvIsatthao 3 vaMdaNayaM 4 paDikkamaNaM 5 kAussaggo 6 paccakkhANaM / se taM AvassayaM / (2) se kiM taM AvassayavairittaM ? AvassayavairittaM duvihaM paNNattaM, taM jahA1 kAliyaM ca 2 ukkAliyaM ca se ki taM ukkAliyaM ? ukkAliyaM aNegavihaM paNNattaM, taM jahAdasaveAliyaM, kappiyAkappiyaM, cullakappasuyaM, mahAkappasuyaM uvavAiyaM, rAyapaseNiyaM, jIvAbhigamo, paNNavaNA, mahApaNNavaNA, pamAyappamAyaM, naMdI, aNuogadArAI, devidatthamao, taMdulaveyAliyaM, caMdAvijjayaM, sUrapaNNattI, porisimaMDalaM, maMDalapaveso, vijjAcaraNaviNicchao, gaNivijjA, jhANavibhattI, maraNavibhattI, AyavisohI, vIyarAgasuyaM, saMlehaNAsuyaM, vihArakappo, caraNavihI, AurapaccakkhANaM, mahApaccakkhANaM, evamAi / se ttaM ukkaaliyN| se kiM taM kAliyaM? kAliyaM aNegavihaM paNNattaM, taM jahA
Page #321
--------------------------------------------------------------------------
________________ naMvI-suttaM ... 311 uttarajjhayaNAI, dasAo, kappo, vavahAse, . . . nisIha, mahAnisIhaM, isibhAsiyAI, .. jaMbUdIvapannattI, dIvasAgarapannattI, caMdapannattI, khuDDiyAvimANavibhattI, mahaliyAvimANavibhattI, aMgacUliyA vaggacUliyA, vivAhacUliyA, arUNovavAe, varuNovavAe, garulovavAe, ' dharaNovavAe, vesamaNovavAe velaMdharoMvavAe, devidovavAe, uDhANasuyaM, samuTThANasuyaM, nAgapariyAvaNiyAo, nirayAvaliyAo,, kappiyAo, kappavaDaMsiyAo, puphiyAo, pupphacUliyAo, vahIdasAo, Asovisa-bhAvaNANaM, didvivisa-bhAvaNANaM, sumiNa-bhAvaNANaM, mahAsumiNa-bhAvaNANaM, .. teyaggI nisaggANaM evamAiyAiM caurAsIi painnagasahassAI-.. bhagavao arahao usahasAmmissa Aititthayarassa ! tahA saMkhijjAiM painnagasahassAI-majjhimagANaM jiNavarANaM / coddasapannaigasahassAI bhagavao vaddhamANasAmissa, ahavA jassa jattiyA sIsA uppattiAe, veNaiyAi, kammayAe, pAriNAmiyAe .. . cAunvihAe buddhIe uvaveyA, . tassa tattiyAiM paiNNagasahassAI / patteabuddhA vi tattiyA ceva / se ttaM kAliyaM / / se ta aavssyviritt| ... se tta annNgpvitttth|
Page #322
--------------------------------------------------------------------------
________________ 312 svAdhyAya-sudhA sutta 44 se kiM taM aMgapaviTTha ? aMgapaviTTha duvAlasavihaM paNNattaM taM jahA1 AyAro 2 sUyagaDo 3 ThANaM 4 samavAo 5 vivAhapannattI 6 NAyAdhammakahAo 7 uvAsagadasAo 8 aMtagaDadasAo 6 aNuttarovavAiyadasAo 10 paNhAvAgaraNAI 11 vivAgasuyaM 12 dittttivaao| suttaM 45 se ki taM AyAre? AyAre NaM samaNANaM niggaMthANaM AyAra-goyara-viNaya-veNaiya-sikkhAbhAsA-abhAsA-caraNa-karaNa-jAyA-mAyA-~vittio Aghavijjati / se samAsao paMcavihe paNNatta, taM jahA1 nANAyAre 2 saNAyAre 3 carittAyAre 4 tavAyAre 5 viiriyaayaare| AyAreNaM parittA vAyaNA, saMkhejjA aNuogadArA, saMkhijjA veDhA, saMkhejjA silogA, saMkhijjAo nijjuttIo, saMkhijjAo paDivattIo, se aMgaTThayAe paDhame aMge, do suyakkhaMdhA, paNavIsaM ajjhayaNA, paMcAsII uddesaNakAlA, paMcAsII samudde saNakAlA, aTThArasapayasahassAiM payaggeNaM,
Page #323
--------------------------------------------------------------------------
________________ 313 naMdI-suttaM : saMkhijjA akkharA, aNaMtagamA, aNaMtApajjavA, . parittA tasA. aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA AghavijjaMti, pannavijjati, parUvijjati daMsijjaMti, nidaMsijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA evaM caraNa-karaNa-parUvaNA aaghvijji| . . se taM aayaare| __ suttaM 46 se kiM taM sUyagaDe ? .. __ sUyagaDe NaM loe sUijjai, aloe sUijjai, loyAloe sUijjai, jIvA sUijjaMti, ajIvA sUijjati, jIvAjIvA sUijjati sasamae sUijjai, parasamae sUijjai, sasamaya-parasamae sUijjai sUyagaDe NaM asIyassa kiriyAvAisayassa, caurAsIie akiriyAvAINaM sattaTThIe aNNANi-AvAINaM-- vattIsAe veNaijja-vAiNaMtiNhaM tesaTThANaM pAsaMDiyasayANaM vUhaM kiccA sasamae ThAvijjai / sUyagaDeNaM parittA vAyaNA, saMkhijjA aNuogadArA, saMkhejjA veDhA, saMkhejjA silogA, saMkhijjAo-nijuttIo, (saMkhijjAo saMgahaNIo) saMkhijjAo pddivttiio| se NaM agaTThayAe viIe aMge, do suyakkhaMdhA, tevIsaM ajjhayaNA,
Page #324
--------------------------------------------------------------------------
________________ 314 svAdhyAya-sudhA tettIsaM uddesaNakAlA, tettIsaM samuddesaNakAlA, . . chattIsaM payasahassANi payaggeNaM, saMkhijjA akkharA, aNaMtAgamA, aNaMtA pajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA Aghavijjati, paNNavijjaMti, parUvijjati daMsijjati, nidaMsijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA Aghavijjai / se ttaM sUyagaDe / suttaM 47 se kiM taM ThANe ? ThANe NaM jIvA ThAvijjati, ajIvA ThAvijjati, jIvAjIvA ThAvijjaMti, sasamae ThAvijjai, parasamae ThAvijjai, sasamaya-parasamae ThAvijjai, loe ThAvijjai, aloe ThAvijjai, loyAloe tthaavijji| ThANe NaM TaMkA, kUDA, selA, sihariNo, panbhArA, kuMDAI, guhAo, AgarA, dahA, naIo Aghavijjati / ThANe NaM egAiyAe eguttIrayAe vuDDhoe . dasaTANaga vivaDhiyANaM bhAvANaM parUvaNA Aghavijjai / ThANe NaM parittA vAyaNA, saMkhejjA aNuogadArA, saMkhejjA veDhA, saMkhejjA silogA; saMkhejjAo nijjuttIo, saMkhejjAo saMgahaNIo, saMkhejjAo pddivttiio|
Page #325
--------------------------------------------------------------------------
Page #326
--------------------------------------------------------------------------
________________ 316 svAdhyAya-sudhI saMkhijjAo saMgahaNoo, saMkhijjAo pddivttiio| .. se NaM aMgaTThayAe cautthe aMge, ege suyakkhaMdhe, ege ajjhayaNe, ege uddesaNakAle, ege samuddesaNakAle, ege coyAle sayasahasse payaggeNaM, saMkhejjA akkharA, aNaMtA gamA, aNaMtA pajjavA, parittA tasA, aNaMtA thAvarA sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA Adhavijjati, paNNavijjaMti, parUvijjati daMsijjati, nidaMsijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA Aghavijjai / se ttaM smvaae| suttaM 46 se kiM taM vivAhe ? vivAheNaM jIvA viAhijjati. ajIvA viAhijjati, jIvAjIvA viAhijjaMti, sasamae viAhijjai, parasamae viAhijjai, sasamaya-parasamae viAhijjai, loe viAhijjai, aloe viAhijjai, loyAloe viAhijjai, vivAhassa NaM parittA vAyaNA, saMkhijjA aNuogadArA, saMkhijjA veDhA, saMkhijjA silogA, saMkhijjAo nijjuttIo, saMkhijjAo saMgahaNoo, saMkhijjAo pddivttiio| pArA,
Page #327
--------------------------------------------------------------------------
________________ naMdI-sutaM ... .. 317 se NaM aMgaThThayAe paMcame aMge, . . . . . ege suyakkhaMdhe, ege sAirege ajjhayaNasae, .. dasa uddesagasahassAiM, dasasamuddesagasaMhassAI, chattIsaM vAgaraNa-sahassAI, . .... do lakkhA aTThAsIiM payasahassAiM payaggeNaM, . saMkhijjA akkharA, aNaMtAgamA, aNaMtApajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kADa-nivaddha-nikAiyA jiNapaNNattA bhAvA Adhavijjati, paNNavijaMti, parUvijjati, daMsijjaMti, nidaMsijjaMti, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA Aghavijjai / se taM vivAhe / / ___ suttaM 50 se kiM taM nAyAdhammakahAoM ? . nAyAdhammakahAsu NaM . nAyANaM nagarAiM, ujjANAI, ceiyAI, vaNasaMDAI, samosaraNAI. rAyANo, ammApiyaro, . . . dhammAyariyA, dhammakahAo, ihaloiyaparaloiyA iDDivisesA, bhogapariccAyA, pavvajjAo, pariAyA, suyapariggahA, tavovahANAI, saMlehaNAo, bhattapaccakkhANAiM, pAovagamaNAI devalogagamaNAI, sukulapaccAiyAo, puNavohilAbhA, aMtakiriyAo ya AdhavijjaMti / . dasa dhammakahANaM vaggA, tattha NaM egamegAe dhammakahAe paMca paMca akkhAiyAsayAI,
Page #328
--------------------------------------------------------------------------
________________ 318 svAdhyAya-sudhA: egamegAe akkhAiyAe paMca paMca uvakkhAiyAsayAI, egamegAe uvakkhAiyAe paMca paMca akkhAiyauvakkhAiyAsayAI, evAmeva sapuvvAvareNaM addhaTTAo kahANagakoDIohavaMti tti samakkhAyaM / NAyAdhammakahANaM parittA vAyaNA, saMkhijjA aNuogadArA, saMkhijjA veDhA, saMkhijjAsilogA saMkhijjAo nijjuttIo, saMkhijjAo saMgahaNIo, saMkhijjAo pddivttiio| se NaM agaTThayAe chaThe aMge, do suyakkhaMdhA egUNavIsaM ajjhayaNA, egUNavIsaM uddesaNakAlA, egUNavIsaM samuddesaNakAlA, saMkhejjAiM payasahassAiM payaggeNaM, saMkhejjA akkharA, aNaMtA gamA, aNaMtA pajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA Adhavijjati, paNNavijjati, parUvijjati, daMsijjaMti, nidaMsijjaMti, uvadaMsijjati / daMsijjaMti, nidaMsijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA Aghavijjai / se taM nnaayaadhmmkhaao| suttaM 51 se kiM taM uvAsagadasAo ? uvAsagadasAsu NaM samaNovAsayANaM nagarAiM, ujjANAI, ceiyAiM, vaNasaMDAiM, samosaraNAI, .. rAyANo, ammApiyaro, dhammAyariyA, dhammakahAo,
Page #329
--------------------------------------------------------------------------
________________ naMdI-sutaM ihaloiyaparaloiyA iDDhivisesA, bhogapariccAyA, pavvajjAo, pariAyA, suyapariggahA, taovahANAI, sIlavvaya-guNa-veramaNa-paccakkhANa-posahovavAsa-sapaDivajjaNayA paDimAo, uvasaggA, saMlehaNAo, bhattapaccakkhANAiM pAovagamaNAI, devalogamaNAI sukulapaccAiAo, puNavohilAbhA, aMta kiriyAo ya AghavijjaMti / uvAsagadasANaM parittA vAyaNA, saMkhejjA aNuogadArA, saMkhijjA veDhA, saMkhejjA silogA, saMkhijjAo nijjuttIo, saMkhijjAo saMgahaNIo saMkhijjAo paDivattIo, se NaM aMgaTTayAe sattame aMge, ege suyavakhaMdhe, paNavIsaM ajjhayaNA, dasa uddesaNakAlA, dasa samudde saNakAlA, saMkhejjAI payasahassAiM payaggeNaM, saMkhijjA akkharA, agaMtAgamA, anaMtApajjavA, parittA tasA, anaMtA thAvarA, sAsaya-kaDa- nivaddha-nikAiyA jiNapaNNattA bhAvA AghavijjaMti, pannavijjaMti, paruvijjaMti 318 daMsijjaMti, nidaMsijjaMti, uvaMdaMsijjati / se evaM AyA, evaM nAyA, evaM viSNAyA evaM caraNa-karaNa-parUvaNA Adhavijjai / se ttaM uvAsagadasAo /
Page #330
--------------------------------------------------------------------------
________________ 320 svAdhyAya-sudhA suttaM 52 se ki taM aMtagaDadasAo ? aMtagaDadasAsu NaM aMtagaDANaMnagarAI, ujjANAI, ceiyAI, vaNasaMDAI, samosaraNAI, rAyANo, ammApiyaro, dhammAyariyA, dhammakahAo, ihaloiyaparaloiyA iDhivisesA, bhogapariccAyA, pavvajjAo, pariAyA, suyapariggahA, tavovahANAI, saMlehaNAo, bhattapaccavakhANAI, pAovagamaNAI, aMtakiriyAo ya Aghavijjati / aMtagaDadasAsu NaM parittA vAyaNA, saMkhijjA aNuyogadArA, saMkhekjA, veDhA, saMkhejjA silogA, saMkhijjAo nijuttIo, saMkhijjAo saMgahaNIo saMkhijjAo pddivttiio| se NaM aMgaThThayAe aTThame aMge, ege suyakkhaMdhA, aTThavaggA, aTTha uddesaNakAlA, aTu samuddesaNakAlA, saMkhejjAiM payasahassAiM payaggeNaM, saMkhijjA akkharA, aNaMtAgamA, aNatA pajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA AghavijjaMti, paNNavijjati, parUvijjati daMsijjaMti, nidaMsijjati, uvadaMsijjaMti / se evaM AyA, evaM nAyA, evaM viNNAyA, . evaM caraNa-karaNa-parUvaNA Aghavijjai / se ttaM aNtgdddsaao| jjAta .
Page #331
--------------------------------------------------------------------------
________________ naMdI-suttaM 321 / suttaM 53 se kiM taM aNuttarovavAiyadasAo ? aNuttarovavAiyadasAsu NaM aNuttarovavAiyANaMnagarAI ujjANAiM, ceiyAI vaNasaMDAiM, samosaraNAI, rAyANo, ammApiyaro, dhammAyariyA, dhammakahAo, ihaloiya paraloiyA iDDivisesA, bhogapariccAgA, pavvajjAo, pariAyA, . suyapariggahA, tavovahANAiM, paDimAo, uvasaggA; saMlehaNAo,.. . bhattapaccakkhANAiM, pAovagamaNAI, aNuttarovavAiyatte uvavattI, sukulapaccAyAio, puNavohilAbhA, aMtakiriyAo ya Aghavijjati / aNuttarovavAiyadasAsu NaM parittA vAyaNA, saMkhejjA aNuogadArA, saMkhejjA veDhA, saMkhejjA silogA; saMkhejjAo nijjuttIo,. saMkhejjAo saMgahaNIo, saMkhejjAo pddivttiio| se NaM aMgaTTayAe navame aMge, ege suyakkhaMdhe, tinnivaggA, tinni uddesaNakAlA, tinni samuddesaNakAlA, saMkhejjAiM payasahassAiM payaggeNaM, saMkhejjA akkharA, aNaMtA gamA, aNaMtApajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA AghavijjaMti, paNNavijjaMti, parUvijjati
Page #332
--------------------------------------------------------------------------
________________ __322 naMdI-suttaM daMsijjaMti, nidesijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA evaM caraNa-karaNa-parUvaNA aavijji| se taM annuttrovvaaiydsaao| suttaM 54 se ki taM paNhAvAgaraNAI ? paNhAvAgaraNesu NaM aThuttaraM pasiNasayaM, aThThattaraM apasiNasayaM aThThattaraM pasiNApasiNasayaM, taM jahA~aMguTThapasiNAI, bAhupasiNAI, adAgapasiNAI anne vi vicittA vijjAisayA, nAgasuvaNehiM saddhi divvA saMvAyA Adhavijjati / paNhAvAgaraNANaM parittA vAyaNA, saMkhijjA aNuogadArA, saMkhijjA veDhA, . saMkhijjA silogA, saMkhijjAo nijjuttIo, saMkhijjAo saMgahaNIo, saMkhijjAo pddivttiio| se NaM aMgaThThayAe dasame aMge, ege suyakkhaMdhe, paNayAlIsaM ajjhayaNA, paNayAlIsaM uddesaNakAlA, paNayAlIsaM samuddesaNakAlA, saMkhejjAiM payasahassAI payaggeNaM, saMkhejjA akkharA, aNaMtA gamA, aNaMtA pajjavA, parittA tasA, aNaMtA thAvarA sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA . A
Page #333
--------------------------------------------------------------------------
________________ naMdI-suttaM 323 Aghavijjati, paNNavijjati, parUvijjati daMsijjaMti, nidasijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA Aghavijjai / se taM pnnhaavaagrnnaaii| suttaM 55 se kiM taM vivAgasuyaM ? vivAgasue NaM sukaDadukkaDANaM kammANaMphala vivAge aaghvijji| tattha NaM dasa duha-vivAgA, dasa suh-vivaagaa| se kiM taM duha-vivAgA? duha-vivAgesu NaM duhavivAgANaMnagarAI, ujjANAI, vaNasaMDAI, ceiyAiM, samosaraNAiM rAyANo ammApiyaro, dhammAyariyA, dhammakahAo, ihaloiyaparaloiyA iDivisesA; nirayagamaNAI, saMsArabhava-pavaMcA, duhaparaMparAo, dukkulapaccAyAio, dullahavohiyattaM Aghavijjai / se ttaM duhvivaagaa| se kiM taM suhavivAgA? suhavivAgesu NaM suha-vivAgANaMnagarAI, ujjANAI, vaNasaMDAI, ceiyAI, samosaraNAI, rAyANo, ammApiyaro, dhammAyariyA, dhammakahAo, ihaloiyaparaloiyA iDDivisesA, bhogapariccAyA, pavvajjAo, pariAyA, suyapariggahA, tavovahANAi, saMlehaNAo,
Page #334
--------------------------------------------------------------------------
________________ 324 naMdI-suttaM . bhattapaccavakhANAI, pAovagamaNAI, devalogagamaNAI, suhaparaMparAo, sukulapaccAyAIo, puNavohilAbhA, aMtakiriyAo ya Adhavijjati / vivAgasuyassa NaM parittA vAyaNA, saMkhijjA aNuogadArA, saMkhijjA veDhA, saMkhijjA silogA saMkhijjAmao nijjuttIo, saMkhijjAo saMgahaNIo, saMkhijjAlo pddivttiio| se NaM aMgaThThayAe ikkArasame aMge, do suyavakhaMdhA vIsaM ajjhayaNA, vIsaM uddesaNakAlA, vIsaM samudde saNakAlA, saMkhejjAI payasahassAI payaggeNaM, saMkhejjA akkharA, aNaMtA gamA, aNaMtA pajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA Aghavijjati, paNNavijjati, parUvijjati, daMsijjaMti, nidaMsijjaMti, uvadaMsijjaMti / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA Adhavijjai / se ttaM vivAgasuyaM / suttaM 56 se ki taM didvivAe ? didvivAe NaM savabhAvaparUvaNA Aghavijjai / se samAsao paMcavihe paNNatte, taM jahA
Page #335
--------------------------------------------------------------------------
________________ naMdI-suttaM 325 1 parikamme 2 suttAI 3 puvagae 4 aNuoge5 cUliyA / se ki taM parikamme ? parikamme sattavihe paNNatte, taM jahA1 siddhaseNiyA-parikamme | 2 maNussaseNiyA-parikamma 3 puTuseNiyA-parikamme 4 ogADhaseNiyA-parikamme 5 uvasaMpajjaNaseNiyA-parikamme 6 vippajahaNaseNiyA-parikamme 7 cuyAcuyaseNiyA-parikamme / se kiM taM siddhaseNiyA parikamme ? siddhaseNiyAparikamme cauddasavihe paNNatte, taM jahA -- 1 mAugApayAiM 2 egaTThiyapayAi 3 aTupayAI 4 pADho AgAsapayAI . 5 keubhUyaM 6 rAsivaddhaM 7 egaguNaM 8 duguNaM 6 tiguNaM 10 keubhUyaM 11 paDiggaho 12 saMsArapaDiggaho 13 naMdAvattaM 14 siddhAvattaM / se ttaM siddha-seNiyA-parikamme / (1) se kiM taM maNussaseNiyA-parikamme ?
Page #336
--------------------------------------------------------------------------
________________ __326 naMdI-sutaM. maNussa-seNiyA-parikamme ca udayavihe paNata, taM jahA - 1 mAugApayAI 2 egaTTiyapayAI 3 aTupayAI 4 pADho AgArApayAI 5 keubhUyaM 6 rAsivaDhe 7 egaguNaM 8 duguNaM 6 tiguNaM 10 ke ubhUyaM 11 paDiggaho 12 saMsArapaDiggahoM 13 naMdAvattaM 14 maNussAvattaM / se ttaM maNussaseNiyA-parikamme / (2) se kiM taM puTThaseNiyAparikamme ? puTuseNiyAparikamme ikkArasavihe paNNatte, taM jahA1 pADho agAsapayAI 2 kebhUyaM 3 rAsivaDhe 4 egaguNaM 5 duguNaM 6 tiguNaM 7 keubhUyaM 8 paDiggaho 6 saMsArapaDiggaho 10 naMdAvattaM 11 puDhAvattaM / se ttaM puTuseNiyAparikamme / (3) se ki taM ogADhaseNiyA parikamme ? ogADhaseNiyA parikamme ikkArasavihe paNNatte taM jahA
Page #337
--------------------------------------------------------------------------
________________ naMdI-suttaM 327 1 pADhoAgAsapayAI, 2 keubhUyaM, . - 3 rAsivaddhaM, 4 egaguNaM 5 duguNaM . 6 tiguNaM 7 ke ubhUyaM 8 paDiggaho 6 saMsArapaDiggaho 10 naMdAvattaM 11 ogADhAvattaM / se ttaM ogADhaseNiyA-parikamme ? ( 4 ) se kiM taM uvasaMpajjaNaseNiyA-parikamme ? uvasaMpajjaNaseNiyA-parikamme ikkArasavihe paNNatte, taM jahA1 pADhoAgAsapayAi2 ke ubhUyaM 3 rAsivaddhaM 4 egaguNa 5 duguNaM 6 tiguNaM 7 ke ubhUyaM . 8 paDiggaho 6 saMsArapaDiggaho 10 naMdAvattaM 11 uvasaMpajjaNAvattaM / se taM uvasaMpajjaNaseNiyA-parikamme / (5) se kiM taM vippajahaNaseNiyA-parikamme ? vippajahaNaseNiyA-parikamme ikkArasavihe paNNatte, taM jahA-- 1 pADhoAgAsapayAI 2 keubhUyaM 3 rAsivaddhaM 4 egaguNaM 5 duguNaM 6 tiguNaM -7 keubhUyaM 8 paDiggaho
Page #338
--------------------------------------------------------------------------
________________ 328 saMsArapaGiggaho 10 naMdAvattaM 11 viSpajahaNNAvattaM / se ttaM vippajahaNaseNiyA parikamme / ( 6 ) se kiM taM cuyAcuyaseNiyA parikamme ? cuyAcuyaseNiyA-parikamme ikkArasavihe paNNatte, taM jahA - 1 pADhoAgAsapayAI 2 keubhUyaM 3 rAsiva 4 egaguNaM 6 tiguNaM 5 paDiggaho 10 naMdAvattaM 5 duguNaM 7 ke bhUyaM saMsArapa Diggaho 11 cuyAcuyavattaM / se ttaM cuyAcuyaseNiyA-parikamme / ( 7 ) cha- caukka naiyAI, satta terAsiyAI, se-taM parikamme | se kiM taM suttAi ? suttAi vAvIsaM paNNattAI, taM jahA 1 ujjusuyaM 2 pariNayApariNayaM 3 vahubhaMgiyaM 4 vijayacariyaM 5 anaMtaraM 6 paraMparaM 7 AsANaM saMjUhaM 6 saMbhiNNaM 10 AhavvAyaM 11 sovatthiyAvattaM 12 naMdAvattaM 13 bahulaM 14 puTThA puTTha 15 viyAvattaM naMdI- suttaM
Page #339
--------------------------------------------------------------------------
________________ naMdI suttaM 18 vattamANapayaM 16 evaMbhUyaM 17 duyAvattaM 19 samabhirUDhaM 20 savvaobhaddaM 21 passAsaM 22 duppa DiggahaM / icceiyAI bAvIsaM suttAiM chinna- cheyanaiyANi sasamayasuttaparivADIe / icceiyAi' vAvIsaM suttAi acchinnaccheyanaiyANi - AjIviyasuttaparivADie / icceiyAI vAvIsaM suttAi tigaNaiyANi terAsiyasuttaparivADIe / icceiyAI vAvIsa suttAiM caukkanaiyANi sasamayasuttaparivADIe / evAmeva sapuvvAvareNaM aTThAsIi suttAi bhavaMti tti makkhAyaM settaM sutAi / se kiM taM puvvagae ? puvvagae cauddasavihe paNNatte, taM jahA 1 uppAyapuvvaM 3 vIriyaM 5 nANa-ppavAyaM 7 Aya-ppavAyaM 6 paccakkhANa - ppavAyaM 11 ajhaM 13 kiriyA visAlaM. 2 aggANIyaM 4 asthinatthi - ppavAyaM 6 sacca-ppavAyaM 8 kamma-ppavAyaM 10 vijjANu - ppavAyaM 12 pANAU 14 lokavidusAraM / 328
Page #340
--------------------------------------------------------------------------
________________ 330 naMdI-suttaM. 1 uppAyapuvassa NaM dasavatthU, cattAri cUliyAvatyU paNNattA, 2 aggANIyapuvassa NaM coddasavatthU duvAlasacUliyAvatthU paNNattA, . 3 vIriyapuvvassa NaM aTThavatthU, aTTha cUliyAvatyU paNNattA, 4 atthi-natthippavAyapuvvassa NaM aTThArasa vatthU, dasavUliyAvatthU paNNattA, 5 nANappavANapuvvassa NaM vArasa vatthU paNNattA, 6 saccappavAyapuvassa NaM doNi vatthU paNNatA, 7 AyappavAyapuvassa NaM solasaM vatthU paNNattA, 8 kammappavAyapuvassa NaM tIsaM vatthU paNNattA, . 6 paccakkhANapuvvassa NaM vIsaM vatthU paNNattA, 10 vijjANuppavAyapuvassa NaM pannarasa vatthU paNNattA, 11 avaMjhapuvvassa NaM vArasa vatthU paNNattA, 12 pANAUpuvassa NaM terasa vatyU paNNattA, 13 kiriyAvisAlapuvvassa NaM tIsaM vatthU paNNattA, 14 lokaviMdusArapuvassa NaM paNavIsaM vatthU paNNattA, gAhAdasa-coddasa-aTTa-aTThAraseva-vArasa-duve ya vatthUNi / solasa - tIsA - vIsA - pannarasa aNuppavAyaMmi / / 1 // vArasa ikkArasame, bArasame teraseva vatthUNi / tIsA puNa terasame, coddasame paNNavIsAo // 2 // cattAri-duvAlasa-aTTha ceva, dasa ceva cullavatthUNi / AillANa-cauNhaM, sesANaM cUliyA natthi / / 3 / /
Page #341
--------------------------------------------------------------------------
________________ naMdI-suttaM 331 se ttaM puvvge| se kiM taM aNuoge ? aNuoge duvihe paNNatte, taM jahA1 mUlapaDhamANuoge, 2 gaMDiyANuoge ya / se kiM taM mUlapaDhamANuoge ? mUlapaDhamANuoge NaM arahaMtANaM bhagavaMtANaMpuvvabhavA, devalogagamaNAI, AuM, cavaNAI, jammaNANi, abhiseyA, rAyavarasirIo, pavvajjAo, tavA ya uggA, kevalanANuppayAo, tittha pavattaNANi ya, sIsA, gaNA, gaNaharA, ajjA, pavattiNIo, saMghassa cauvvihassa jaM ca parimANaM, jiNa-maNapajjava-ohinANA, sammattasuyanANiNo ya, vAI, aNuttaragaI ya, uttaraveuvviNo ya muNiNo, jattiyA siddhA, siddhipaho jahA desio, jacciraM ca kAlaM, .. pAovagayA-jehiM jattiyAI bhattAI aNasaNAe cheittA aMtagaDe, muNivaruttame timiraoghavippamukke, mukkhasuhamaNuttaraM ca patte, evamanne ya evamAibhAvA mUlapaDhamANuoge kahiyA /
Page #342
--------------------------------------------------------------------------
________________ 332 settaM mUlapaDhamANuoge / se kiM taM gaMDiyANuoge ? gaMDiyANuoge kulagaragaMDiyAo, titthaya ragaMDiyAo, cakkavaTTigaMDiyAo, vAsudevagaMDiyAo, gaNadharagaMDiyAo, bhaddvAhugaMDiyAo, tavokammagaMDiyAo, harivaMsagaMDiyAo, ussappiNI gaMDiyAo, osappiNIgaMDiyAo, cittaMtaragaMDiyAo, amara-nara- tiriya niraya gai-gamaNa- vivihapariyaTTaNANuogesu evamAiyAo gaMDiyAo AghavijjaMti, paNNavijjaMti / settaM gaMDiyANuoge | se ttaM aNuoge / se ki ta cUliyAo ? cUliyAo - AillANaM cauNhaM puvvANaM cUliA, sesAI puvvAI acUliyAI / se ttaM cUliyAo / diTTivAyarasa NaM parittA vAyaNA, saMkhejjA aNuogadArA, saMkhejjA veDhA, saMkhajjA silogA, saMkhejjAo nijjuttIo, saMkhejjAo saMgaNIo, saMkhejjAo paDivattIo | navo-suttaM se NaM aMgaTTayAe vArasame aMge, ege suyakbaMdhe, coTsapuvvAI, saMkhejjA vatthU, saMkhejjA cUlavatthU,
Page #343
--------------------------------------------------------------------------
________________ naMdI-suttaM 333 saMkhejjA pAhuDA, saMkhejjA pAhuDapAhuDA, saMkhejjAo pAhuDiyAo, saMkhejjAo pAhuDapAhuDiyAo, saMkhejjAiM payasahassAI payaggeNaM, saMkhijjA akkharA, aNaMtA gamA, aNaMtA pajjavA, parittA tasA, aNaMtA thAvarA, sAsaya-kaDa-nivaddha-nikAiyA jiNapaNNattA bhAvA AghavijjaMti, paNNavijjati, parUvijjati, daMsijjaMti, nidaMsijjati, uvadaMsijjati / se evaM AyA, evaM nAyA, evaM viNNAyA, evaM caraNa-karaNa-parUvaNA aadhvijji| se ttaM dihivaae| suttaM 57 icceyammi duvAlasaMge gaNipiDage .. . aNaMtA bhAvA, aNaMtA abhAvA, aNaMtA heU, aNaMtA aheu, aNaMtA kAraNA, aNaMtA akAraNA, aNaMtA jIvA, aNaMtA ajIvA, aNaMtA bhavasiddhiA, aNaMtA abhavasiddhiA, aNaMtA siddhA, aNaMtA asiddhA paNNattA / gAhA-bhAvamabhAvA heUmaheU, kAraNamakAraNe ceva / jIvAjIvAbhaviya-mabhaviyA siddhA asiddhA ya // 1 // icce iyaM duvAlasaMgaM gaNipiDagaM tIe kAle aNaMtA jIvA ANAe virAhittA cAurataM saMsAra kaMtAraM aNupariyaTTisu,
Page #344
--------------------------------------------------------------------------
________________ 334 naMdI-suttaM iccaiyaM duvAlasaMgaM gaNipiDagaM paDuppaNNakAle parittAjIvA AgAe virAhittA cAurataM saMsArakatAra aNupariyaTRtti icce iyaM duvAlasaMga gaNipiDarga aNAgae kAle aNaMtAjIvA ANAe virAhittA cAuraMtaM saMsAra-katAraM agupariyaTTissaMti, icce iyaM duvAlasaMgaM gaNipiDagaM tIe kAle aNaMtAjIvA ANAe ArAhittA cAuraMtaM saMsAra-katAraM vIIvaiMsu, icce iyaM duvAlasaMgaM gaNipiDagaM paDuppaNNakAle parittAjovA ANAe ArAhittA cAuraMtaM saMsArakatAraM vIIvayaMti, icceiyaM duvAlasaMgaM gaNipiDagaM aNAgaekAle aNaMtA jovA ANAe ArAhittA cAurataM saMsAra-kaMtAraM viiiivissNti|. icce iyaM duvAlasaMgaM gaNipiDagaM na kayAi nAsI, na kayAi na bhavai, na kayAi na bhavissai, bhuvi ca, bhavai ya, bhavissai ya, dhuve, niyae, sAsae, akkhae, avvae, avaTThie, nicce / se jahAnAmae paMca asthikAyA na kayAi nAsI, na kayAi natthi, , na kayAi na bhavissai,
Page #345
--------------------------------------------------------------------------
________________ naMdI - sutaM 1 bhuvi ca bhavai ya, bhavissai ya, dhuve, niyae, sAsae, akhae, avvae, avaTThie, nicce, evAmeva duvAla saMgaM gaNipiDagaM na kayAi nAsI, na kayAi natthi, na kayAi na bhavissai, bhuvi ca, bhavai ya, bhavissai ya, dhuve, niyae, sAsae, akkhae, avvae. avaTThie, nicce / se samAsao cauvvihe paNNatte, taM jahA -- davvao, khittao, kAlao, bhAvao / tattha davvao NaM suyaNANI uvautte savvadavvAI jANai pAsai, khittao NaM suyaNANI uvautte savvaM khettaM jANai pAsai. kAlao NaM suyanANI uvautte savvaM kAlaM jANai pAsai, bhAvao NaM suyanANI uvautte savvaM bhAvaM jANai pAsai, 335 gAhA-- akkhara sannI sammaM, sAiyaM khalu sapajjavasiyaM ca / gamiyaM aMgapaviTTha, satte vi ee sapaDivakkhA // 1 //
Page #346
--------------------------------------------------------------------------
________________ 336 naMdI-suttaM - AgamasatthaggahaNaM, jaM buddhiguNehiM aTThahiM dileN| ... viti suyanANalaMbhaM, taM puvavisArayA dhIrA / / 2 / / ... sussusai paDipucchai, suNei giNhai ya Ihae yAvi / tatto apohae vA, dhArei karei vA samma / / 3 / / mUaM huMkAraM vA, vADhakkAraM paDipuccha vImaMsA / tatto pasaMgaparAyaNaM, ca pariNi? sattamae // 4 // suttattho khalu paDhamo, vIo nijjuttimIsio bhnnio| taio ya niravaseso, esa vihI hoi aNuoge || 5 se ttaM aMgapaviLaM / se taM suyanANaM / se taM parokkhanANaM / se taM nANaM / settaM nNdii| // naMdI sutta sammattaM / /
Page #347
--------------------------------------------------------------------------
________________ suhavivAga sutta . . (1) teNaM kAleNaM teNaM samaeNaM rAyagihe Nayare / (risthimiya samiddhe) guNasilae ceie / suhamme samosaDhe / jaMvU jAva pajjuvAsati evaM vayAsi-'jaI NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM ayama? paNNatte; suhavivAgANaM bhaMte ! samaNeNaM jAva . saMpatteNaM ke aTTha paNNatte ?' taeNaM se suhamme aNagAre jaMbU aNagAraM evaM vayAsi-'evaM khalu jaMvU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM dasa ajjhayaNA paNNattA; taM jahA-suvAhU, bhaddanaMdI ya sujAe suvAsave, taheba jiNadAse, dhaNavaI ya mahabvale bhaddanaMdI, mahacaMde varadatte / . 'jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM dasa ajjhayaNA paNNattA, paDhamassa NaM bhaMte ! ajjhayaNassa sahavivAgANaM samaNeNaM jAva saMpatteNaM ke aTTha paNNatte ?' taeNaM se sahamme jaMvU aNagAraM evaM vayAsi-'evaM khalu jaMbU ! teNaM kAleNa teNaM samaeNaM. hatthisIse NAmaM Nayare hotthA / riddhatthimiyasamiddhe / tassa NaM hatthisIsassa Nayarassa vahiyA uttarapurasthime disobhAe etthaNaM pupphakaraMDae, NAmaM ujjANe hotthA / savvouya-pupphaphalasamiddhe, ramme, naMdaNa-vaNappagAse pAsAie darisaNijje abhirUve, paDirUve / tattha NaM kayavaNamAlapiyassa jakkhassa jakkhAyataNe hotthA, divve0| . - tattha NaM hatthisIse Nayare adINasattU nAma rAyA hotthA / mahayA himavaMta rAyavaNNao / tassa NaM adINasattussa raNNo dhAriNI-pAmokkhaM devIsahassaM orohe yAvi hotthA / tae NaM sA dhAriNI devI annayA kayAi taMsi tArisagaMsi vAsabhavaNaMsi sIhaM sumiNe, jahA mehajammaNaM tahA bhANiyavvaM / NavaraM suvAhukumAre jAva alaM bhogasamatthe yAvi jANeti 2 ttA ammApiyaro paMcapAsAya-vaDaMsagasayAI kareMti abhuggaya
Page #348
--------------------------------------------------------------------------
________________ suhavivAga suttaM mUsiyapahasiyaviva, bhavaNaM0 evaM jahA mahavvalassa raNNo, NavaraM pupphacUlApAmokkhANaM paMcapahaM rAyavarakaNNagasayANaM egadivaseNaM pANi geNhAveti; taheva paMcasaiyo dAo, jAva uppi pAsAyavaragate phuTTamANehiM jAva viharati / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre smosddhe| parisA nniggyaa| adINasattU Niggae jahA koNie / savAhU vi jahA jamAlI tahA raheNaM Niggae; jAva dhammo kahio rAyA parisA gayA / tae NaM se suvAhUkumAre samaNassa bhagavao mahAvIrassa aMtie / dhamma soccA nisamma hadvatuDhe uTThAe uTThai jAva evaM kyAsI-sahahAmi NaM bhaMte ! nigaMthaM pAvayaNaM jAva jahA NaM devANu ppiyANaM aMtie . vahave rAIsara-talavara-mADaMviya-koDa viya-seTi-seNAvai-satthavAha- . bhiIo muDA bhavittA AgArAo aNagAriyaM, pavvaiyA; no khalu ahaM .. tahA saMcAemi muDe bhavittA AgArAo aNagAriyaM pavvaittae / ahaM NaM . devANuppiyANaM aMtie paMcANuvvatiyaM sattasikkhAvatiyaM-duvAlasavihaMgihidhamma paDivvajissAmi / ahAsuha, devANuppiyA ! mA paDibaMdha kreh| tae NaM se suvAhukumAre samaNassa bhagavao mahAvIrassa aMtie / paMcANuvvaiyaM sattasikkhAcvaiyaM duvAlasavihaM gihidhamma paDivajjai 2 ttA, tameva rahaM duruhai 2 ttA jAmeva disaM pAubhUe tAmeva disaM pddige| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvI rassa jeTTha aMtevAsI iMdabhUI NAmaM aNagAre jAva evaM vayAsI 'aho NaM bhaMte ! .. suvAhukumAre i8 iTTharUve 1 kaMte kaMtarUve 2 piye piyarUde 3 maNunne : maNunnarUve 4 maNAme maNAmarUve 5 some subhage piyadaMsaNe surUve; vahujaNassavi ya NaM bhaMte ! suvAhukumAre i8 5 some 4 jAva surUve / sAhujaNassa vi ya NaM bhate ! suvAhukumAre i8 iTTharUve 5 jAva surUve / sUvAhaNA bhaMte ! kumAreNaM ime eyArUvA urAlA mANassariddhI kiNNA . laddhA, kiNNA pattA kiNNA abhisamaNNAgayA ? ko vA esa AsI punvabhave ? kiM nAmae vA ki gottae kayaraMsI vA, gAmaMsI vA, saMnIve
Page #349
--------------------------------------------------------------------------
________________ - suhavivAga suttaM . 336 . . saMsI vA ? kiM vA daccA kiM vA bhoccA kiMvA samAyarittA ? kassa .. vA tahAruvassa samaNassa vA mAhaNassa vA aMtie egamavi AyariyaM . dhammiyaM suvayaNaM socA nisamma suvAhukumAreNaM ime iyArUvA mANu sariddhI laddhA pattA abhisamaNNAgayA?' . __evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMvUddIve dIve bhArahe vAse hathiNAure NAmaM Nayare riddhasthimiyasamiddhe vnnnno| . tattha NaM hatthiNAure Nayare sumuhe NAma gAhAvaI parivasai / aDDhe . ditte jAva aparibhUe / teNaM kAleNaM teNaM samaeNaM dhammaghose NAma therA jAisaMpaNNA jAva paMcahi samaNasaehiM saddhi saMparivuDA puvvANupuvvi caramANA gAmANugAma duijjamANA jeNeva hatthiNAure Nayare jeNeva ... sahassaMvavaNe ujjANe teNeva uvAgacchaMti 2 ttA ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANA viharati / . teNaM kAleNaM teNaM samaeNaM dhammaghosANaM therANaM aMtevAsI sudatte NAmaM aNagAre urAle jAva teulese, mAsaM mAseNaM khamamANe vihri|| tae NaM se sudatte aNagAre mAsakhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM kareijahA goyamasAmI taheva dhammaghose there Apucchai jAva aDamANe sumuhassa gAhAvaissa gihaM aNupaviTTha / taeNaM se sumuhe gAhAvaI sudattaM aNagAraM ejjamANaM pAsai 2 ttA haTTatuTTe AsaNAo abhai 2 ttA pAyapIDhAo paccoruhai 2 ttA pAuyAo umuyati . 2 ttA egasADiyaM uttarAsaMgaM karei 2 ttA sudattaM aNagAraM sattaTupayAI aNugacchai 2 ttA tikkhutto AyAhiNaM payAhiNaM karei 2 ttA vaMdai Namasai 2 ttA jeNeva bhattaghare teNeva uvAgacchai 2 ttA sayahattheNa viulaM asaNaM pANaM khAimaM sAimaM paDilAbhissAmitti kaTTa taM? paDilAbhamANe vi tuTTha paDilAbhie tti tutttth| tae NaM tassa sumuhassa gAhAvaissa teNaM davvasuddhaNaM dAyagasuddheNaM .paDiggAhagasuddheNaM tiviheNaM tikaraNasuddheNaM sudatte aNagAre paDilAbhie samANe saMsAre parittIkae, maNussAue Nivaddhe / gihaMsi ya se imAI paMca divvAiM pAunbhUyAiM-taM jahA vasuhArA vuDhA 1 dasaddhavaNNe kusume
Page #350
--------------------------------------------------------------------------
________________ 340 suhavivAga suttaM nivAie 2 celukkheve kae 3 AhayAo devaduduhIo 4, aMtarAvi ya NaM : AgAsaMsi ahodANaM 2 ghu? ya 5 / hatyiNAure siMghADaga jAva pahesu vahujaNo aNNamaNNassa evaM Aikkhai 4 dhanne NaM devANuppiyA sumuhe| gAhAvaI, sapuNNeNaM de0 kayattheNaM de0 kayapuNNe NaM de0 kayalakkhaNe NaM0 ., kayavihave NaM0 suladdhe NaM0 / tassa sumuhassa gAhAvaissa imA eyArUvA : urAlA mANussariddhi laddhA, pattA, abhisamaNNAgayA / tae NaM se sumuhe gAhAvaI vahuI vAsAsayAI AuyaM pAlei 2 ttA. kAlemAse kAlaM kiccA iheva hatthisIsae Nayare adINasattussa raNNo dhAriNIe devIe kucchisi puttattAe uvavaNe / tae NaM sA dhAriNI. devI sayaNijjaMsi suttajAgarA ohIramANI 2 taheva sIhaM pAsai / sesa taM ceva jAva0 uppi pAsAe viharai / taM evaM khalu goyamA suvAhUNA imA eyArUvA mANussariddhI laddhA pattA abhismnnnnaagyaa| 'pabhU NaM bhaMte ! suvAhukumAre devANuppiyANaM aMtie muMDe bhavittA : AgArAo aNagAriyaM pavvaittae ?' haMtA pabhU ! tae NaM se bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai NamaMsai 2 ttA saMjameNaM tavasA appANaM bhAvemANe viharai / ___ tae NaM se samaNe bhagavaM mahAvIre aNNayA kayAI hatthisIsAo NayarAo pupphakaraMDayAo ujjANAo kayavaNamAlappiyassa jakkhassa . jakkhAyataNAo paDinikkhamai 2 ttA vahiyA jaNavayavihAraM viharai / tae NaM se suvAhukumAre samaNovAsae jAe abhigayajIvAjIve jAva .. paDilAbhemANe viharai / tae NaM se suvAhukumAre aNNayA kayAI cAuda- . saTThamudiTTha-puNNamAsiNIsu jeNeva posahasAlA teNeva svAgacchai 2 ttA . posahasAlaM pamajjai 2 ttA uccArapAsavaNabhUmi paDilehei 2 tA .. dambhasaMthAragaM saMtharei 2 ttA, dambhasaMthAragaM durUhai 2 ttA aTThamabhattaM . pageNhai 2 ttA posahasAlAe posahie aTThamabhattie posahaM paDijAgaramANe 2 viharai / tae NaM tassa suvAhussa kumArassa puvvarattAvarattakAle dhammajA
Page #351
--------------------------------------------------------------------------
________________ suhavivAga suttaM - . . . 341 gariyaM jAgaramANassa ime eyArUbe ajjhathie citie patthie maNogae saMkappe 5 samuppanne-'dhannANaM te gAmAgaraNagara jAva sannivesA, jattha NaM samaNe bhagavaM mahAvIre viharai / dhannANaM te rAIsara jAva satthavAha-pabhiio, je NaM samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA AgArao aNagAriyaM pavvayaMti / dhannANaM te rAIsara jAva / satthavAha-pabhiio je NaM samaNassa bhagavao mahAvIrassa aMtie paMcANuvvaiyaM jAva gihidhamma paDivajjaMti / dhannANaM te rAIsara0 je NaM samaNassa bhagavao mahAvIrassa aMtie dhamma paDisuNaMti / taM jai NaM samaNe bhagavaM mahAvIre puvvANapuvvaM caramANe jAva gAmANugAmaM dUijjamANe ihamAgacchejjA.jAva viharijjA; tae NaM ahaM samaNassa bhagavao - mahAvIrassa aMtie muMDe bhavittA jAva pvvejjaa| .. tae NaM samaNe bhagavaM mahAvIre suvAhussa kumArassa imaM eyArUvaM ajjhatthiyaM jAva viyANittA puvvANapuvviM caramANe jAva gAmANugAmaM dUijjamANe jeNeva hatthisIse Nayare jeNeva pupphakaraMDe ujjANe jeNeva kayavaNamAlapiyassa jakkhassa jakkhAyataNe teNeva uvAgacchai 2 ttA ahApaDirUvaM uggahaM ugiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai / parisA, rAyA niggae / tae NaM tassa suvAhussa kumArassa . taM mahayA0, jahA paDhamaM tahA niggo| dhammo khio| parisA paDigayA rAyA ya pddigo| tae NaM se suvAhukumAre samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nissamma haTTa-tuTTha / jahA meho tahA ammApiyaro aapucchi| nikkhamaNAbhiseo taheva jAva aNagAre jAe iriyAsamie jAva vaM bhayArI / tae NaM se subAhU aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa-aMgAI ahijjai 2 ttA vahUI cautthachaTTaTThamatavovihANehiM appANaM bhAvittA vahUI vAsAiM sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM jhUsittA saddhi bhattAi aNasaNAiM chedittA, Aloiya-paDikkate samAhipatte kAlamAse kAlaM kiccA sohamme kappe devatAe uvavaNNe /
Page #352
--------------------------------------------------------------------------
________________ 342 suhavivAga suttaM se gaM tatto devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMttaraM cayaM caittA mANussaM viggahaM lamihii 2 ttA kevalaM vohi vujjhihii 2 ttA tahArUvANaM therANaM aMtie muMDe jAva pavvaissai / se NaM tattha vahUI vAsAI sAmaNNapariyAgaM pAuNihiI 2 ttA Aloiya- . paDikkate samAhipatte kAlamAse kAlaM kiccA saNaMkumAre kappe devattAe uvavajjihii / tAo mANussaM, pavvajjA, vaMbhaloe, mANussaM, mahAsukke, mANussaM, ANae, mANussaM, AraNe, mANussaM, svvtttthsiddhe| . se NaM tao aNaMtaraM uvvadvittA mahAvidehe jAva jAI aThAI jahA daDhapainne sijjhihiti vujjhihiti muccihiti parinivvAhiti savvadukkhANamaMtaM karehiti / taM evaM khalu jaMvU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM paDhamassa ajjhayaNassa ayama? paNNatteM / tti vemi / / ii suhavivAgassa paDhamaM ajjhayaNaM sammattaM / / 1 / / (2) vitiyassa ukkhevo| evaM khalu jaMvU ! teNaM kAleNaM teNaM samaeNaM usabhapure Nayare / thUmakaraMDagaM ujjjANaM / dhaNNo jkkho| dhaNAvaho rAyA / sarassaI devI / sumiNadasaNaM, kahaNaM jamma, vAlattaNaM, kalAo ya, jovvaNaM, pANiggahaNaM, dAo pAsAya bhogA ya jahA .. subAhussa NavaraM bhaddanaMdI kumAre / sirIdevI pAmokkhANaM paMcasayANaM kannANaM pANigaNaM / sAmissa samosaraNaM / sAvagadhamma puvvabhavaMpucchA / mahAvidehe vAse, puMDarIgiNi nagarI vijae kumAre / jugavAhU titthayare paDilAbhie maNussAue nivaddhe / ihaM uppaNNe / sesaM jahA suvAhussa jAva mahAvidehe sijjhihiti vujjhihiti muccihiti pari- . nivvAhiti savvaduvakhANamaMtaM karehiti / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM vitiyassa ajjhayaNassa ayama? paNNatte / tti vemi / ii suhavivAgassa vIiyaM ajjhayaNaM sammattaM // 2 //
Page #353
--------------------------------------------------------------------------
________________ suhavivAga suttaM 343 .. (3) taccassa ukkhevo| vIrapuraM NayaraM maNoramaM ujjANaM / .. vIraseNe jakkhe / vIrakaNhamitte raayaa| sirI devI / sujAe kumAre / valasirIpAmokkhANaM paMcasayakannagANaM pANiggahaNaM / sAmI smosrie| putvabhava-pucchA / usuyAre Nayare0 usabhadatte gAhAvaI, pupphadatte aNagAre paDilAbhie, mANussAue nivaddhe, ihaM uppaNNe jAva mahAvidehe . - sijjhihiti 5 / ... ii suhavivAgassa taiyaM ajjhayaNaM sammattaM // 3 // (4) cautthassa ukkhevo| vijayapuraMNayaraM / NaMdaNavaNaM ujjANaM / asogo jakkho / vAsavadatte rAyA / kaNhA devI / suvAsave kumaare| bhaddApAmokkhANaM paMcasayakannagANaM jAva punvabhave / kosaMvI NayarI / dhaNapAle raayaa| vesamaNabhadde aNagAre paDilAbhie / ihaM uppaNNe jAva siddhe / ii suhavivAgassa cautthaM ajjhayaNaM sammattaM // 4 // (5) paMcamassa ukkhevao / sogaMdhiyA NayarI / NIlAsoge ujjANe / sukAlo jakkho / apaDihayo rAyA / sukaNhA devI / mahacaMde kumAre / tassa arahadattA bhaariyaa| jiNadAso putto| titthaya rAgamaNaM, jinndaas-putvbhvo| majjhamiyA nayarI / meharahe rAyA / sudhamme aNagAre paDilAbhie, jAva siddhe| . ii suhavivAgassa paMcamaM ajjhayaNaM sammattaM // 5 // (6) chaTussa ukhevao / kaNagapuraM NayaraM / seyAsoyaM ujjANaM / vIrabhaddo jkkho| piyacaMdo rAyA / subhaddA devii| vesamaNe kumAre juvarAyA / sirodevI-pAmokkhANaM paMcasayANaM rAyavarakannagANaM pANiggahaNaM / titthayarAgamaNaM / dhaNavaI juvarAyaputte jAva punvabhave / maNi
Page #354
--------------------------------------------------------------------------
________________ 344 suhavivAga suttaM caiyA NayarI | mitte rAyA / saMbhUivijae aNagAre paDilAbhie jAva siddhe / nikkhevo / ii suhavivAgassa chaTTha' ajjhayaNaM sammattaM // 6 // | (7) sattamassa ukkhevao / mahApuraM NayaraM / rattAsoge ujjANe / rattapAo jakkho / bale rAyA / subhaddA devI | mahAvale kumAre / rattavaIpAmokkhANaM paMcasayarAyavarakannagANaM pANigrahaNaM / titthayarAgamaNaM jAva puvvabhavo | maNipuraM NayaraM / nAgadatte gAhAvaI iMdadatte - aNagAre paDilAbhie jAva siddhe / ii suhavivAgassa sattamaM ajjhayaNaM sammattaM // 7 // (8) aTThamassa ukkhevao | sughosaM NayaraM / devaramaNaM ujjANaM / vIraseNo jakkho | ajjhaNo rAyA / rattavaI devI / bhaddanaMdI kumAre / sirIdevIpAmokkhANaM paMcasayANaM rAyavarakannagANaM pANiggahaNaM jAva puvvabhavo | mahAghose Nayare / dhammaghose gAhAvaI / dhammasIhe aNagAre paDilA bhae jAva siddhe / nivakhevo / ii suhavivAgassa aTThamaM ajjhayaNaM sammattaM ||8| (6) navamassa ukkhevao / caMpA NayarI | puNNabhadde ujjANe / puNNabhadde jakkhe | datte rAyA / rattavaI devI / mahacaMde kumAre / juvarAyA | sirIkaMtApAmokkhANaM paMcasayANaM rAyavarakannagANaM pANiggaNaM / jAva puvvabhavo / timicchA NayarI | jiyasattU rAyA | dhammavIrie aNagAre paDilA bhae jAva siddhe / ii suhavivAgassa navamaM ajjhayaNaM sammattaM // 6 // (10) jai NaM bhaMte ! dasamassa ukkhevao / evaM khalu jaMbU ! teNaM kAleNa teNaM samaeNaM sAeyaM NAmaM NayaraM hotthA | uttarakurU ujjANe / pAsAmio jakkho / mittanaMdI rAyA / sirIkaMtA devI / varadatte
Page #355
--------------------------------------------------------------------------
________________ suhavivAga suttaM 345, kumaare| boraseNApAmokkhANaM paMcadevIsayANaM rAyavarakannagANaM pANigaNaM / titthaya rAgamaNaM / sAvagaMdhammaM / putrabhavo ( pucchA) / sayaduvAre payare / vimalavAhaNe rAyA / dhammaruI aNagAre paDilAbhie magussAue niva / ihUM uppaNNe / sesaM jahA suvAhussa kumArasta ciMtA jAva pavajjA / kappaMtAre tato jAva savvaTThasiddha / ta mahAvidehe jahA daDhapaNe jAva sijjhihiti 5 / evaM khalu jaMbU ! samaNaM bhagavayA mahAvIreNaM jAtra saMpatteNa suhavivAgANaM dasamassa ajjhayaNassa ayamaTTa paNNatte | 'sevaM bhaMte 2 suhavivAgA' tti bemi / ii suhavivAgastadasamaM ajjhayaNaM sammattaM / Namo sudevAe vidyAgasuyassa do suyasaMdhA - duhavivAge ya sahavivAge ya / tattha duhavivAge dasa ajjhayaNA evakAsaragA dasasu caiva divasesa uddisijjati / evaM suhavivAge vi sesaM jahA AyA rassA |10| || iti sukhavipAkasUtram //
Page #356
--------------------------------------------------------------------------
________________ uvadAI-suttassa bAbIlagAhAo kahiM paDihayA siddhA ? kahiM siddhA paiTThiyA ? / .. kahiM vodi caittANaM, kattha gaMtUNa sijjJaI / / 1 // .. aloge paDihayA siddhA, loyagge ya pitttthiyaa| iha vodi caittANaM, tattha gaMtUNa sijjhaI / / 2 // . jaM saMThANaM tu ihaM bhavaM cayaMtassa carimasamayaMmi / AsI ya paesaghaNaM taM saMThANaM tahiM tassa / / 3 // dIhaM vA hassaM vA, jaM carimabhave havejja saMThANaM / . tatto tibhAgahINaM siddhANogAhaNA bhaNiyA // 4 // tiNNi sayA tettIsA, dhaNuttibhAgo ya hoi voddhavvA / esA khalu siddhANaM, unakosogAhaNA bhaNiyA / / 5 // cattAri ya rayaNIo, rayaNitibhAgUNiyA ya voddhavvA / .. esA khalu siddhANaM, majjhimaogAhaNA bhaNiyA // 6 // ekko ya hoi rayaNI, sAhIyA aMgulAi aTTha bhve| esA khalu siddhANaM, jahaNNaogAhaNA bhaNiyA / / 7 / / ogAhaNAe siddhA bhavattibhAgeNa hoi prihiinnaa| saMThANamaNitthaMthaM jarAmaraNavippamukkANaM / / 8 // . jattha ya ego siddho tattha aNaMtA bhavakkhayavimukkA / aNNoNNasamogADhA, puTThA save ya logate // 6 // phusai aNaMte siddha-savvapaesehi Niyamaso siddhaa| te vi asaMkhejjA guNA desapaesehiM je puTThA / / 10 //
Page #357
--------------------------------------------------------------------------
________________ uvavAI- suttassa bAvIsagAhAo . asarIrA jIvaghaNA, uvauttA daMsaNe ya NANe ya / sAgAramaNAgAraM lakkhaNameyaM tu jANaMti savvabhAvaguNabhAve / kevalaNANuvauttA pAsaMti savvao khalu kevaladiTThiaNaM tAhiM // 12 // vi atthi mANasANaM taM sokkhaM Naviya savvadevANaM / jaM siddhANaM sokkhaM avvAvAhaM uvagayANaM // 13 // jaM devANaM sokkhaM savvaddhApiDiyaM Na ya pAvai mukkisuhaM NaMtAhiM 347 - siddhANaM // 11 // siddhassa suha- rAsI savvaddhApiDio jai havejjA | soNaMtavaggabhaio savvAgAse Na mAejjA / / 15 / / anaMtaguNaM / vaggaggUhiM // 14 // jaha NAma koI miccho, jagaraguNe bahuvihe viyANaMto / Na caei parikaheuM uvamAe tahiM asaMtIe // 16 // atula suhasAgaragayA savvamaNAgayamaddhaM iya siddhANaM sokkhaM aNovamaM Natthi tassa ovammaM / kiMci viseseNetto, ovammamiNaM suNaha vocchaM / / 17 / / jaha savvakAmaguNiyaM puriso bhottUNa bhoyaNaM koI / tahAchuhAvivako acchejja jahA amiyatitto // 18 // iya savvakAlatittA atulaM nivvANamuvagayA siddhA / sAsaya mavvAvAhaM ciTThati suhI suhaM pattA // 16 // siddhattiya vuddhattiya pAragayatti ya paraMparagayatti / ummukkakammakavayA ajarA amarA asaMgA ya // 20 // NicchiNNasavvadukkhA jAijarAmaraNabaMdhaNavimukkA | avvAvAhaM subakhaM aNuhoMti sAsayaM siddhA // 21 // pattA / pattA / / 22 / / avvAvAhaM aNovamaM ciTTha N ti suhaM
Page #358
--------------------------------------------------------------------------
________________ dasAsuyakkhaMdhassa cittalamAhi NAma paMcamadasA namo suyadevayAe bhagavatIe / suyaM me AusaM! teNaM bhagavayA evamavakhAyaM, iha khalu therehi bhagavaMtehiM dasa citta-samAhiThANA pnnttaa| kayarA khalu te therehiM bhagavaMtehiM dasa citta-samAhiThANA-pannattA? ime khalu therehiM bhagavaMtehiM dasa-cittasamAhiThANA-pannattA taMjahA-teNaM kAleNaM teNa samaeNa vANiyaggAme nagare hotthA, nagara-vaNNao bhANiyavvo || 1|| tassa Na vANiyaggAmassa nagarassa vahiyA uttarapurasthime disibhAe dUtipalAsae nAmaM ceie hotthA, ceiya-vaNNao bhANi- . yanvo // 2 // jiyasattU rAyA, tassa dhAriNI nAma devI evaM savvaM samosaraNaM bhANiyavvaM jAva puDhavisilApaTTae, sAmI samosaDhe, parisA niggayA; 'dhammo kahio; parisA paDigayA // 3 // ajjo ! tti samaNe bhagavaM mahAvIre samaNA ya samaNIo ya niggaMthA ya niggaMthIo ya AmaMtittA evaM vayAsI-iha khalU ajjo ! nigga-. thANaM vA, niggaMthINa vA iriyAsamiyANa, bhAsAsamiyANaM, esaNA- - samiyANa, AyANabhaMDa-matta-nikkhevaNA-samiyANaM, uccArapAsavaNakhela-jallasiMghANa-pAriTThAvaNiyA-samiyANa, maNasamiyANaM, vayasamiyANaM, kAya-samiyANaM, maNa-guttiyANaM, vayaguttiyANaM, kAyaguttiyANaM, guttidiyANaM guttabaMbhayArINaM, AyaTThINaM, Aya-hiyANa, . Aya-joiNaM, Aya-parakkamANa pakkhie posahiesa samAhi-pattANaM .. jhiyAyamANANa imAiM dasacittasamAhi-TThANAiM asamuppaNNa-puvAI : samuppajjitthA / taMjahA 1-dhammacitA vA se asamuppaNapuvAI ___ samuppajjejjA savvaM dhamma jaannitte|
Page #359
--------------------------------------------------------------------------
________________ dasAsuyakkhaMdhassa cittasamAhi NAma paMcama dasA 346 2 - saNNi-jAi - saraNeNaM saNNi NANaM vA se asamuppaNa -puve samupajjejjA appaNo porANiyaM jAI sumarittae / 3 - sumiNa daMsiNa vA se asamuppaNa-puvve samupajjejjA, ahAtaccaM sumiNaM pAttie / 4-deva-daMsaNe vA se asamuppaNNa-puvve samuppajjejjA divvaM devaDDhi divvaM devajui divvaM devANubhAvaM pAttie / 5 - ohiNANe vA se asamuppaNNa-puvve samuppajjejjA, ohiNA logaM jANittae / 6 - ohi daMsaNe vA se asamuppaNNa-puvve samutpajjejjA ohigA loyaM pAttie / 7--maNapajjavanANe vA se asamuppaNapuvve samupajjejjA aMto mANusakhittesu aDDhAijjesu dIva-samuddesu saNNINaM paMcidiyANaM pajjattagANaM maNogae bhAve jANittae / 8 5- kevalanANe vA se asamuppaNNa-puvve samuppajjejjA kevalakappaM loyAloyaM jANittae / -- kevala daMsaNe vA se asamuppaNNa-puvve samuppajjejjA kevalakappaM loyAloyaM pAsittae / - 10 - kevala-maraNe vA se asamuppaNNa-puvve samuppajjejjA savva dukkha pahANAe / oyaM cittaM samAdAya, jjhANaM samuppajjai / ghamme Tio avimaNo, nivvANamabhigacchai // 1 // Na imaM cittaM samAdAya, bhujjo loyaMsi jAyai / appaNI uttamaM ThANaM, saNNI NANeNa jANai // 2 // ahAtaccaM tu sumiNaM, khippaM pAseti saMbuDe / savvaM vA ohaM tarati dukkhao ya vimuccai || 3 || paMtAI bhayamANassa, vivittaM sayaNAsaNaM / appAhArassa daMtassa, devA daMseMti tAiNo // 4 //
Page #360
--------------------------------------------------------------------------
________________ 350 dasAsuyakkhaMdhalsa cittattamAhi NAma paMcama dasA savva-kAma-virattassa, khamao bhaya-bheravaM / tao se ohI bhavai, saMjayassa tavassiNo / / 5 / / tavasA avahaTTa lessassa, daMsaNaM parisujjhai / uDDhaM ahe tiriyaM ca, savvamaNupassati / / 6 / / susamAhiyalessassa, avitakkassa bhikkhuNo / savvao vippamukkassa, AyA jANai pajjave / / 7 / / jayA se nANAvaraNaM, savvaM hoi khayaM gayaM / tao logamalogaM ca, jiNo jANati kevalI / / 8 // jayA se darisaNAvaraNaM, savvaM hoi khayaM gayaM / tao logamalogaM ca, jiNo pAsati kevalo / / 6 / / paDimAe visuddhAe, mohaNijja khayaM gayaM / asesaM logamalogaM ca pAseti susamAhie / / 10 / / jahA matthae sUie, haMtAe hammai tale / evaM kammANi hammaMti, mohaNijje khayaM gae / / 11 / / seNAvaimmi nihate, jahA seNA pnnssi| evaM kammANi NassaMti, mohaNijje khayaM gae // 12 // dhUma-hINo jahA agI, khIyati se niridhaNe / evaM kammANi khoyaMti, mohaNijje khayaM gae / / 13 / / sukka-mUle jahA rukkhe, siMcamANe Na rohati / evaM kammA Na rohaMti, mohaNijje khayaM gae // 14 // jahA daDDhANaM vIyANaM, na jAyaMti puNa aMkurA / kamma-vIesu daDDhesu na jAyaMti bhavaMkurA // 15 / / ciccA orAliyaM vodi, nAma goyaM ca kevlii| AuyaM veyaNijjaM ca, chittA bhavati NIrae // 16 // evaM abhisamAgamma, cittamAdAya aauso|| seNisuddhimuvAgamma . aaysuddhimuvaage||17|| tti vemi
Page #361
--------------------------------------------------------------------------
________________ boratthuI pucchissu NaM samaNA mAhaNA ya, AgAriNo yA paratitthiA ya / se kei gaMta hiyadhammamAhu, aNelisaM sAhusa mikkhayAe ||1|| 11911 kahaM ca NANaM kaha daMsaNaM se, sIlaM kahaM nAyasuyassa Asi ? | jANAsi NaM bhikkhu jahAtaheNaM, ahAsuyaM brUhi jahA NisaMtaM // 2 // kheyannae se kusale mahesI, anaMtanANI ya anaMtadasI / jasaM siNo cakkhupahe Thiyassa, jANAhi dhammaM ca dhii ca pehi // 3 // uDDhaM ahe yaM tiriyaM disAsu, tasA ya je thAvara je ya pANA / 'se Nicca Niccehi samikkha panne, dIve va dhammaM samiyaM udAhu ||4|| se savvadaMsI abhibhUyanANI, NirAmagaMdhe dhiimaM ThiyappA | aNuttare savvajagaMsi vijjaM, gaMthA aIe abhae aNAU ||5|| se bhUipaNe aNie acArI, ohaMtare dhIre anaMtacavakhU / aNuttaraM tappai sUrie vA vairoyaNide va tamaM pagAse // 6 // aNuttaraM dhammamiNa jiNANa, yA muNI kAsava Asunne / iMdeva devANa mahANubhAve, sahassaNeyA divi NaM visi // 7 // se pannA akkhayasAyare vAM mahodahI vA vi aNatapAre / aNAvile vA akasAi mukke, sakke va devAhivaI juImaM // 8 // se vIrieNaM paDipunnavIrie, sudaMsaNe vA Nagasavvase / surAlae vA si mudAgare se, virAyae gaguNovave // 6 // sayaM sahassANa u joyaNANa, tikaMDage se joyaNe NavaNavaisahasse, uDdussito he paMDagavejayaMte / sahassamegaM // 10 //
Page #362
--------------------------------------------------------------------------
________________ 352 vIratyuI puTTe Nabhe ciTThai bhUmirvATThie, jaM sUriyA aNupariyaTTayaMti / se hemavannaM bahunaMdaNe ya, jaMsi raI vedayaMti mahiMdA ||11||. sahamahatpagAse, virAyai kaMcaNamavanna / se pavvae aNuttare girisu ya pavvadugge, girIvare se jalie va bhome ||12|| suddhale se | accimAlI ||13|| mahIe majjhami Thie giMde, pannAyate sUrie evaM sirIe u sa bhUrivanne, maNorame joyai sudaMsaNasseva jaso girissa, pabuccaI mahato pavvayassa / etova me samaNe nAyaputta, jAi - jaso daMsaNa - nANasIle ||14|| / girIvare vA nisahAyayANaM, rupae va seTThe valayAyatANaM / taovame se jagabhUipanne muNINa majjhe tamudAhu panna ||15|| aNuttaraM dhammamuIraittA, aNuttaraM jhANavaraM jhiyAi / susukka sukkaM apagaMDasukkaM, saMkhidue gaMtavadAtasukkaM // 16 // aNuttaraggaM paramaM mahesI, asesakammaM sa visohaittA / siddhi gae sAimaNaMtapatte, nANeNa sIleNa ya daMsaNeNa ||17|| rukkhesu NAe jaha sAmalI vA, jaMsi raI vedayaMti suvannA / vaNesu vA NaMdaNamAhu seTTha, nANeNa sIleNa ya bhUtipante ||18|| 119511 thaNiyaM va saddANa aNuttare u, cando va tArANa mahANubhAve / gaMdhesu vA candaNamAhu seTTha, evaM muNINaM apannimAhu ||16|| 119811 jahA sayaMbhU udahINa seTThe, nAgesu vA dharaNidamAhu seTThe / khoodae vA rasavejayaMte, tavovahANe muNIvejayaMte // 20 // hatthIsu erAvaNamAhu nAe, sIho miyANaM salilANa gaMgA / pakkhIsu vA garule veNudevo, nivvANavAdINiha nAyaputte ||21|| johesu nAe jaha vIsaseNe, puSphesu vA jaha araviMdamAhu | khattINa seTThe jaha daMtavakke, isINa seTThe taha vaddhamANe ||22||
Page #363
--------------------------------------------------------------------------
________________ boratyuI . 353 dANANa seThaM abhayappayANaM, saccesu vA aNavajjaM vayaMti / / tavesu vA uttama vaMbhaceraM, loguttame samaNe nAyaputte // 23 // ThiINa seTThA lavasattamA vA, sabhA suhammA va sabhANa seTThA / nivvANaseTThA jaha sabadhammA. na nAyaputtA paramatthi nANI // 24 // puDhovame dhuNai vigayagehI, na sapiNahiM kuvvai. Asupanne / tari samudaM ca mahAbhavoghaM, abhayaMkare vIra aNaMtacakkhU / / 2 / / kohaM ca mANaM ca taheva mAyaM, lobhaM cautthaM ajjhtthdosaa| eyANi vaMtA arahA mahesI, Na kuvvaI pAva Na kAravei // 26 // kiriyAkiriyaM veNaIyANavAyaM, aNNANiyANaM paDiyacca ThANaM / se savvavAyaM / ii veyaittA, uThie saMjama doharAyaM // 27 // se vAriyA itthI sarAibhattaM, uvahANavaM dukkhkhytttthyaae| loga vidittA AraM paraM ca, savvaM pabhU vAriya savvavAraM // 28 // soccA ya dhamma arahaMtabhAsiyaM samAhiyaM atttthpovisuddh| . taM saddahANA ya jaNA aNAU, iMdA va devAhiva AgamissaMti // 26 // . tti bemi / / . // vIra thuI sammattA / / . . . . . .
Page #364
--------------------------------------------------------------------------
________________ tattvArtha-sUtra prathamo'dhyAyaH samyagdarzanajJAnacAritrANi mokSamArgaH // 1 // tattvArthazraddhAnaM samyagdarzanam // 2 // tannisargAdadhigamAdvA // 3 // jIvAjIvAnavavandhasaMvaranirjarAmokSAstattvam // 4 // nAmasthApanAdravyabhAvatastalyAsaH ||shaa pramANanaye radhigamaH / / 6 / / nirdezasvAmitvasAdhanAdhikaraNasthitividhAnataH // 7 // satsaMkhyAkSetrasparzanakAlAntarabhAvAlpavahutvaizca // 8 // matizrutAvadhimanaHparyAyakevalAni jJAnam // 611 tat pramANe // 10 // Adya parokSam / / 11 / / pratyakSamanyat // 12 // matiH smRtiH saMjJA cintA'bhinivodha ityanarthAntarama // 13 // tadindriyAnindriyanimittam // 14 // avagrahehAvAyadhAraNA: ||1shaa vahuvahuvidhakSiprAnizritAsaMdigdhadhruvANAMsetarANAm / / 16 / / arthasya // 17 // vyaJjanasyAvagrahaH // 18 // na cakSuranindriyAbhyAm / / 16 / / zrutaM matipUrva dvayanekadvAdazabhedam // 20 // dvividho'vadhiH // 21 //
Page #365
--------------------------------------------------------------------------
________________ tatvArtha sUtra taMtra bhavapratyayo nArakadevAnAm ||22|| yathoktanimittaH SaDvikalpaH zeSANAm ||23|| RjuvipulamatI manaH paryAyaH ||24|| vizuddhayapratipAtAbhyAM tadvizeSaH ||25|| vizuddhikSetrasvAmiviSayebhyo'vadhimanaH paryAyayoH ||26|| matizruta yonivandhaH sarvadravyeSvasarva paryAyeSu ||27|| rUpiSvavadheH ||28|| tadanantabhAge manaHparyAyasya ||2|| sarvadravya paryAyeSu kevalasya ||30|| ekAdIni bhAjyAni yugapadekasminnAcaturbhyaH ||31|| matizrutAvadhayo viparyayazca // 32 // sadasatoravizeSAd yadRcchopalabdherunmattavat ||33|| naigamasaMgraha vyavahArarju' sUtrazabdA nayAH ||34|| Adyazabdo dvitribhedI ||35|| dvitIyo'dhyAyaH aupazamikakSAyiko bhAvI mizrazca jIvasya svatattvamaudayika pAriNAmiko ca // 1 // dvinavASTAdazaikaviMzatitribhedA yathAkramam ||2|| samyaktvacAritre ||3|| jJAnadarzanadAnalAbhabhogopabhogavIryANi ca // 4 // jJAnAjJAnadarzanadAnA dilabdha yazcatustritripaJcabhedAH yathAkramaM samyaktvacAritrasaMyamAsaMyamAzca // 5 // gatikaSAya liGgamithyAdarzanA'jJAnA'saMyatA'siddhatvalezyAzcatuzcatustrye kai kai kai kaSaDbhedAH ||6|| 355
Page #366
--------------------------------------------------------------------------
________________ 356 tattvArtha-sUtra .. jIvabhavyAbhavyatvAdIni ca ||7|| upayogo lakSaNam // sa dvividho'STacaturbhadaH // 6 // saMsAriNo muktAzca // 10 // samanaskA'manaskAH // 11 // saMsAriNastrasasthAvarAH // 12 // pRthivyambuvanaspatayaH sthAvarAH / / 13 / / tejovAyU dvIndriyAdayazca vasAH // 14|| paJcendriyANi // 15 // dvividhAni // 16 // nirvRtyupakaraNe dravyendriyam // 17 // lavdhyupayogI bhAvendriyam ||18|| upayogaH sparzAdiSu / / 16 / / sparzanarasanaghrANacakSuHzrotrANi // 20 // sparzarasagandhavarNazabdAsteSAmarthAH // 21 // zrutamanindriyasya // 22 // vAyvantAnAmekam // 23 // kRmipipIlikAbhramaramanuSyAdInAmekaikavRddhAni / / 24|| saMjJinaH samanaskAH // 2 // vigrahagatI karmayogaH // 26 / / anuzreNi gatiH // 27 // avigrahA jIvasya // 28 // vigrahavatI ca saMsAriNaH prAkcaturyaH // 26 // ekasamayo'vigrahaH // 30 // ekaM dvau vA'nAhArakaH // 31 //
Page #367
--------------------------------------------------------------------------
________________ tattvArtha sUtra sammUrchanagarbhopapAtA janma ||32|| sacittazIta saMvRtAH setarA mizrAzcaikazastadyonayaH ||33|| jarAkhaNDapotajAnAM garbhaH ||34|| nArakadevAnAmupapAtaH ||35|| zeSANAM sammUrchanam ||36|| audArikavai kriyA''hArakataijasakArmaNAni zarIrANi ||37|| paraM paraM sUkSmam ||38|| pradezato'saMkhyeyaguNaM prAk taijasAt ||36|| anantaguNe pare ||40| apratighAte ||4| anAdisambandhe ca // 42 // | sarvasya ||43|| tadAdIni bhAjyAni yugapadekasyAcaturbhyaH || 44 / / nirupabhogamantyam / / 45 // garbhasammUrchanajamAdyam // 46 // | vaikiyamopapAtikam ||47|| 'labdhipratyayaM ca // 48 // zubhaM vizuddhamavyAghAti cAhArakaM caturdazapUrvadharasyaiva // 46 // nArakasammUchino napuMsakAni // 50 // na devAH ||51|| aupapAtikacaramadehottamapuruSA'saMkhyeyavarSAyuSo'napa vartyAyuSaH ||52|| 357
Page #368
--------------------------------------------------------------------------
________________ 358 tatyAcaM-mUtra tRtIyo'dhyAyaH ratnazakaMrAvAlukApakadhUmatamomahAtama:prabhAbhUmayo dhanAmbuvAtAkAzapratiSThAH saptAdho'dha:pRthutarAH // 1 // tAsu narakAH // 2 // nityAzubhataralezyApariNAmadehavedanAvikriyA: // 3 // . . . parasparodIritadukhAH // 4 // saMkliSTAsurodIritaduHkhAzca prAk caturthyAH // 5 // teSvekatrisaptadazasaptadazadvAviMzatitrayastrizatsAgaropamAH satvAnAM parA sthiti: // 6 // jambUdvIpalavaNAdayaH zubhanAmAno dvIpasamudrA: 11711 dviiivaSkambhAH pUrvapUrvaparikSepiNo valayAkRtayaH ||8| tanmadhye merunAbhirvR tto yojanazatasahasraviSkambho jambUdvIpaH // 6L . tatra bharatahaimavataharivideharamyakaharaNyavatairAvatavarSAH kSetrANi // 10 // tadvibhAjinaHpUrvAparAyatA himavanmahAhimavannipadhanIlarukmizikhariNo varSadharaparvatAH // 11 // dvirdhAtakIkhaNDe // 12 // puSkarAdhe ca // 13 // prAGamAnupottarAn manuSyAH // 14 // AryA mlecchAzca // 1 // bharatairAvatavidehAH karmabhUmayo'nyatra devakuruttarakurubhyaH / / 16 / / nasthitI parApare tripalyopamAntamuhUrte // 17 // tiryagyonInAM ca ||18||
Page #369
--------------------------------------------------------------------------
________________ tatvArtha sUtra caturtho'dhyAyaH 'devAzcaturnikAyAH // 1 // tRtIyaH pItalezyaH ||2| dazASTapaJcadvAdaza vikalpAH kalpopapannaparyantAH ||3|| indrasAmAnika trAyastriMzapAriSadyAtmarakSalokapAlAnIka prakIrNakA bhiyogya kilviSikAzcaikazaH ||4|| trayastriMzalokapAlavarjyA vyantarajyotiSkAH ||5|| pUrvondrAH ||6|| pItAntalezyAH // 7ll kAyapravIcArA A aizAnAt ||8|| zeSAH sparzarUpazabdamanaHpravIcArAdvayordvayoH ||6|| pare'pravIcArAH ||10|| bhavanavAsino'suranAgavidya tsuparNAgnivAtastanitodadhidvIpa dikkumArAH ||11||. vyantarAH kinnara kiMpuruSa mahoragagAndharvayakSarAkSasa 358 - vahiravasthitAH // 16 // vaimAnikAH ||17|| kalpopapannAH kalpAtItAzca ||18|| bhUta pizAcAH ||12|| jyotiSkAH sUryAzcandramaso grahanakSatraprakIrNatArakAzca ||13|| merupradakSiNA nityagatayo nRloke ||14|| tatkRtaH kAlavibhAgaH ||15|| uparyupari ||12|| sodhamai zAnasAnatkumAramAhendra brahmaloka - lAntakamahAzukrasaha
Page #370
--------------------------------------------------------------------------
________________ 360 tatvArya-sUtra nAreSvAnataprANatayorAraNAcyutayornavasu meM veyakeSu vijayavaijayantajayantA'parAjiteSu sarvArtha siddha ca / / 20 / / sthitiprabhAvasukhadya tilezyAvizuddhIndriyAvadhiviSayato'dhikAH / / 21 / / gatizarIraparigrahAbhimAnato hInAH // 22 // pItapadmazuklalezyA dvitrizeSeSu // 23 / / prAg gre veyakebhya: kalpAH / / 24 / / brahmalokAlayA lokAntikA: // 25 // sArasvatAdityavahnayaruNagardatoyatuSitA'vyAvAdha.. .. maruto'riSTAzca // 26 // vijayAdiSu dvicaramAH / / 27 / / aupapAtikamanuSyebhyaH zeSAstiryagyonayaH / / 2 / / sthitiH // 26 // bhavaneSu dakSiNArdhAdhipatInAM palyopamamadhyardham // 30 // zeSANAM pAdone // 31 // asurendrayoH sAgaropamamadhikaM ca // 32 / / saudharmAdiSu yathAkramam // 33 // sAgaropame ||34|| adhike ca // 35 // sapta sAnatkumAre // 36 / / vizeSatrisaptadazaikAdazatrayodazapaJcadazabhiradhikAni ca // 37 // AraNAcyutAdUrvamekaikena navasu veyakeSu vijayAdiSu sarvArthasiddha ca // 38 // aparA palyopamamadhikaM ca // 36 / sAgaropame // 40 //
Page #371
--------------------------------------------------------------------------
________________ 361 tattvArya-sUtra adhike ca // 41 // parataH parataH pUrvApUrvA'nantarA // 42 // .. nArakANAM ca dvitIyAdiSu // 43 // dazavarSasahasrANi prathamAyAm // 44 // bhavaneSa ca // 45 // .. . . . . . vyantarANAM ca // 46 // parA palyopamam // 47 // jyotiSkANAmadhikam // 48 // grahANAmekam // 4 // nakSatrANAmardham / / 5 / / tArakANAM caturbhAgaH // 51 // . . jaghanyA tvaSTabhAgaH / / 52 / / caturbhAgaH zeSANAm // 53 / / .. . paMcamo'dhyAyaH . . . ajIvakAyA dharmAdharmAkAzapudgalAH // 1 // dravyANi jIvAzca / / 2 / / nityAvasthitAnyarUpANi / / 3 / / rUpiNaH pudgalAH // 4 // AkAzAdekadravyANi // 5 // niSkriyANi ca // 6 // asaGakhyeyAH pradezA dharmAdharmayoH / / 7 / / jIvasya ca // 8 // AkAzasyAnantAH // 9 // saMkhyeyAsaMkhyeyAzca pudgalAnAm // 10 //
Page #372
--------------------------------------------------------------------------
________________ 362 tattvArtha-sUtra nANoH // 11 // lokAkAze'vagAhaH // 12 // dharmAdharmayoH kRtsne / / 13 / / ekapradezAdiSu bhAjyaH pudgalAnAm / / 14 // asaGkhye yabhAgAdiSu jovAnAm / / 15 / / pradezasaMhAravisargAbhyAM pradIpavat / / 16 / / gatisthityupagraho dharmAdharmayorupakAraH / / 17 / / AkAzasyAvagAhaH // 18 // zarIravAGamanaH prANApAnAH pudgalAnAm ||19|| sukhaduHkhajIvitamaraNopagrahAzca / / 20 / / parasparopagraho jIvAnAm / / 21 / / vartanA pariNAmaH kriyA paratvAparatve ca kAlasya / / 22 / / sparzarasagandhavarNavantaH pudgalA: // 23 // zabdavandhasokSamyasthaulyasaMsthAnabhedatamazchAyA''tapodyotavantazca // 24 // aNavaH skandhAzca // 25 // saMghAtabhedebhya utpadyante / / 26 / / bhedAdaNuH // 27 // bhedasaMghAtAbhyAM cAkSuSAH // 28 // utpAdavyayadhrauvyayukta sat / / 26 / / tadbhAvAvyayaM nityam / / 30 / / apitAnarpitasiddhaH // 31 // snigdharUkSatvAdvandhaH / / 3 / / na jaghanya guNAnAm // 33 // guNasAmye sadRzAnAm / / 34 //
Page #373
--------------------------------------------------------------------------
Page #374
--------------------------------------------------------------------------
________________ tattvArtha-sUtra tatpradoSanihnavamAtsaryAntarAyAsAdanopaghAtA jJAnadarzanAvaraNayoH // 11 // duHkhazokatApAkrandanavadhaparidevanAnyAtmaparobhayasthAnyasadyasya // 12 // bhUtavratyanukampA dAnaM sarAgasaMyamAdiyogaH zAntiH zaucamiti / sadyasya // 13 // kevalizrutasaGghadharmadevAvarNavAdo darzanamohasya // 14 // . kaSAyodayAttIvAtmapariNAmazcAritramohasya // 15 // vahArambhaparigrahatva ca nArakasyAyuSaH // 16 // .. mAyA tairyagyonasya / / 17 / / alpArambhaparigrahatvaM svabhAvamArdavArjavaM ca mAnuSasya // 18 // niHzIlavatatvaM ca sarveSAm // 16 // sarAgasaMyamasaMyamAsaMyamAkAmanirjarAvAlatapAMsi devasya // 20 // yogavakratA visaMvAdanaM cAzubhasya nAmnaH // 21 // viparItaM zubhasya // 22 // darzanavizuddhivinayasaMpannatAzIlavateSvanaticAro'bhIkSNaM jJAnopayogasaMvegau zaktitastyAgatapasI saGghasAdhusamAdhivaiyAvRtyakaraNamahadAcAryavahuzrutapravacanabhaktirAvazyakAparihANirgiprabhAvanA pravacanavatsalatvamiti tIrthakRttvasya // 23 / / parAtmanindAprazaMse sadasadguNAcchAdanodbhAvane ca nIcaigargotrasya // 24 // tadviparyayo nIcaiva tyanutseko cottarasya // 25 // vighnakaraNamantarAyasya / / 26 / /
Page #375
--------------------------------------------------------------------------
Page #376
--------------------------------------------------------------------------
________________ tattvArtha-sUtra maMtrabhedAH // 21 // stenaprayogatadAhRtAdAnaviruddharAjyAtikramahInAdhikamAnonmAnapratirUpakavyavahArA: / / 22 / / paravivAhakaraNetvaraparigRhItAparigRhItAgamanAnaGgakrIDa tIvakAmAbhinivezA: / / 23 / / kSetravAstuhiraNyasuvarNadhanadhAnyadAsIdAsakupyapramANAtikramAH // 24 // adhistiryagvyatikramakSetravRddhismRtyantardhAnAni // 25 // AnayanapreSyaprayogazabdarUpAnupAtapudagalakSepAH // 26 // kandarpakautkucyamaukharyAsamIkSyAdhikaraNopabhogAdhikatvAni / / 27 / / ... yogaduSpraNidhAnAnAdarasmRtyanupasthApanAni // 28 // apratyavekSitApramAjitotsargAdAnanikSepasaMstAropakramaNAnAdarasmRtyanupasthApanAni // 26 // sacittasaMvaddhasaMmizrAbhiSavaduSpakvAhArA: / / 30 / / sacittanikSepapighAnaparavyapadezamAtsaryakAlAtikramAH // 31 // jIvitamaraNAzaMsAmitrAnurAgasukhAnuvandhanidAnakaraNAni // 32 // anugrahArtha svasyAtisargo dAnam / / 33 / / vidhidravyadAtRpAtravizeSAt tadvizeSaH // 34 // aSTamo'dhyAyaH mithyAdarzanAviratipramAdakaSAyayogA bandhahetavaH // 1 // sakaSAyatvAjjIvaH karmaNo yogyAnpudgalAnAdatte // 2 // savandhaH // 3 // prakRtisthityanubhAvapradezAstadvidhayaH // 4 // Adyo jJAnadarzanAvaraNavedanIyamohanIyAyuSkanAmagotrAntarAyAH // 5 //
Page #377
--------------------------------------------------------------------------
________________ tattvArtha-sUtra paJcanavadvayaSTAviMzaticaturdvicatvAriMzadvipaJcabhedA yathAkramam / / 6 / / matyAdInAm // 7 // cakSuracakSuravadhikevalAnAM nidrA-nidrAnidrApracalA-pracalApracalA. styAnagaddhivedanIyAni ca ||8 sadasadvedya // 6 - darzanacAritramohanIyakaSAyanokaSAyavedanIyAkhyAstridviSoDazana-. vabhedAH samyaktvamithyAtvatadubhayAni kaSAyanokaSAyAvanantAnuvandhyapratyAkhyAnapratyAkhyAnAvaraNa saMjvalanavikalpAzcaikazaH krodhamAnamAyAlomA hAsyaratyaratizokabhayajugupsAstrInapuMsaka vedA: // 10 // nArakatairyagyonamAnuSadaivAni // 11. . gatijAtizarIrAGgopAGganirmANavandhanasaGghAta saMsthAnasaMhana nasparzarasagandhavarNAnupUrvyagurulaghUpaghAtaparAghAtAtapodyotoccha. vAsavihAyogatayaH pratyekazarIratrasasubhagasusvarazubhasUkSmaparyApta sthirAdeyayazAMsi setarANitIrthakRttvaM ca // 12 // . . . .... uccairnIcaizca // 13 // . ...... .... .... dAnAdInAm // 14 // AditastisRNAmanta rAyasya ca trizatsAgaropamakoTIkoTayaH .. parA sthitiH // 15 // saptatirmohanIyasya ||16|| nAmagotrayoviMzatiH // 17 // .. trayastrizatsAgaropamANyAyuSkasya // 18 // aparA dvAdazamuhUrtA vedanIyasya // 16 // nAmagotrayoraSTau // 20 // .
Page #378
--------------------------------------------------------------------------
________________ 368 zeSANAmantarmuhUrtam ||21|| vipAko'nubhAvaH ||22|| sa yathAnAma ||23|| tatazca nirjarA ||24|| tattvArya-sUtra nAmapratyayAH sarvato yogavizeSAtsUkSmaikakSetrAvagADhasthitAH sarvAtmapradezeSvanantAnanta pradezAH ||25|| sadyasamyaktva hAsya rati puruSavedazubhAyurnAmagotrANi puNyam ||26|| navamo'dhyAyaH AsravanirodhaH saMvaraH ||1|| saguptisamitidharmAnuprekSAparISahajayacAritraH // 2 // tapasA nirjarA ca // 3 // samyagyoganigraho guptiH || 4 || IryAbhASaNAdAnanikSepotsargAH samitayaH ||5|| uttamaH kSamAmArdavArjava zauca satya saMyamatapastyAgAkiJcanyabrahmacaryANi dharmaH ||6|| anityAzaraNasaMsAraikatvAnyatvA zucitvAsravasaMvaranirjarAloka vodhidurlabhadharmasvAkhyAtatvAnucintanamanuprekSAH // 7 // mArgAcyavananirjarAthaM parisoDhavyAH parISahAH ||8|| kSutpipAsAzItoSNadaMzamazakanAgnyA ratistrIcaryAniSadyAzayyA krozavadhayAcanA'lAbharogatRNasparza mala satkArapuraskAraprajJA jJAnAdarzanAni // // sUkSmasaMparAyacchadmasthavItarAgayozcaturdaza ||10||
Page #379
--------------------------------------------------------------------------
________________ tattvArtha-sUtra 366 ekAdaza jine // 11 // vAdarasaMparAye sarve // 12 // jJAnAvaraNe prajJAjJAne // 13 // darzanamohAntarAyayoradarzanAlAbhau // 14 // cAritramohe nAgnyAratistrIniSadyAkrozayAcanAsatkArapuraskArAH // 15 // vedanIye zeSAH // 16 // ekAdayo bhAjyA yugapadaikonaviMzateH // 17 // sAmAyikacchedopasthApyaparihAravizuddhisUkSmasaMparAyayathAkhyAtAni cAritram // 18 // anazanAvamaudaryavRttiparisaMkhyAnarasaparityAgaviviktazayyAsanakAyaklezA vAhya tapaH // 16 // prAyazcittavinayavaiyAvRtyasvAdhyAyavyutsargadhyAnAnyuttaram / / 20 / / navacaturdazapaJcadvibhedaM yathAkrama prAga dhyAnAt // 21 // AlocanapratikramaNatadubhayavivekavyutsargatapazchedaparihAro pasthApanAni // 22 // jJAnadarzanacAritropacArA: // 23 // AcAryopAdhyAyatapasvizaikSakaglAnagaNakulasaGghasAdhusamanojJAnAm // 24 // vAcanApracchanAnuprekSAmnAyadharmopadezAH // 25 // vAhyAbhyantaropadhyoH // 26 // uttamasaMhananasyai kAgracintAnirodho dhyAnam // 27 // A muhUrtAt // 28 // ArtaraudradharmazuklAni // 26 // pare mokSahetU // 30 //
Page #380
--------------------------------------------------------------------------
________________ 370 tattvArtha-sUtra ArtamamanojJAnAM samprayoge tadviprayogAya smRttisamanvAhAraH // 31 // vedanAyAzca // 32 // viparItaM manojJAnAm // 33 // nidAnaM ca // 34 // tadaviratadezaviratapramattasaMyatAnAm // 3 // hiMsAnatasteyaviSayasaMrakSaNebhyo raudramaviratadezaviratayoH // 36 / / AjJA'pAyavipAkasaMsthAnavicayAya dharmamapramattasaMyatasya // 37 // .. upazAntakSINakaSAyayozca // 38 // zuklecAdya pUrva vidaH // 36 // pare kevalinaH // 40 // pRthaktvaikatvavitarkasUkSmakriyApratipAtivyuparatakriyAnivRttIni // 41 // tat tryekakAyayogAyogAnAm // 42 // ekAzraye savitarke pUrve // 43 // avicAraM dvitIyama // 44 // vitarkaH zrutam // 4 // vicAro'rthavyaJjanayogasaMkrAntiH // 46 / / samyagdRSTizrAvakaviratAnantaviyojakadarzanamohakSapakopazamakopazAntamohakSapakakSINamohajinAH kramazo' saGa khyeyaguNanirjarAH // 47 // pulAkavakuzakuzIlaninthasnAtakA nirgranthAH // 48 // saMyamazrutapratisevanAtIrthaliGgalezyopapAtasthAna vikalpataH sAdhyAH // 46 //
Page #381
--------------------------------------------------------------------------
________________ . 371 tattvArtha-sUtra dazamo'dhyAyaH mohakSayAjjJAnadarzanAvaraNAntarAyakSayAcca kevalama // 1 // bandhahetvabhAvanirjarAbhyAm // 2 // kRtsnakarmakSayo mokSaH // 3 // aupazamikAdi bhavyatvAbhAvAccAnyatra kevalasamyaktvajJAnadarzanasiddhatvebhyaH // 4 // tadanantaramUvaM gacchatyAlokAntAt // 5 // pUrvaprayogAdasaGgatvAd vandhacchedAt tathAgatipariNAmAcca __.. tadgatiH // 6 // - kSetrakAlagatiliGgatIrthacAritrapratyekabuddhabodhitajJAnAvagAhanA ntarasaMkhyAlpabahutvataH sAdhyAH // 7 // // tattvArtha sUtra samApta // ..
Page #382
--------------------------------------------------------------------------
________________ subhAsiya gAhAo namiUNa asura- sura- garula-bhuyaMga- parivaMdie / gayakile se arihe- siddhAyariya, uvajjhAya savvasAhUNaM siddhANaM vRddhANaM pAragayANaM paraMpAragayANaM / loaggamuvagayANaM, namo sayA savva - siddhANaM jo devANamavi devo, jaM devA paMjalI namasaMti / taM devaM devamahiyaM sirasA vande mahAvoraM ikko vi namukkAro, jiNavaravasahassa vaddhamANassa / saMsAra sAgarAo tArei, naraM va nAri vA siddhANaM namo kiccA, saMjayANaM ca bhAvao / santI santIkare loe patto gaimaNuttaraM deva-dANava- gaMdhavvA jakkha - rakkhassa kinnarA / vaMbhayAri namasaMti 'dukkaraM je karaMti taM / sAraM daMsaNanANaM, sAraM tava niyama -saMjama sIlaM / sAraM jiNavaradhammaM, sAraM saMlehaNA paMDiyamaraNaM / kallANa koDikAriNI duggai duha niTTavaNI | saMsAra jala tAriNI egaMta so hoi jIvadayA / 11911 // 2 // 11311 11811 11211 ||6|| 11011 11511
Page #383
--------------------------------------------------------------------------
_