________________
२६६
उत्तरायणं
पलिओ माउ तिण्णि उ उक्कोसेण तु साहिया । पुन्व कोडी पुहत्तेणं अन्तोमुहुत्तं जहन्निया ||१८६ ||
कार्यट्टिई थलयराणं अन्तरं तेसिमं भवे । कालमणन्तमुक्कोसं अन्तोमुहुत्तं जहन्नयं ॥ १८७॥
एएस वण्णओ चैव गन्धओ रसफासओ । संठाणादेसओ वावि विहाणाई सहस्ससो ||१८८ ||
चम्मे उ लोमपक्खी य तझ्या समुग्गपक्खिया । विययपक्खी य वोद्धव्वा पक्खिणो य चउव्विहा ||१८६||
लोगेगदेसे ते सव्वे न सव्वत्थ वियाहिया । इत्तो कालविभागं तु वुच्छं तेसि चउव्विहं ॥ १६० ।।
संतई पप्पऽणाईया अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ।।१६१|| पलिओवमस्स भागो असंखेज्जइमो भवे । आउट्टिई खहयराणं अन्तोमुहुत्तं जहन्निया ।।१६२ || असंखभागो पलियस्स उक्कोसेण उ साहिओ । पुव्वकोडीपुहत्तेणं अन्तोमुहुत्तं जहन्निया || १६३ || कायठिई खहयराणं अन्तरं तेसिमं भवे । कालं अणन्तमुक्कोसं अन्तोमुहुत्तं जहन्नयं ॥ १६४ ॥
एएसि वण्णओ चेव गन्धओ रसफासओ । संठाणादेसओ वावि विहाणाई सहस्ससो ॥१६५॥
मणुया दुविहभेया उ ते मे कित्तयओ सुण । संमुच्छिमाय मणुया गव्भवक्कन्तिया तहा ||१९६ ||