________________
३४
दसवेआलिय
तम्हा एवं वियाणित्ता दोसं दुग्गइवड्ढणं । आउकायसमारंभं जावज्जीवाए वज्जए ॥ ३२ ॥
जायतेयं न इच्छंति पावगं जलइत्तए । तिक्खमन्नयरं सत्यं सव्वओ वि दुरासयं ॥ ३३ ॥
पाईणं पडिणं वा वि उड्ढं अणुदिसामवि । अहे दाहिणओ वा वि दहे उत्तरओ विय ॥ ३४ ॥
भूयाणमेसमाघाओ हव्ववाहो न संसओ । तं पईवपयावट्टा संजया किंचि नारभे ॥ ३५ ॥
तम्हा एयं वियाणित्ता दोसं दुग्गड़वड्ढणं । तेउकायसमारंभं जावज्जीवाए वज्जए ॥ ३६ ॥
अनिलस्स समारंभं बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेय नेयं ताईहि सेवियं ॥ ३७ ॥
तालियंटेण पत्तेण
साहावियणेण वा ।
न ते वीइउमिच्छन्ति वीयावेऊण वा परं ॥ ३८ ॥
जंपि वत्थ व पायं वा कंवलं पायपु छणं । न ते वायमुईरंति, जयंपरिहरंति य ॥ ३८ ॥
तम्हा एवं वियाणित्ता दोसं दुग्गइवड्ढणं । वारकायसमारंभ जावज्जीवाए वज्जए ॥ ४० ॥
वणस्सइं न हिंसंति मणसा वयसा कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ ४१ ॥
वणस्स विहिंसंतो हिंसई उ तयस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ।। ४२ ।।