________________
३४४
सुहविवाग सुत्तं
चइया णयरी | मित्ते राया । संभूइविजए अणगारे पडिलाभिए जाव सिद्धे । निक्खेवो ।
इइ सुहविवागस्स छट्ठ' अज्झयणं सम्मत्तं ॥६॥
|
(७) सत्तमस्स उक्खेवओ । महापुरं णयरं । रत्तासोगे उज्जाणे । रत्तपाओ जक्खो । बले राया । सुभद्दा देवी | महावले कुमारे । रत्तवईपामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्रहणं । तित्थयरागमणं जाव पुव्वभवो | मणिपुरं णयरं । नागदत्ते गाहावई इंददत्ते - अणगारे पडिलाभिए जाव सिद्धे ।
इइ सुहविवागस्स सत्तमं अज्झयणं सम्मत्तं ॥७॥
(८) अट्ठमस्स उक्खेवओ | सुघोसं णयरं । देवरमणं उज्जाणं । वीरसेणो जक्खो | अज्झणो राया । रत्तवई देवी । भद्दनंदी कुमारे । सिरीदेवीपामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गहणं जाव पुव्वभवो | महाघोसे णयरे । धम्मघोसे गाहावई । धम्मसीहे अणगारे पडिला भए जाव सिद्धे । निवखेवो ।
इइ सुहविवागस्स अट्ठमं अज्झयणं सम्मत्तं ||८|
(६) नवमस्स उक्खेवओ । चंपा णयरी | पुण्णभद्दे उज्जाणे । पुण्णभद्दे जक्खे | दत्ते राया । रत्तवई देवी । महचंदे कुमारे । जुवराया | सिरीकंतापामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गणं । जाव पुव्वभवो । तिमिच्छा णयरी | जियसत्तू राया | धम्मवीरिए अणगारे पडिला भए जाव सिद्धे ।
इइ सुहविवागस्स नवमं अज्झयणं सम्मत्तं ॥६॥
(१०) जइ णं भंते ! दसमस्स उक्खेवओ । एवं खलु जंबू ! तेणं कालेण तेणं समएणं साएयं णामं णयरं होत्था | उत्तरकुरू उज्जाणे । पासामिओ जक्खो । मित्तनंदी राया । सिरीकंता देवी । वरदत्ते