________________
२६०
स्वाध्याय-सुधा
विसुद्धतराए, वितिमिरतराए जाणइ, पासइ। . खित्तओ णं उज्जुमई य जहन्नेणं अंगुलस्स असंखेज्जइभागं
उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीएउवरिमहेडिल्ले खुड्डगपयरे, . उड्ढं-जाव-जोइसस्स उवरिमतले, तिरियं-जाव-अंतोमणस्सखित्ते अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमिसु, तिसाए अकम्मभूमिसु छप्पन्नाए अंतरदीवगेसु
सन्निपंचिदियाणं पज्जत्तयाणं मणोगए भावे जाणइ, पासइ, तं चेव विउलमई अड्ढाइज्जेहिं अंगुलेहिं अब्भहियतरं विउलतरं,
विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ, पासइ । कालओ णं उज्जुमई
जहन्नेणं पलिओवमस्स असंखिज्जयभागं
अतीयमणागयं वा कालं जाणइ, पासइ, तं चेव विउलमई अन्भहियतरागं, विउलतरागं
विसुद्धतरागं वितिमिरतरागं जाणइ, पासइ.। . . भावओ णं उज्जुमई अणते भावे जाणइ, पासइ,
सव्वभावाणं अणंतभागं जाणइ, पासइ, तं चेव विउलमई अब्भहियतरागं विउलतरागं
विसुद्धतरागं वितिमिरतरागं जाणइ, पासइ। गाहा-मणपज्जवनाणं पुण, जणमणपरिचितिअत्थपागडणं ।
माणुसखित्तनिवद्धं, गुणपच्चइअं चरित्त वओ.।।१।। से तं मणपज्जवनाणं ।