________________
एगूणतीसइमं अज्झयणं
२११ सू० १२-पडिक्कमणेणं भन्ते ! जीवे कि जणयइ ? .पडिक्कमणेणं वयछिद्दाई पिहेइ । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असवलचरित्ते अटुसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ। .. सू० १३–काउस्सग्गेणं भन्ते ! जीवे कि जणयइ ?
काउस्सग्गेणं तीयपडुप्पन्नं पायच्छित्तं विसोहे।। विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभारो व्व भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ। सू०१४-पच्चक्खाणेणं भन्ते ! जीवे कि जणयइ ?
पच्चक्खाणेणं आसवदाराई निरुम्भइ । सू० १५-थवथुइमंगलेणं भन्ते ! जीवे कि जणयइ ?
थवथुइमंगलेणं नाणदंसणचरित्तवोहिलाभं जणयइ । नाणदंसणचरित्तबोहिलाभसंपन्ने य णं जीवे अन्तकिरियं कप्पविमाणोववत्तिगं आराहणं आराहेइ। सू० १६-कालपडिलेणयाए णं भन्ते ! जीवे किं जणयइ ?
कालपडिलेहणयाए णं नाणावरणिज्ज कम्म खवेइ । सू० १७–पायच्छित्तकरणेणं भन्ते ! जीवे कि जणयइ ? ...
पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ निरइयारे यावि भवइ । सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ आयारं च आयारफलं च आराहेइ । सू० १८-खमावणयाए णं भन्ते ! जीवे किं जणयइ ?
खमावणयाए णं पल्हायणभा जणयइ । पल्हायणभावमुवगए य सव्वपाणभूयजीवसत्तेसु मित्तीभावमुप्पाएइ। मित्तीभावमुवगए यावि जीवे भावविसोहि काऊण निभए भव।