________________
अट्ठावीसइमं अज्झयणं
सामाइयत्य पढमं छेओवट्ठावणं भवे वीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ ३२ ॥
अकसायं अहक्खायं छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं चारितं होइ
तवो य दुविहो वृत्तो वाहिरव्भन्तरो वाहिरो छव्विहो वृत्तो एवमभन्तरो
नाणेण जाणई भावे चरितेण निगिण्हाइ
दंसणेण
तवेण
खवेत्ता पुव्वकम्माई संजमेण सव्वदुक्ख पहीणट्ठा
पक्कमन्ति
२०७
आहियं ॥ ३३ ॥
तहा । तवो ॥ ३४ ॥
य
|
सद्दहे । परिसुज्झई ॥ ३५ ॥
य ।
तवेण महेसिणो ॥ ३६ ॥
—त्ति बेमि ॥