________________
२६२
स्वाध्याय-सुधा अहवा(१) चरमसमय-अजोगि-भवत्थकेवलनाणं च (२) अचरमसमय-अजोगि-भवत्थकेवलनाणं च । से त्तं अजोगिभवत्थकेवलनाणं ।
से त्तं भवत्थकेवलनाणं । सुत्तं २० से किं तं सिद्धकेवलनाणं ?
सिद्धकेवलनाणं दुविहं पण्णत्तं, तं जहा(१) अणंतरसिद्धकेवलनाणं च
(२) परंपरसिद्धकेवलनाणं च । सुत्तं २१ से किं तं अणंतरसिद्धकेवलनाणं?
अणंतरसिद्धकेवलनाणं पण्णरसविहं पण्णत्तं, तं जहा
१ तित्थसिद्धा २ अतित्थसिद्धा... ३ तित्थयरसिद्धा ४ अतित्थयरसिद्धा ५ सयंवुद्धसिद्धा ६ पत्तेयबुद्धसिद्धा ७ बुद्धवोहियसिद्धा ८ इथिलिंगसिद्धा ६ पुरिसलिंगसिद्धा १० नपुंसकलिंगसिद्धा ११ सलिंगसिद्धा १२ अन्नलिंगसिद्धा ... १३ गिहिलिंगसिद्धा १४ एग सिद्धा १५ अणेगसिद्धा.. से तं अणंतरसिद्ध-केवलनाणं ?