________________
३८
सत्तमज्झयणं
वक्कसुद्धि
दसवेआलिय
चउन्हं खलु भासाणं परिसंखाय पन्नवं । दोहं तु विणयं सिक्खे दो न भासेज्ज सव्वसो ॥ १ ॥
जा य सच्चा अवत्तव्वा सच्चामोसा य जा मुसा । जाय बुद्धेहिणाइन्ना न तं भासेज्ज पन्नवं ।। २ ।।
असच्चमोसं समुप्पेहमसंदिद्ध गिरं
सच्चं च अगवज्जमकक्कसं ।
भासेज्ज पन्नवं ॥ ३ ॥
एयं च अट्टमन्नं वा जं तु नामेइ सासयं । सभासं सच्चमो पि तं पि धीरो विवज्जए ॥ ४ ॥
वितहं पि तहामुत्ति जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेगं कि पुण जो मुसं वए ? ॥ ५ ॥
तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सई । अहं वा णं करिस्सामि एसो वा णं करिस्सई ॥ ६ ॥ एवमाई उजा भासा एसकालम्मि संकिया । संपयाईयमट्ठ वा तं पि धीरो विवज्जए || ७ ||
अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । जमट्ठ तु न जाणेज्जा एवमेयं ति नो वए ॥ ८ ॥ अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । जत्थ संका भवे तं तु एवमेयं ति नो वए ॥ ६ ॥
-