________________
१५१
अट्ठारसमं अज्झयणं
किनामे ? किंगोत्ते ? कस्सट्टाए व माहणे?। कह पडियरसी बुद्धे ? कहंविणीए त्ति वुच्चसि ? ॥ २१ ॥ संजओ नाम नामेणं तहा गोत्तेण गोयमे । गद्दभाली ममायरिया विज्जाचरणपारगा ।। २२।।
किरियं अकिरियं विणयं अन्नाणं च महामुणी! । एएहिं चउहि ठाणेहिं मेयन्ने किं पभासई ? ।। २३ ।। . इइ पाउकरे बुद्धे नायए परिनिव्वुडे । विज्जाचरणसंपन्ने सच्चे सच्चपरक्कमे ॥ २४ ।। पडन्ति नरए घोरे जे नरा पावकारिणो। दिव्वं च गई गच्छन्ति चरित्ता धम्ममारियं ।। २५ ॥ मायावुइयमेयं तु मुसाभासा निरत्थिया । संजममाणो वि अहं वसामि इरियामि य ॥ २६ ॥ सव्वे ते विइया मज्झं मिच्छादिट्टी अणारिया । विज्जमाणे परे लोए सम्म जाणामि अप्पगं ।। २७ ।।
अहमासी महापाणे जुइमं वरिससओवमे । :. जा सा पालो महापाली दिव्वा वरिससओवमा ॥२८॥
से चुए वम्भलोगाओ माणुस्सं भवमागए । - अप्पणो य परेसिं च आउं जाणे जहा तहा ।। २६ ।।
नाणारुइं च छन्दं च परिवज्जेज्ज संजए। . अणट्ठा जे य सव्वत्था इइ विज्जामणुसंचरे ॥ ३० ॥ पडिक्कमामि पसिणाणं परमन्तेहिं वा पुणो। : अहो उठ्ठिए अहोरायं इइ विज्जा तवं चरे ।। ३१ ॥