Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 17
________________ वेदपुराणस्मृतिशास्त्रपारदृश्वा पण्डितप्रकाण्डो यज्ञधर्मस्योपदेशं ददाति स्म / अथैकदा भूपप्रवरस्य "अदीनशत्रोः" सभायां लोहित्याचार्यस्य हरदत्तमरिणा सह शास्त्रार्थोऽभूत् / लोहित्याचार्यस्य हिंसाविषयकं मतं खण्डितं तेन सूरिणा स्वबुद्धिप्रभावेण / छात्रसहस्रपरिवृतं तं जित्वा दीक्षया दीक्षयन् अनेकान् शिष्यान् महाराष्ट्रप्रान्ते स्वधर्मप्रचारार्थं च स पाहिणोत् / एवमतीते काले च मोक्षपदवीमवाप / वि० पू० 626 तः] ३-समुद्रसूरिः [वि. पू. 554 प० श्रीसमुद्रपरिः काव्यकलाकोविदः परमसौभाग्यवान् भव्यसहस्रपत्रप्रकाशकः द्वादशांगमर्मज्ञः समागतः / तच्छिष्यो जिननिगमनिगदितयमनियमतत्परो विदेशी मुनिः। स चैकदा पश्चशत 500 संख्याकैः शिष्यैः परिवृतः उज्जयिनीमगच्छत् / तत्र च राजानं जयसेनं केशिकुमारं राजकुमारमनंगसुन्दरीं राज्ञी च पार्श्वप्रभुदर्शितशिक्षोपदेशेन चातुर्यामतत्त्वं सम्बोध्य जिनधर्मदीक्षादीक्षितामकारयत् / एवं सोऽपि मोक्षमार्गमनुससार / वि० पू० 554 तः ] ४-केशिश्रमणाचार्य [वि० पू० 470 50 4 केशिश्रमणसूरिः परमयशोभाजनं विविधविद्याविद्योतितः परमोपकारनिरतो जिनशासनोन्नतिकर्ता तपःकर्मसंलग्नो बालब्रह्मचारी बभूव / तदा हिंसाधर्मस्य यज्ञादौ पशुविशसनरूपस्य प्राबल्यमासीत् / तत्तद्देशीयाः सर्वेऽपि राजानो वेदमार्गानुसारिणो यज्ञधर्मसमर्थकाश्चासन् / पशुप्रधानैर्यज्ञैः सर्वत्र मेदिनीरुधिरप्रवाहपरिपूर्णा नदीवादृश्यत / अस्मिन् संघर्षसमये बहुसंख्याकाः साधवोऽहिंसाधर्मस्योपदेशकाः सर्वत्र धर्मप्रचाराय पर्यटनमकाः / अथ स्वकीयप्रकृष्टज्ञानवलात् श्रीकेशिश्रमणसूरिणा प्रदेशिप्रभृतयोऽनेके महीपालाः प्रबोधिताः जिनमतानुयायिनोऽभवन् / तत्रापरोऽपि केशिश्रमणसरिरभूद् यो गौतमस्वामिना सह शास्त्रचर्चा विधाय पञ्चमहाव्रतधर्म श्रीवीरकथितमङ्गीकृत्य मुक्तिमलभत / अस्मिन्नेव समये चरमतीर्थंकरस्य भगवतो महावीरस्य, बौद्धधर्मप्रवर्तकस्य दयाधर्मनिरतस्य बुद्धस्य च जन्मासीत् / श्रीकेशिश्रमणसूरिरपि मोक्षपथप्रवासी जातः।। वि० पू० 470 तः] ५–श्रीस्वयंप्रभसूरिः [वि. पू० 418 प. स्वयंप्रभसूरिविद्याधरकुलसमुद्रवः जिनशासनप्रचारकोऽतिभाग्यवान् व्याख्यानविचक्षणस्तपस्तेजोराशिः सञ्जातः / सकलशिष्यगणयुतः स पूर्वदेशे विहरन् व्यचिन्तयद् यदस्मिन् देशे बहवः माधवोधर्मप्रचारकाः सन्त्यतोऽन्यत्र गन्तव्यम्" इति पञ्चशत 500 संख्यकान् शिष्यानादाय स शत्रुञ्जयं प्रति प्रतस्थे / विधाय च शत्रुञ्जययात्रामय्दाचलं प्रत्यागतस्तत्राहिंसातच्वं सर्वान् बोधयामास / एवं प्रयाते च काले श्रीमालनगरनिवासिनो गृहस्था दर्शनाय तत्र समागच्छन् / मरीश्वरस्य च प्रभावोपेतं व्याख्यानमाकर्ण्य ते प्रार्थयान्ति स्म प्रभो ! भवानागमनेन श्रीमालपत्तनमप्यलंकरोतु,

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150