Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 5] प्यत्र संपूर्ण भवते सहयोगं दास्यामीति दृढमत्र विश्वसितु भवान् / “श्रेयांसि बहुविघ्नानि" स एष सार्वजनिको नियमः / तथापि खलुत्न निश्चितार्थाद्विरमन्ति धीरा" इति विचार्य भवता सत्वरमेव तदर्थ प्रयतितव्यमिति / अन्यथा छिद्रे ष्वना बहुलीभवन्तीति निश्चितम् / अथ श्रीककसूरिरनुदिनं धर्मप्रचारमेव लक्षीकृत्य मासकल्पं तत्र स्थिति।विधाय लक्ष्मणावतीमियाय / तत्र जिनधर्मोपासको धर्मपालो नाम राजा न्यवात्सीत्। तदीयादरवशीकृतचेता असौ चतुर्मासावस्थानेन द्विगुणितां धर्मभावनां भावुकानां सम्पाद्य वैशालीराजगृहादिषु प्रामनगरेषु विहरन् पाटलीपुत्रमगच्छत् / ततः सम्मेतशिखरतीर्थयात्रा विधाय कलिङ्गदेशमाययो / कलिङ्गपत्तने चतुर्मासं कृत्वा महाराष्ट्रप्रान्ते वैदिकधर्मप्रचारकस्य कुमारिलभट्टस्यागमनं ज्ञात्वा तत्र जगाम / कस्मिंश्चित् पत्तने कुमारिलभट्टेन सहाचार्यवर्यस्य शास्त्रार्था निश्चितः / उभयोरेव परस्परजयैषिणोर्मध्ये तुल्यबलत्वात्संदिग्धमानसा विजयलक्ष्मीः कुत्रापि निर्भरं पदं न चकार / स्वस्वसिद्धान्तप्रतिपादनमुभाभ्यां साटोपं सयुक्तिकं कृतम् / तथापि हिंसाकर्मणि जनानामनास्थायाः प्राकृतिकत्वात्सभ्यैः स एवाहिंसा धर्मो विशेषतोऽनुमोदितः। तन्मूलाश्च सूरीश्वरस्य जिनागमसिद्धान्तप्रतिष्ठा सर्वमान्या बभूव / ततः सूरिविदर्भलाटादिषु विहरन् सौपारपत्तने चातुर्मासिकी स्थितिं चक्रे / सर्वजनमनोरम स्वशास्त्र सिद्धान्तप्रतिपादकमलौकिकं व्याख्यानं श्रुत्वा को नाम मुदं नोपेयादत्र / विहरणक्रमेण सौराष्ट्रदेशे शत्रुबजयतीर्थयात्रां विधाय कन्चित् कालं तत्रैव न्यवात्सीद् विश्रमितुमसौ। अस्मिन्नेव विश्रान्तिकाले कच्छमरुधरदेशस्थौ संघी यात्रार्थमाजग्मतुम्तत्र / ती च स्वस्वप्रान्तमागमनेनालंतुकमाचार्य न्यवेदयताम् / सूरिरपि किं विधेयमिति संदिहानो विचारयामास / तस्यामेव निशायां देवी सच्चायिका सूरदर्शनार्थमागताऽभूत् / तदीयामुक्तिमनुमान्य स कच्छदेशाभिमुखं विहारमकरोत / तत्र सर्वत्र विहरतोऽस्य चतुर्मासो भद्रेश्वरपत्तने निश्चितः / चतुर्मासानन्तरमत्र श्रेष्ठिगोत्रोद्भवो लोढाशाहात्मजो मासद्वयात्प्राक् कृतोद्वाहां भार्या त्यक्तवाऽष्टादशभिर्मुमुक्षुभिः सह दीक्षितो बभूव / ततः सिन्धपचालकुर्वादिषु प्रान्तेषु धार्मिकी लोकभावनामुद्दीपयन् हस्तिनापुरे चतुर्मासावस्थितिमङ्गीचकार / तत्र तात्विकदार्शनिकैतिहासिकादिषु विविधविषयेषु क्रमेण व्याख्यानदानेन भावुकान् सन्तोषयामास / . . A-शाङ्करमतप्रचारको वैदिकशिरोमणिः श्रीशङ्कराचार्यो भगवान् वैदिकधर्मप्रचाराय तस्मिन् काले मथुरामलंचकार / एतत्परम्परया विदित्वा श्रीकक्कसूरिरपि स्वधर्मरक्षणार्थ तत्रैव विहारक्रमेणाजगाम / मिलितो चोभावाचार्यो / सानन्दं सबहुमानं सामयिकी परिस्थिति जनानां समीक्ष्य स्वस्वसिद्धान्तालोचनं कृतम् / भगवता शंकराचार्येण तदा अग्निहोत्रं गवालम्भं संन्यासं पलपैतृकम् / देवराच्च सुतोत्पत्तिः कलौ पश्च विवर्जयेत् // इति सिद्धान्तितम् / महतां हि प्रादुर्भावो जगत्यस्मिन् जनानां जीवनरहस्यपथदर्शनाय न तु मिथो विरोधप्रदर्शनेन वैरानुबन्धाय भवति / लेखक:-ब्राह्मणधर्मप्रचारकस्य भगवतः श्रीशंकरावतारस्य श्रीशंकराचार्यस्य प्रादुर्भावो मलबारप्रान्ते कालटीग्रामे, युधिष्ठिरशके 2631 तमे इति शंकरदिग्विजये सुस्पष्टमेतदवगम्यते / अन्यान्यपि बहूनि प्रमाणान्यत्रोपलभ्यन्ते / दिग्विजये सिद्धान्तिते तु न पराजयगन्धोऽपि / श्रीमज्जगद्ग - रुरिति भगवत उत्तमपदस्यापि व्यवहारो दूरापास्त एव स्यात् / अतोऽत्र सूक्ष्मेक्षिकया सुधीभिरेव तत्वनिर्णयो विधेयः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8573db50e9e61cd08bf82b264a917bbb2300ff20f8fb8d838b34bb3e779f15d4.jpg)
Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150