Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 145
________________ / 130 ] चेता राजा राज्ये सर्वत्राहिंसाधर्ममुद्घोषयामास / हो साक्षेपं वचोऽपीदशमेव शोभते यत्र परिणामो निधर्मप्रचार एव स्यात् / आचार्यदेवगुप्तसूरेवीणावादनम् / चन्द्रावतीनगरवास्तव्यः प्राप्पटवंशीयो वीरजगदेवः श्रीककसूरेः सकाशं दीक्षामाहीत् / अल्पेनैव समयेन सर्वाणि शास्त्राण्यधीत्य सर्वगुणोपपन्नोऽसौ देवगुप्तसूरीतिनाम्ना सूरिपदे प्रतिष्ठापितोऽभूत् / गच्छीयकार्यभारः सर्वस्वधीनः, तथाप्यसौ जिनभक्तिपरायणो भक्त्यावशेन वीणया देजिनवमुपवीणयन् समयमतिबाहयति स्म। वीणापादनमिदं चारित्रवृत्तिविघातकमिति मन्यमानः श्रीसंघस्तं सादरमभ्यर्थयामास प्राचार्यवर्य ! वीणावादनमिदं साधुवृत्तिविघातक शिष्यानानुबन्धि ततश्च स्वेच्छाचारप्रवृत्तिः साधूनामपि भवेत् / तदनुसरणशीला भावुका भवेयुः / येन धर्मतन्त्रमिदं सर्वथा स्वेच्छाचारपूर्ण धर्माचरणप्रतिकूलं स्यात्तदेतन्मा भूदिति भवानेव विचारपतु | एषमुक्तोऽप्यसो नात्याक्षीद् वीणावादनम् / मदोद्धतो गजोऽकुशमिव नाजीगणसूरिः भीसंघाभ्यर्थनाम् / भीसंघाच विमनस्को बभूव / ततो व्यतोते कियति काले शासनगौरवरक्षणाभिलाषुकः स्वप्रवृत्ति धर्मप्रतिकूलामपि पाचनजन्मसंस्कारमूलामप्रतिकार्या मन्यमानः सविनयं श्रीसंघसमक्षमवोचत् मायाः! अहं नात्मवश: किन्तु षशगः पूर्वकर्मणाम् / जानन्नपि जिनादेशं धयं यद्व्यसने रतः // गौरवं रक्षितं वः स्याद्धर्मस्यात्र मुहुर्मुहुः / जिनमक्तिरते चित्ते नास्त्यपेक्षा गुरोः पदे // पषमस्य ममस्वरहितं शासनसमुन्नतिसूचकं वचनमाकार्य न किंचिचेऽवादिषुः / मन्ते च स्वयमेव संघसमक्ष गुणभद्रमुनि स्वपदे प्रतिष्ठाप्य सिद्धाचलमभिप्रतस्थे / पवित्रतीर्थसेवनेन स ायुषः शेषमत्यवाहयत् / अयं भिम्नमालशास्त्रीय प्राचार्यः / पट्टावल्यामियं घटना वैक्रमे 995 तमेऽब्दे समजनीति समुल्लेखो रश्यते / ___ भाचार्यः श्रीककसूरियंदा हमरेलपुरमेश्य जिनधर्मप्रचारमकार्षीत्तदा केचन विरोधिनो द्वेषोपरक्तमानसाः कचनमन्त्रशक्तिकुशलं मुनिमन्यतो देशादाहूय भौतिकैश्चमत्कोरैर्जनान् जिनधर्मानुरागिणः स्वपक्षे समाचकषुः राजा हमीररावोऽपि भ्रमभ्रान्तहृदयः स्वधर्म दूरीकृत्य तत्पक्षीयो बभूव / दुःखितान्तःकरणैः कैश्विजिनमति परापणैः सूरिनिवेदितः / स च गुणसुन्दरं नाम मन्त्रशक्तिप्रभावरजितसकललोकमानसं शिष्यं रामः समी प्राहिणोत् / मुनिस्तु गुरुणाऽदिष्टो राजसभां गत्वा राजानं प्रतिबोधयामास-राजम् ! भवान् परम्पराते जिनधर्मोपासकः / आत्मकल्याण प्राप्तये स एव धर्मः परीक्ष्यमाणः सर्वधर्मोत्कृष्टः कथमप निरपेक्ष भवतात्यज्यते। भौतिकचमत्कारदर्शनेन न खत्वात्मकल्याणमासादयितुं शक्यते केनापि / तत्र तु बुद्धामोह एव फळम् / तथापि भवतस्तत्रैवाभिरुचिस्तदा जिनधर्मेऽपि तादृशचमत्कारबहुलानि शास्त्राणि / द्रष्टुमभिलषति भवान् वर्षि क्रमश उभयोरपि प्रयोगान् पश्यतु / राज्ञा चः तदीयं वचः सहर्ष स्वीकृतम् / उपस्थिता उभयपक्षीया जनाः / पारब्धाः प्रयोगाः क्रमेणोमयोः / प्रतिपक्षीयेण कथंचित् प्रथमो दिवसोऽतिवाहितः / तदनु रात्रावेष पलायित: सः / प्राचार्यः श्रीककसूरिः शिष्यप्रभावसन्तुष्टहदयः स्वधर्मप्रचारार्थ तत्रैव चतुर्मासमङ्गोचकार / वि. सं. 1128 तः] 50 प्राचार्यः श्रीसिद्धसूरिः / (एकादशः)[वि० सं० 1174 प ... श्रीमदाचार्यवर्यः श्रीदेवगुप्तसूरीश्वरपदं परमश्रद्धयो विविधागमममझो विविधकलाकलापी महातपस्वी शानदर्शनचारित्रचित्रीकृतनिखिलननमनोमोदकोऽसारसंसारार्णवनिममममहृदयोद्वारक: भीमान् सिखसूरिरलंच.

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150