Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ अपशगच्छनाम्ना, कनकप्रभसूरीश्वरस्य चकोरण्टक-गच्छनाम्ना प्रसिद्धा। प्रथमावामाचार्गणां नामपरम्परा श्रीरत्नप्रभसूरि:-श्रीयक्षदेवसूरि:-श्रीकक्कसूरिः-श्रीदेवगुप्तसूरिः-श्रीसिद्धसूरि:-एवं क्रमशः प्रचलिताऽभूत् किन्तु सा पञ्चत्रिंशत्तमं पट्टधरं व्याप्यैव, तदनु देव्याः सच्चायिकाया आदेशेन प्रथमं नामद्वषं ज्ञानकोश एष श्रीसंघेन स्य पितम् / कोरण्टकगच्छस्प नामपरम्परा-श्रीकनकप्रभसूरिः-भीसोमप्रभसूरि:-श्रीनन्नप्रभसूरि:श्रीककसूरिः-श्रीसर्वदेवसूरिः-एवं क्रमेण प्रचलिता / तथापि स्वमिवान्तानुसरणं धर्मप्रचारबकमस्येने सब रामायः संरक्षितमासीत् // अयं निजा परो वेति गणना लघुचेतसाम् / उदारचरितानां तु वसुधैव कुटुम्बकम् // लेखकस्याभ्यर्थना। शान्ता-स्वपंकमपरागतमामपास्य श्रीशारदा-दुपयोऽमृतसंपिपासुः / श्रीराम्पमूर्विधरदेवमहं जयन्तं सर्वाविशापिरमरूपम नमामि // 1 // माता पार्वती देवी, मोतिरामः सुधीः पिया। गौरीनाथस्तयोः पनुषस्येयं सरला कतिः // 2 // सूरीश्वरपदे भन्ये श्रीसंघेन समारतः।। ज्ञानसुन्दरमामाऽत्र मुनिर्विजयता सदा // 3 // अनुवादेऽहमाविष्टः मुधिया तेन सूरिणा। . मवा व लिखितः सोऽयमितिहासो यथामति // 4 // विदुषां परमो धर्मो गुणानां महणं मुदा / बलानां परमो धर्मो गुणानां गईणं सदा // 5 // ॐ शान्तिः शान्तिः शान्तिः / शुभं भवतु / * समाप्तोऽयं प्रन्थः //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f8782891c549632030775ce5f7f1811c13033824b9f809cefca7acd5005faee6.jpg)
Page Navigation
1 ... 147 148 149 150