Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 132 ] अंधपतित्वे शत्रुजययात्रार्थ महान्तं संघ निष्कास्य प्रयाणमकार्षीत् / मङ्गलमये दिने च समशस्वत्र गत्वा तीर्थदर्शनस्पर्शनपूजनध्वजारोपणादीनि सत्कर्माण्यन्वतिष्ठत / संघस्था अपि भावुका यात्राजनितपुण्यलाभेनात्मानं धन्य मेनिरे। . अथ कदाचिन्निवर्तितनित्यक्रियाकलापं सूरीश्वरमुपेस्य श्रद्धाभक्तिसमन्वितो ठाखणशाहः सप्रश्रयं माखजलिबन्धं विज्ञापयामास भगवन् ! भवत इदानी वृद्धावस्था वर्ततेऽतः कमपि समुचितमाचार्यगुणगणनीबकीर्ति गांभीयमूर्ति मुनिमाचार्यपदे स्थापयितुमर्हति भवान् / चिरं विचार्य तदीयं वचोऽनुमान्य सूरीश्वरो लाखणशाहेनानुष्ठिते सूरिपदमहोत्सवे मुनिमिन्द्रहंस सिद्धसूरिनाम्ना प्रख्याप्य स्वपदे स्थापयामास श्रीसंघानु. मस्या सर्वमङ्गलकारके मुहू। पूर्वाचार्यपरम्परामनुसृत्याचार्यः श्रीसिद्धसूरीश्वरः क्रमेण धर्मप्रचारमुरिस्य विहरन् पाटणनगरमात्मना भूषयामास / सर्वे च संघस्थास्तस्य भावभव्य स्वागतं व्यदधुः। तदानीन्तने काले परमसमृद्धिमत्युपकेशपुरे कराल. कलिकालसाम्राज्येन मियः कुटुम्बक्लेशेन पीब्यमाना यत्र तत्र बुद्धिमन्तः प्रात्महितनिरता निवासार्थ निर्जग्मुः / तत्रत्यः सुचन्तिगोत्रीयः कदी श्रेष्ठी निवासार्थ पाटणनगरमभ्युपेतः स्वजातीयैर्दत्तावलम्बनः सहयोगमवाप्य राज्ञा सिद्धराजेनानुमतः स्वव्यापारकार्यमारभत / व्यापरे च प्रभूतमाससाद द्रव्यम् / तेनैकदा सूरेयाख्याने जिनालयनिर्माणमाहात्म्यमाणितम् / यथा___काउंपि जिंणायणेहिं मंडियं सयल मेइणीवट्ट / दाणाइचउक्केणवि सुट्टोवि गच्छिञ्ज अच्चुअयंण परउगोयमगिहित्ति। ___ अर्थात्-भगवतो जिनेश्वरस्य मंदिरैरुपशोभितां पृथ्वीं विधाय दयादानसत्याहिंसादिरूपं धर्म संसेव्य / श्रावको द्वादशं देवलोकमवाप्नोति / एकेनापि मन्दिरनिर्माणेन भाव कस्य दर्शनपदमाराधितं भवतीति / श्रावककुले प्राप्य दुर्लभं मानुषं जन्म नूतन जिनालयनिर्माणम्, श्रीमद्भगवतीसूत्रवाचनामहोत्सवानुष्ठानम् , सूरीश्वरपदमहोत्सवः, स्वामिवात्सल्यम् , पूजाप्रभावनादिकम् , इत्येतानि पुण्य जनकानि कर्माण्यविरतमनुतिष्ठेत् श्रेयस्कामः / मन्दिरनिमार्णेन निर्मापकस्य केवलं न धर्मलाभोऽपि तु भावुकानां दर्शनस्पर्शनपूजादिभिरपि पुण्यप्राप्तिः / सम्राट् संप्रतिदृश्यतामुदाहरणम् / अथ कियन्ति शतकान्यतीतानि तस्य / तथापि देवमन्दिरनिर्माणजन्यं यशस्तस्य समुज्ज भतेऽद्यापि / सूरीश्वरस्येतद् व्याख्यानं श्रुत्वाऽभिनवजिनालयनिर्माणार्थमनुज्ञां प्राप्याचार्य वर्यस्य राज्ञः सिद्धरानस्य समीपमेत्य सोपहारं सविनयमगदीत् कदी श्रेष्ठी-राजन् ! नवीनस्य जिनालयस्य निर्माणाय भूमेरावश्यकता सा च भवतैव सौ कर्येण दातुं शक्यते। राजा च धर्मरुचिः सहर्षमाह श्रेष्ठिन् ! यथा ते रोचते तथैव गृहाण विना मूल्यं भूमिम् / नात्र संकोचो विधेयः / भूमिदानेनाहमपि पुण्यं किंचिल्लभे / अत्र काऽपेक्षा म उपहारस्य 1 श्रेष्ठिना चावोचि सरल प्रकृतिकः परमधार्मिको भवानिति जानामि नात्रोपहारापेक्षा चेत्यपि तथाप्ययं बलु शास्त्रीयः सिद्धान्त: अरिक्तपाणिं न पश्येद् राजानं देवतां गुरुम् / यतो रिक्तपाणिना मथा न भवान् द्रष्टव्य इति मत्वोपहृतं मयेति विनयरुचिरमस्व वचो निशम्य राना परं प्रीतिमुपागतो भूमि श्रेष्टिने ददौ सहर्षम् / शल्पिन: शिल्पकलाकुशलानादिदेश निमार्तुम् / कृतश्च कार्यारम्भः / संपूर्णे च रंगमण्डपे मन्दिरस्य श्रेष्टिनोऽभिलाषा किंचिस्पित्तलादिभिर्मिमितेन सुवर्णेनैव प्रतिमाविरचनस्याऽभूत्। तदर्य मर्मज्ञान पप्रच्छ। यत्राभिनवजिनालयस्तस्य समीपमेव भावहताशास्त्रीयानां भावकाणामपि जिनालयो विराजते स्म / तत्र तद्गच्छीय प्राचार्यः श्रीवीरसूरिविविधमन्त्रविद्याविचक्षणो न्यवारसीत्। विशानस्य सर्वांगसुन्दरस्य मन्दिरस्य
Page Navigation
1 ... 145 146 147 148 149 150