Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 117 ] साधारणप्रभावो जीवस्त्वयि स्थितः / फलितास्ते मनोरथाः / धर्मेऽधिकां प्रीतिमावहेति तामगादीत् / व्यतीते च काले सा मंगलमूर्वि कुमारमसून / तस्य पारसेति नाम चकार / जनाश्च धर्मकर्मणि द्रव्यमुपयुञ्जानं तमब्रुवन् भोः कुतस्तवेयान् द्रव्यलाभः / भगवतो गरुडस्यैषः प्रभाव इति प्रत्युत्तरं प्राप्य तदनु तं गरुडेत्युपनाम्नाऽह्वयन् / एवञ्च तद्वंशजा गरुडजातीया इति प्रसिद्धाः / एवमेवात्र ओसवालवंशे इंसा-मच्छा-कागेत्यादिका जातयः प्रादुर्बभूवुः / अथ पारसजन्मान्तरं केनचिन्निमिनेन राज्ञा सह वैमनस्यमजनि / ततः सत्यपुरं विहाय स्त्रीपुत्रसहितो नागपुरमसावर्द्धरात्र एवाभिप्रतस्थे / तद् ज्ञात्वा राज्ञा अश्वारूढाः प्रेषिता मध्ये च ते मिलित्वा राजसन्देशं श्रावयित्वा प्रतिनिवर्तयितुमयतन्त / तेन च तन्निषेधः कृतः / संजातकोधैस्तैन सह कलहायितम् / शस्त्रप्रहारभीषणं युद्धमभूत् / चत्वारस्ते भूमौ पतिताः प्राणांस्तत्यजुः / असौ सांवतः तीक्षणशस्त्रप्रहारच्छिन्नगात्रो देहमुदसृजत् / सतीभवितुमिच्छती सा शान्ता पुत्रस्नेहविह्वला वस्तुजातमेकीकृत्य फलवृद्धिनगर. मयासीत् / तत्र स्वजातीय रक्षिता न्यवात्सीत् / यत्र धर्मघोषसूरिणा पञ्चशतसंख्यकैः शिष्यैः सह चतुर्मासो विहितः / धर्ममयकजीवना शान्ता पुत्रमुपलालयन्ती धर्मध्यानमेवाङ्गीचकार / एकदा रात्री देवी पद्मावती पारसमर्धनिद्रितं विबोध्यावोचत् / पारस ! पूर्वस्यां दिशि करीरवृक्षस्य समीपे प्रकृत्या गोर्दुग्धं स्त्रवति तस्य तले श्रीपार्श्वनाथस्य श्यामवर्णा प्रतिमा विद्यते / यदा त्वं तत्र गत्वा द्रक्ष्यसि तदा तत्र पञ्चवर्णा पुष्पवृष्टि पतितामेव द्रक्ष्यसि / देवीवचः श्रुत्वा तामब्रवीत्। भगवति ! यदुक्तं सर्वमहं विद्यास्ये किन्तु मन्दिर निर्माणाथै धनं नास्ति / यत् किंचिद् वस्तु रात्री करीरवृक्षतले स्थापयित्त्वा प्रभाते तत्र गतस्तत्सर्वमेव सुवर्ण भविष्यति तत एव सर्व सम्पाद्यमित्युक्त्वा साऽन्तर्दधे / स च प्रातरुत्थाय स्वप्नवृत्त मात्रे कथयित्वा मांगलिकवायघोषेण तत्स्थानं गत्वा यावद् भूखननं करोति तावत्तथैव श्यामवर्णा ददर्श प्रभुप्रतिमाम् / नीत्वा च शुभे स्थानेऽस्थापयत् / प्रारब्धं मन्दिर निर्माणम् / समाप्ते तत्कार्वे सूरीश्वरपार्श्वमेत्य प्रतिष्ठायै निवेदयामास / तेनावोचि-भव्य ! प्राचार्यः श्रीमद्देवगुप्त सूरिरधुना नागपुरे विराजते तमत्राह्वय / तेन सहैव मिलित्वा प्रतिष्ठाकार्य करिष्यामीति वचः समाकर्ण्य नागपुरं गत्वा प्रार्थयामास फलवृद्धिमलंकर्तुम् / शुभे दिवसे सूरीश्वरस्तत्राजगाम / महता समारोहणानन्देन च विक्रमस्य 1181 तमे संवत्सरे माघशुक्लपूर्णिमायां प्रतिष्ठा विहिता। मन्दिररस्यावशिष्ट कार्य नागपुरीयः समापितं तद्नु वादिनो देवगुप्तसूरीश्वरस्य वरदहस्तेन प्रतिष्ठाकार्य संपन्नमभूत् / संप्रति फलोदी नगरे कश्चिदेतद्विषयको लेखो नास्त्येव तथापि निम्नलिखितः शिलालेखः समुपलब्धः / यथा-"संवत् 1221 मार्गसिर सुदि 6 श्रीफलवद्धिकायां देवाधिदेवश्रीपार्श्वनाथचैत्ये श्रीप्राग्वटवंशीय रोपिणि मं० दसादाभ्यो आत्मश्रेयार्थ श्रीचित्रकुटीयसिजफटसहितं चन्द्रको प्रदत्तः शुभम् भवतु"। "बाबू० पूर्ण० सं० जैन लेख० सं० प्रथमखण्ड शि० ले० न० 870" भूरा-जाति:-नारपुरस्थ शिवधर्माराधकः भूरसिंहनामा सेनाधिपतिर्घामान्तरं गच्छन् संमुखमेव समागतान् साधून विलोक्यापशकुनमनुमाय तानतर्जयत् तावदेव पश्चादागच्छन् परमानन्दसूरिदृष्टः / सूरिश्च सर्व विदित्वा श्रमणाचारजिनधर्मस्वरूपादिकमवर्णयत् / श्रुत्वा च जिनधर्मस्वरूपं विशेषतो ज्ञातुमभ्यर्थनामकरोत् / सूरिश्च विशदं तत्स्वरूपमस्मै श्रावयामास / असौ च सन्तुष्टमानसो जिनधर्माराधको बभूव / नारपुरनगरे श्रीपार्श्वनाथमन्दिरं निरमापयत् / तस्य सप्त पुत्राः परमादरेण जिनधर्मानुरागिणः स्वाभ्युदयमकाएः / एतदीय. वंशपरम्परा भूराजात्या प्रथिता बभूव / जम्बुनागमुनिचरितम् / . प्राचार्यस्य श्रीसिद्धसूरेः शिष्योऽलौकिकचमत्कारपूर्णविद्यापारगो ज्योतिःशास्त्र कोविदो बभूव /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c138aca90e68fb435d280cb3c889a98b1a9fb6eeb98f1fc5f3e99631187c35e3.jpg)
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150