Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 122 ] चिनियुक्तमासीत् / एवमत्र धर्मप्रचारमाधाय भिन्नमाल-सत्यपुर-शिवगढ-जावलीपुरादिषु धर्मजागृतिं कुर्वन् सूरिश्चन्द्रावती चतुर्मासावस्थित्याऽलंचकार / अत्र च सूरीश्वरोपदेशसमासादितधर्मसंस्काराः पंवार जातीयाः क्षत्रिया जिनदीक्षा प्रापुः / प्राग्वटवंशेऽन्तर्भाविता आचार्येण।। शाकम्भयो नगयों दुर्दैववशान्महामारी गेगः सहसोदभूत् / मन्त्रतन्त्रदेवागधनादिकान् बहूनप्युपायान् कृत्या ब्राह्मणा निष्फला बभूवुः / ततः श्रीसंघस्तच्छान्तये सूरीश्वरमानेतुं चन्द्रावतीमयुः / परोपकारमात्र. जीवनो निःस्पृहः सूरिस्तेषां वचनमादृत्य तत्राजगाम / एत्य चाष्टाह्निकामहोत्सवं, शान्तिस्नात्रपूजां च विधाय स्वयं चाष्टमिकं तपोऽनुष्ठाय जिनदेवमाराधयामास / येन त्वरितमेव रोगोपद्रवः शान्तिमगात् / असाधारणमा हिमानं तं विदित्वा ब्राह्मणा जिनधर्मानुयायिनो दीक्षिताः श्रीसंघेन मिलिताः परमानन्दमवापुः / धर्माचरणानुरक्तचेताः सुचन्तिगोत्रीयः फागुशाहो भगवतो महावीरस्य मन्दिरं ज्ञानध्यानोपयोगार्थ पौषधशालाच निरमापयत् / डिडगोत्रीयश्चार्जुनशाहो वैराग्यज्ञानसंवर्धनाय च श्रीभगवतीसूत्रवाचनामहोत्सवमकारयत् / एकदा स्थंडिलभूमिं गत्वा प्रतिनिवर्तमान सूरि चौहानजातीय आभडरावोऽन्ये चाश्वारोहा मृगयाये गच्छन्तो मार्गे मिलिताः / तदीयानुपमप्रभावप्रतिष्टब्धमृगयाभिलाषास्तेः किंकर्तव्यमूढा बभूवुः / सूरिश्च तानाकारवेषपरिधानादिना क्षत्रिया एवैते मत्वा हिंसाप्रवृत्तिं च तेषां दूरीकर्तुमहिंसाधर्मतत्वमुपदिदेश-निखिलप्राणिनां च प्राणा नितान्तं प्रियाः / तदर्थमेव ते सर्वथा चेष्टन्ते स्वस्वमार्गेण / उक्तव्चैतद् आचारांगसूत्रे यथा / सत्वे सुह सापा दुह पडिकूला अप्पिय वहा पिय जीविणो तम्हा णातिवाएज किंचणं / / ___अर्थात-सर्वेषां जीवनमभिमतम् / अनुकूलं सुखम् / दुःखञ्च प्रतिकूलम् / पूर्वकृतसुकृतपरिणामरूपो देहो यथा स्वकल्याणमेव साधयितुं प्रभवेत्तथैवाचरणीयम् / कृतं च भोक्तव्यं देवमनुष्य॑तिर्यग्जातीयैः सर्वैः / यतो युष्माभिः स्वात्मदृष्टान्तेनात्र व्यवह्रियताम् / तथैव वो ध्रुवं श्रेयः / एतदर्थ भगवती सर्वकल्याणप्रधाना केवलमहिंसैव सर्वाणि श्रेयांसि साधयितुमलम् / एवमाचार्यभाषितमात्मोन्नतिसाधनपरं सादरमाकण्यं ते विलज्जमानाः क्षमामयाचन्त / सूरिसमक्षं दृढप्रतिज्ञा चाहिंसाधर्मपालनाय कृता / स्वनगरं तमाचार्य नीत्वा जिनदीक्षां जगृहुः / ततः परमपि शतत्रयमिताः क्षत्रिया वासःक्षेपपूर्वकं दीक्षां प्रापिताः / सर्वे च धर्मव्याख्यानलाभेन कृतार्थतामगमन् / एवमसी धर्मप्रचारमात्रेण स्वकीयब्रह्मचर्यतपःप्रभावेण शासनकार्य साधयामास / . सूरीश्वरानुमत आभडरावश्चिन्तामणिपार्श्वनाथस्य मन्दिर निर्मापयति स्म / श्रीशत्रुञ्जययात्रायै संघ निष्कास्य प्रभूतपुण्यमाससाद / मन्दिरनिर्माणाय भूखननलब्धधनेनासी स्वश्रेयःसमाराधनतत्परः समाप्ते जिनालये सूरीश्वरविमल करकमलेन प्रतिष्ठामकारयत्। सत्संगतिः कथय किं न करोति पुंसामिति सत्यमेबोक्तम् / श्रोसवालवंशे तज्जातीया श्राभडसंज्ञया प्रथिता बभूवुः / एवं सर्वत्र विहरणकाले प्रबलतरोत्साहेन धर्माभ्युदयं कुर्वन् सूरीश्वरः सच्चायिकावचनानुसारेण मेदपाटप्रान्ते व्यहार्षीत् पञ्चशतपरिमितैःशिष्यैः सह भाषाटनगरे चित्रकूटे, उज्जयिन्यां चन्देरीनगरे च चतुर्मासाधिवासेन भावुकानां दीक्षाप्रदानमभिनवमन्दिरमूर्तीनां च प्रतिष्ठापनं जैनेतराणां जिनधर्माभिरुचिजननश्च संपाद्य मथुरानगरी विभूषयामास / तत्र कोरण्टकगच्छीयस्य सर्वदेवसरेः समागमेन विशेषतः कार्यसौकर्यमभूत् / जैनानां ब्राह्मणानाज मिथः काकोलुकीयम् / विप्रवर्याणां च जिनपंप्रदायो वेदनिन्दक इति दूषणं शास्त्रार्थेनैव परिहृतम् / मिथ्याग्रहमहाभिभूतमानसास्ते जिनधर्मतत्वं सूरीश्वरात् सम्यग् ज्ञात्वा दीक्षामापुः / - सूरीश्वरश्चैकदा सम्मेतशिखरादीनां द्वाविंशतिसंख्यकानां तीर्थानां सरलमधुरया वाचा वर्णनमाचष्ट, येन तीर्थयात्राभिरुचेर्बप्पनागगोत्रस्य नाहटाशास्त्रीयस्य श्रावकस्यासलस्य पूर्वप्रान्तीयतीर्थयात्रायै संघायोजनेच्छा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cd049daa40affed975d4ca03e67da100943ddc536bee94a36503fd61ecc32ea6.jpg)
Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150