Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 142
________________ [ 127 ] भवद्भिरुपहसिता न केवलमिदमपि तु भैसा हि बहवोऽत्र जलाहरणकर्मकराः सन्तीत्यपमानितासीत् / वच एतदीयं श्रुत्वा वदप्रेसर ईश्वरदासो लाज्जयाऽधामुखः स्वचेतसि महती ग्लानिमवाप। विफलमनोरथास्ते भिन्नमालं गत्वा सप्रश्रयं श्रेष्ठिनं भैंसाशाहमवोचन स्ववृत्तान्तं क्षमा चायाचन्त / तेन च भृशमुपालब्धास्ते प्रत्युत्तरं , दात नाशक्नुवन् / अन्ते सः श्रेष्ठी तेषामपराधमक्षमत / कृतादराश्च तत्र नद्यां क्षिप्यमाणं घृतं तैलश्चमाण्डवगढ़नगरस्थास घृततैळवापीसु प्रवाहरूपेण गच्छददृशुः / अयं सच्चायिकाया एवं महान् प्रभा श्रासीत् / सा च श्रेष्ठिनोऽनुप्रहतत्परा वर्तत इति विचारयन्तः स्वदेशं प्रतिनिववृतिरे। वंशावलीकारा अत्र वदन्ति-पाटणनगरे मरुधरदिशि वर्तमानस्य द्वारस्योपरिभागे भैंसाशाहस्य पाषाणमयी प्रतिमा स्थापिताऽभूत् / तदधोमार्गेण ते गुर्जराः क्षमा याचमानाः स्वस्थानं प्रति ययुः / / पाटणनगराद् बहिर्यस्यां घृतं तैलं च निक्षिप्तमासीत् सेदानीमपि तेलिया-नदीति लोके व्यवतियते / श्रीमान् चन्दनमलजीनागोरी-नामको लेखकः भैसाशाहेन माण्डवगढ़नगरे निर्मापिता घृततैलवाप्यः पूर्वमासन् तासां भमप्राया अवशेषा इदानीमपि दृश्यन्त एवेति लिखति / भैसाशाइस्य माता तीर्थयात्रां कृत्वा स्वस्थानमाजगाम तदा तेन प्रतिजनमेकादश मुद्रा इति नियमेन सबहुमानं सवस्त्रं सर्वे संघस्थाः सत्कृता बभूवुः / याचकेभ्यश्चान्नवसादिकं दत्तं यस्य वर्णनमपि कर्तुमशक्यम् / मात चली जब जात बेटा जव बाल समर पे / कत पडत तोय काम धन नाम मम लेत करपे // . भैसाज सेठ खरहत्थतणो आपणा बोल निभाइयो / एवमस्य घटनाया उल्लेखः पट्टावल्यां दृश्यते / अथैकदा श्रीमदाचार्यचरणश्चन्द्रावतीमाययो। तत्र धर्मतत्वोपदेशेन सभ्यान् धर्मरुचिरुचिरानकरोत् / कश्चिदेको भावुकः सहसा तत्रोत्थाय धन्येयं भूर्यत्र विद्वद्वरेण्यस्य श्रीगुरुवर्यस्यामृतमयी देशनाऽस्मान् पावयति / धन्यश्चार्य दिवसो यत्र धर्मतत्वश्रवणेन प्रभूतं पुण्यमासादितम्" इति बहुविधामाचार्यस्यैव प्रशंसामकरोत् / श्रुत्वा च दुःखितान्तःकरणः स आचार्यस्तमवादीत्, महाशय ! नाहं तथा प्रशंसनीयः अधिको हि मानोऽपमानं जनयति / क सर्वतन्त्रस्वतंत्रसिद्धयस्तीर्थकराः कैवल्यदर्शनाः, क चाल्पज्ञः परिमित. शक्तिको माह: पामरः / भवत्कृतां प्रशंसामहं निन्दामेव मन्ये / अतो वाग्व्यवहारो विचार पुरःसरमेव शोभते / भगवन्तः श्रीतीर्थकराः कैवल्यज्ञानेन दर्शनेन च लोकालोकस्थानखिलान् पदार्थान् हस्तामलकवत् प्रत्यक्षान् कुर्वन्ति / यत्र तेषां परमं पवित्रं विमलं ज्ञानमुत्पद्यते तत्र भूमी देवताः खलु समवसरणस्य दिव्या रचनामा: तन्वते / यथा वायुकुमारस्य देवता स्वकीयदिव्यवैक्रियशक्तया योजनप्रमाणाया भूमेः काष्ठकण्टकपाषाणादोन् दूरमुत्सारयति / शुद्धा पवित्रां च करोति / ऋतुदेवताश्च तत्र पञ्चवर्णा जानुदधनां पुष्पवृष्टि कृत्त्वा तत्स्थानमः धिकमनोहरं विधत्ते / यथा समवायोगसूत्रे / ___ जलथ लय भासुर पभूतेणं विठंठाविय दसवण्णेणं कुसुमेणं जाणुस्सेहप्पमाण मित्ते पुष्फोषयारे किज्जई / / इत्यादि / / एवमन्या अपि देवतास्तां भूमि विविधरत्नसुवर्णरचनादिभिरधिकमनोहरां कुर्वन्ति / तत्र स्थिताः श्रीतीर्थकरा निखिलान् देवदानवयक्षादीन् धर्मदेशनां श्रावयन्ति / न तत्र रागद्वेषमानापमानाः प्रवेशं लभन्ते / यत्र .. स्वाभाविकवैरा गोमहिषादयोऽपि विगतवैरा देशनां शृण्वन्ति / एवं यत्र तीर्थकराणां कैवल्यज्ञानमुत्पद्यते तत्रैक

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150