Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 118 ] स्वविद्याबलेनासो धर्मप्रचारं कुर्वन मरुधरप्रान्ते लुद्रुया ( लोद्रवा ) नगरं ययो / तत्रत्यः संघः सबहुमानमादृत्य निवेदयामास-म वन् ! वयमत्र नगरे जिनमन्दिर निर्माणाय प्रयतमाना ब्राह्मणानामुपद्रवेण विनिता विफलमनोरथा जाताः। भवत्समीपेऽस्माकं साऽभिलाषा पूर्णा स्यादित्येव प्रार्थयामहे / भवंतः सर्वे मिलित्वा राजानमेतदर्थ निवेदयतेविजम्बुनागमुनेर्वचनं सादरं श्रुत्वा तत्र गत्वा मन्दिरनिमार्णार्थ भूमि ययाचिरे / धर्मभावनां तेषां विदित्वा राज्ञा भूप्रदानं प्रतिश्रुतम् / मन्दिर निर्माणार्थ भूमिखननमारब्धम् / किन्तु द्वेषबुद्धिमिब्राह्मणैस्तदुपरुद्धम् / इदं ज्ञात्वा मुनिरसो. तान् सप्रश्रयमगादीत-भव्याः ! त्रिजगत्पूजनीयस्य परमाराध- / नीयस्य भगवतो जिनदेवस्य मन्दिरनिर्माणे भवतां का क्षतिः 1 अत्रोपरोधेन महत्तापाचरणं वो न न्याय्यम / यदि च शास्त्राभिमानो भवतां तहि मनोनुकूलेन शास्त्रार्थेन परीक्षितव्यः / एवमेतदीयं गर्वपूर्णमिव वचो निशम्य जिनमुनयो दार्शनिका इति ज्योतिःशास्त्रवादेन सुखं जेतव्या इति मत्वा शास्त्रार्यायोधता बभूवुः / उभयपक्षीय राजा मध्यस्थत्वेन स्वीकृतः / तेन चोक्तम्-मदीयं वर्षफलादेशं कुर्वन्तु / यस्य विशेषतो भूतकालीनं सत्यं स एव पक्षो विजयी भविष्यतीति। सर्वैश्वाङ्गीकृतम्। ब्राह्मणै दैनंदिनीयं तत्कृतम्। मुनिना च प्रत्येकघटिकाया / राज्ञा च तन्नीत्वा कोषाध्यक्षाय समर्पितम्। जम्बुनागेन भाविफलमित्यमुल्लिखितमासीत्-अमुकस्मिन् दिनेऽमुकघटीप्रमाणेन सम्रा यवनो 1 मुम्मुचिः पञ्चाशत्सहस्रसंख्यकैः सैनिकैः सह तव राज्यप्रणायाक्रमणं विधास्यति / यदि भवास्तदीय सेनानिवेशात् प्रागेव तं महता धेगेनाक्रमिष्यति तदा तव विजयो ध्रुवम् / नात्र सैन्यन्यूनता शंक्या / तदर्थमयं संकेत:-बदा भवानिर्गमिष्यति तं विजेतुं तदा मार्गागतस्य पाषाणस्य खण्डद्वयं विधास्यतीति / समीपमागते शत्री राजा युद्धार्थ निर्गतः स्वकुलदेवताभिवन्दनार्थ तन्मन्दिरं गच्छन्मध्यपतितस्याश्मनः खण्डद्वयमकरोत् / ततश्च जम्बुनागवचने विश्वस्य केशरी द्विपघटामिव शत्रुसेनां प्रमथ्य शत्रु जीवप्राहमगृह्णात् / तदीयकोसैन्यादिकमात्मसाच्चकार / बहवश्च सैनिकाः प्राणपरित्राणविह्वला दिक्षु पलायन्त / मुनिसमीपमेत्य कृतज्ञता प्रकटीचकार / तदादिष्टः स्वनारे भगवतो महावीरस्य मन्दिर निर्मापयामास / यत्र मूर्तिप्रतिष्ठा जम्बुनागेनैव संपादिता / ब्राह्मणाश्चापि / तस्मिन् मुनी परमस्निह्यन् / निर्मानमोहाः सरलमनसा व्यवहारमकार्षुः / असी मुनिः साहित्येऽपि सर्वाङ्गीणामुन्नतिमवात् / तन्निमिता प्रन्था नेदानीमुपलभन्ते केवलं संवत्सरे वैक्रमे 1005 तमे रचितं मुनिपतिचरित्रं 1025 वर्षे प्रणीतं जिनशताब्चेति द्वयं दृग्गोचरीभवति / अपररुच बहवो मौसमदिरासेविनः प्रतिबोधिता दीक्षा प्रापिताः / / श्रीपद्मप्रभमुनिचरितम् / / जम्बुनागमुनिपरम्परायां जिनभद्रो मुनीश्वरः समायातः / असौ सशिष्यो विहरन् पाटणनगरमयासीत् / अद्वितीयव्याख्यानपरिपाट्या श्रोतृमनांसि मोदयामास / सभायां राज्ञः सिद्धराजस्य भ्रातृध्यपुत्रः कश्चित् / क्षत्रियकुमारो धर्मरुचिरागतोऽभूत् / तस्य च धर्मभावनां शुभानि सामुद्रकलक्षणानि च दृष्ट्वा धर्मशासनसमुन्नति विचिन्त्य तज्जननीं प्रबोग्य तदनुज्ञातश्च तस्मै दीक्षामदात् / अल्पेनैव कालेन नूतनदीक्षितोऽसौ पद्मप्रभनामा मुनिः सर्वाणि शास्त्राण्यधीत्य पण्डितमण्डलीमण्डनायमानो बभूव / भगवत्याः सरस्वस्याश्चानुप्रहेण संगीते व्याख्यानवक्तृत्वकलायामलौकिकं प्राप नैपुण्यम् / विहारकालेऽसौ मुनिर्वस्तृत्वकलया सर्वानाश्चर्यरसनिमग्नान् कृत्वा वाचकपदवीमवाप / ___ एकदा पाटणनगरे धर्मव्याख्यानकौशजमस्य हात्वाऽचार्यः श्रीहेमचन्द्रसूरिः स्वस्थाने वमायद् व्याख्यानार्थम् / असौ च बापदायावस्वावदेव सूरिः कुमारपालश्च राजा समायामेव निभुवो तत्स्थतुः / श्रुश्वा
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150