Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 130
________________ [ 115 ] विभूषिताय विनयचन्द्रमुनये सरिपदमयच्छत् / विक्रमस्य 1033 तमे हायने श्राषाढे शुक्लप्रतिपदि डिडूगोत्रीयेणे तेज़सीशाहेनारब्धे सूरिपदमहोत्सवे सिद्धसूरिनाम्ना स्वपट्टे तं स्थापयामास / समुचितेभ्यः पदवीप्रदानमध्यकृत / नवलक्षमुद्रा व्ययिता अत्र / वि० सं० 1033 तः] 47 प्राचार्यः श्रीसिद्धसूरिः (दशमः)वि० सं० 1074 प०] परमोपकारनिरतः सहस्ररश्मिरिव दुःसहप्रतापस्तपःक्षपितमनोविकारः सुधावर्षी कलानिधिरिव सर्वजजगदाल्हादको जिनेश्वरगदितागममर्मपारदृश्वा जिनधर्मधुरंधर आचार्यः श्रीसिद्धसूरिः श्रीदेवप्तसूरीश्वरपट्टपदे प्रतिष्ठामलभत / असौ मेदपाटप्रान्तीयदेवपट्टनगरनिवासी सुघडगोत्रीयश्च / पितास्प पुण्यकर्मरुचिश्चतरशाहो जननी च शीलसौजन्यवती भोलीदेवी / तयोरयं लाडुक-नामा कुलदीपकः सूनुरासीत् / अस्य जनकः सुकृतसमासादितेन धनेन वारत्रयं शत्रुखयरैवतकदीनां पापौधविध्वंसकानां तीर्थानां यात्रा, संघनिष्कासनं स्वजातीयेभ्यश्च सुवर्णमुद्रिकादिप्रदानश्च कृत्वाऽक्षयं यशोराशिमवाप / श्रीशत्रुञ्जयतीर्थे भगवतः पार्श्वनाथस्य भव्यं जिनालय निर्मापयामास / लक्षाधिकद्रव्यव्ययेन ज्ञानार्चनां कृत्वा ज्ञानकोषानस्थापयत् / - ___ कालस्य कुटिला गतिरिति समृद्धिमत्यस्मिन् कुले भगवत्या लक्ष्म्या लाडुकस्य मानसेन प्राग्भवीयाशुभकर्मण उदयेन मेवितं वैराग्यम् / परं दारिद्र यमनुभवन्नप्यसो न मनागपि धर्माचरणात् शिथिलादरोऽभूत् / धर्मेणैव प्राप्तव्यं सर्व प्राप्यते नान्येनोपायेनेति स्वचेतस्यमन्यत / ___एकदा योगविद्यानिपुणः कश्चिद् योगी देवपट्टनमायात् स च नानाविधान् भौतिकान् चमत्कारान् योगविद्यया दर्शयन् पौरान् स्वमतानुसरणाय समाचकर्ष / कतिपयदिवसानन्तरं परम्परया लाडुकस्य दारिद्रयपीडितामवस्था ज्ञात्वाऽसौ तद्गृहमाययो / प्रवृत्ते च वार्तालापेऽस्य निःस्पृहत्वं निरभिमानित्वञ्चानुभूय परमाश्चर्यान्वितमानसौ बभूव योगी / धर्मात् प्रलोभयितुतमगादीत् वत्स ! दारिद्रयदलनसमर्थ मत्रं ते दास्यामि, यस्यानुष्ठानेन ते दुरवस्था नक्ष्यति किन्तु जिनधमें त्यक्तवा मदीयधर्मानुसरणं कर्तव्यमिति / जिनधर्मानुरागिणा तेनावोचि महात्मन् ! यदावि तद्भवतु न खलु संपल्लाभमुद्दिश्य शाश्वतो जिनधर्मो मया कदापि त्यक्तव्यः / धर्मादेवार्थकामी शक्येते लब्धुम् / कर्मण एवायं प्रभावः / बलिष्टा हि कर्मणो गतिः। भगवत तीर्थकराणामपि कर्मण उपभोगः समासक्तः, का कथा मादृशस्याल्पजीवस्य / ज्ञानामृतोपदेशेन भवभयं नाशयन् परमकारुणिस्वभावः स्वधर्मधुरीण आचार्यः श्रीदेवगुप्त सूर श्वर एवात्र सर्वसंपदा निधानमिति स एव मे जिनधर्ममात्रपरायणस्य गुरुरिति नान्यं गुरु नान्यं च धर्ममाश्रये विषमेऽप्युपस्थिते प्राणसंकटेऽपि / तदीयं घचो निशम्य कासौ पूज्यवर्यः स प्राचार्यः ! तत्समागमः शक्यते प्राप्त मयेत्यवादीत तम् / अचिरकालभावी तत्समागमः, स खल्वत्रैव समागमिष्यतीति श्रुतं मया / भवानप्यत्रैव तावन्निवसतु / योगी च समाकार्य तदुक्तं स्वस्थानमगात् / ___ अथ कदाचिद् गृहस्थ संस्कारार्थ भूख नने विहिते लाडुः प्राक्तनसुकृतप्रभावाद् द्रविणनिधानमक्षयमवाप। परमात्मविचारकुशलो नश्वरं धनं पुण्योपार्जनसाधनेषु सप्तप्तु क्षेत्रेषु न्ययुक्त / स्वजातीयेषु ज्ञानप्रचार दीनानामनाथानाञ्च दुःखनिवारणमेवमत्कर्तव्यमिति स्वावस्थया विचार्य तदन्वतिष्ठत् / भाग्यवशात्प्राप्तमिदं. धनं वथैवोपयोक्तव्यं येमात्मकल्याणं साधयितु शक्यतेति मुहुर्मुहुश्चिन्तयामास / एवं समये व्यतीते पुण्यानुयोगात पार्श्वकुलकमलदिवाकरो भन्यहृदयपुण्डरी कविबोधकः परमवदनी. बचरणपंकजयुगल प्राचार्यः श्रीदेवगुप्तसूरीश्वरो देवपढ़नपुरमगात् / भक्तिरसमरितमानसो लाडुकः श्रीसंघन

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150